Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 232
________________ विड्डेर ] विड्डेर-विड्डरम् । विशे० १२९४ | अपद्वारं नक्षत्रम् । गणि० । विडर- गृहस्थप्रयोजनेषु कुण्टल विष्टलादिषु वा प्रवर्त्तनम् । व्य० प्र० २४६ आ । विदत्तं उपार्जितम् । उत्त० २१० । विढपिते अजिते । उत्त० ४४१ । विढवावेमि-उपार्जयामि । आव० ८२२ । बिचिओ-अर्जितः । दश ३५ । विढविज्ज-उपार्जयामि । आव ० ३४२ । विढवेउण - अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४ | ओघ० विणअ-विनतं विनमनं वा । उत्त० १९ । वन्दनादिलक्षणः । विशे० ६२६ । विणए - विनय:- कम्मपनयनोपायः । भग० विनयः- पदघावनानुरागादि: । आव० ४६६ विणओ विनय :- अञ्जलिप्रग्रहादिः । वाव० ३६१ । विनयनं विनयः- कर्मापनयनं, विनीयते वाडनेनाष्टप्रकारं कर्मेति विनयः । आव० ५११ । विशिष्टो विविधो वा नयःनीतिः विनयः साधुजनासेवितः समाचारः विनयः । उत्त० १६ | भग० ε२२ । विनयः - कर्मविनयन हेतु पारविशेष: । औप० ४१ । विरुद्धो नयः विनयः - अस माचार इति । उत्त० २० । विनयः - अभ्युत्थानाद्युपचारः । प्रश्न० १३२ । विनयः - अभिवन्दनादिलक्षणः । आव० १०० । - - Jain Education International १८६ । विनयो ६२५ । [ विणस्सई विषय-विनयः । भग०, १२२ । विनयः - ओमित्वादिरूपः । जं० प्र० १६९ | विनयः - अभ्युत्थानादि । आव० ६०४ । अभ्युत्थानपदघवनादिः । दश० १०४ विनयः - आचारः । सूर्य० २९७ । विषयणं । नि० चू० प्र० १४ अ । विशिष्टो नयः विनयः - प्रतिपत्तिविशेषः । ठाणा० १५४ । विनयः- भक्त्यादिकरणम् । ठाणा० ४०८ । विनयःज्ञानादिविषयः । दशमं स्थानकम् । ज्ञाता० १२२ । विनयः । आव ० ७९३ । विनयोऽभिमुखगमनाऽऽसनप्रदानपर्युपास्य बिद्धानुव्रजनादिलक्षणः । विशे० ४३९ । विणपणं विणयो । नि० चू० प्र० १४. अ । विनयःविनयशुद्धिः । प्रत्याख्यानशुद्धघास्तृतीयो भेदः । आव० ६४७ | विनयः - शुद्धोयोगः । दश० २१३ । विनयःअभ्युत्थानादिरूपः । दश० २३५ । विनयः- आसेवना शिक्षा भेदभिन्नः । दश० २४२ । विनयः- शिक्षा । व्य० प्र० १३३ आ । विणयन्न- विनयो- ज्ञानदर्शनचारित्रौपचारिकरूपस्तं जानातीति । आचा० १३२ । विषयपडिवत्ति-विनयप्रतिपत्तिः - उचित कर्त्तव्यकरणाङ्गी काररूपाः । उत्त० ५७८ । विनयभंसी - विनयभ्रंशी । आव ० १०२ । विजयया विनयता- अर्हदादीनां नमस्कारार्ह त्वे हेतुविशेषः । आव० ३५३ | विनयता- उपध्यायानां नमस्कारार्हस्वे विनयहेतुः । आव० ३८३ । विणओवए- विनयोपय:- विनयवान् न मानकारी । योग त्रिणयवई - विनयमतिः । अज्ञातोदाहरणे महतरिका । संग्रहे पञ्चदशो योगः । आव० ६६४ | विणओसंपदा। नि० ० प्र० २४९ अ । विrg - विनष्टं उश्ववनश्वादिविकारवत् । ज्ञाता० १७३ । विनष्ट:- उच्छूनावस्थां प्राप्य स्फुटितः । जीवा० १०७ । विट्टतेय - विनष्टतेजः - निःसत्ता की भूततेजः । भग० ६८४ । विणतं - एकोनविंशतिसागरोपमस्थितिकं देवविमानम् । सम० ३७ । विनयनं विनयः प्रवर्त्तनम् । ठाणा ० ४०६ । विणमि श्रोऋषभस्वामिमहासामन्त महाकच्छ सुतः । ज० ५० २५२ । विनमि:- महाकच्छपुत्रः । आव ० १५१ । विणमिय- विशेषेण पुष्पफलभरेण नमितमितिकृत्वा विन मितम् । भग० ३७ ॥ आव० ६६९ । विजयसमाहो - विनये विनयाद्वा समाधिः विनयसमाधिः परमार्थतः आत्मनो हितं सुख - स्वास्थ्यम् । प्रथमं विनय समाधिस्थानम् । दश० २५५ । विणयसुद्ध - विनयशुद्ध-कृतिकर्मणो विशुद्धि योऽहीनातिरिक्तं प्रयुञ्जीत मनोवचनकाय गुप्तस्तत् विनयशुद्धम् । ठाणा० ३४९ । विणयसुय उत्तराध्ययने प्रथममध्ययनम् । सम० ६४ । विनयश्रुतं - उत्तराध्ययनेषु प्रथममध्ययनम् । उत्त० । विणस्सई- विनश्यति - इतस्ततः पर्यटनेन मुक्तिमार्गाद्विशेषेण दूरीभवति । उत्त० ५६२ । ( ९७६ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286