Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बज्जलयाचश्चल ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[विडुरी
विज्जुलयाचञ्चल-विद्युल्लताचञ्चल: । उत्त० ३२६ । घिटो-विष्टिः, करणविशेषः । जं० प्र० ४६३ । विज्जुलयाचश्चलग्गजोहाल-विद्युल्लतेवे चञ्चलाऽग्रजी हा विडंग-विटङ्क:-कपोतपाली। प्रभ० ८। विटङ्क:-कपोत
यस्य सः विद्युल्लताचञ्चलाग्रजोव्हाकः । आव० ५६६ । पालो । जीवा० २६९ । विटण्क:-कपोतपालो । ज. विज्जुधारति-विद्युतं करोति । जीवा० २४८ । प्र० १०७ । विज्जुसिरिभरिया-दिज्जुगाथापतेर्भार्या । ज्ञाता० २५१ । विडंबग-विडम्बकः विदूषकः-नानावेषकारी । जीवा० विज्जू-ईशानेद्रस्य चतुर्था अग्रहिषो । ठाणा० २०४।। २८१ । विडम्बक:-विदूषकः । औप० ३ । सोमदेवेन्द्रस्य चतुर्थाऽग्रमहिष।। भग० ५०५ । विद्युत् विडंबिय-विडम्बित-विवृतं शोभितम् । ज० प्र० ५२७ । जीवा० २९ । विद्युत् । प्रज्ञा० २६ ।
विडबेइ-विडम्ब्यति-विवृतं करोति । भग० १७५ । विज्जूखाय-अगडो भण्णइ । नि० चू• द्वि० ५२ अ। | विड
। नि० चू० प्र.२६९ आ। विज्झडिय-मिश्रितं-ध्याप्तम् । ज० प्र० १७० । मिश्रितं. विडओलण-घाडिः । ओघ० ४४ ।। ध्याप्तम् । भग. ३०८।
विडक-विटङ्क:-कपोतपालो वरण्डिकाधोवर्ती अस्तरविविज्झडियमच्छा-मत्स्यविशेषः । प्रज्ञा० ४४ । शेषः । ज्ञाता० १२ । विज्झल-विह्वलं-अर्दवितईम् । भग० ३०८ । विडपुत्त-बृ० प्र० १६५ अ । विज्झविज्जा-विध्यापयेत् उपशमयेत् । उत्त० ६३।। विडरुव-विटरूपम् । आव. २१८ । विज्झहिति-विद्राव्यति विनंक्ष्यति । बृ० तृ० ४४ अ । विडस-विडस णाम आसादेतो थोवाथोवं खायति । नि० विज्झातिसया-विद्यातिशयानाम विशेषा य आकाशग- चू० द्वि० १४२ आ ।
मादीनि भमन्ति ते वा । व्य. द्वि० ४ अ । विडसइ-विविधेहिं पगारेहि डसति विडसइ । नि० चू० विज्झाय-विध्वास:-अग्ने प्रथमो भेदः । पिण्ड० १५२।। द्वि० १२३ आ । विज्झायइ-विध्यायति-ज्ञानदर्शनप्रकाश भावरूपं विध्या. | विडसण-विदशन-विविधं दर्शनं-भक्षणं लीला इत्यर्थः । नमवाप्नोति । उत्त० ५९३ ।
बृ० प्र० १६३ । विज्झायते-विध्यायति । बाव. ३६६ ।
विडसणा-नखपदानि ददतीत्यर्थः, एसा वा विडसणा। विज्भाविओ-विध्यातः । आव० २०५ ।
नि० चू० द्वि० १२४ अ । आसातो थोव थोवं खायइ। विज्झासिद्ध-विद्याग्रहणात् विद्यासिद्धः । ध्य० प्र० १९ ७० प्र० १६३ आ । नि० चू० तु. २३ अ ।
विडसाविया-विटाविका । आव० ६८५ । विज्झोहामि- । ओघ १८० । विडिभ-विटप:-विस्तारः । ज. प्र. २९ । विटप:विज्ञान-कौशलम् । नंदी० १६४ ।
विस्तरः। औप० ५३ । विटपी-प्रशाखावान् वृश्नः । विटप-विस्तारः । जीवा० १८७ ।
दश० २१८ । विटपः-वृक्षमध्यभागो वृक्षविस्तारो वा । विट्टिदाल-सुह दिवसं कहंति, आवाहो । नि० चू० औप० ७ । ६२ आ।
विडिमा-शाखा । जीवा० २७८ । शाखा । जोवा. विट्टो-विण्टिका । ओघ० १२७ । वत्तिः-एकरूपा । ३६३ । बहुमध्यदेशभागे ऊद्वविनिर्गता शाखा राज० ६१॥ प्रज्ञा० ३३ । .
बहुमध्यदेशमागे उदवं विनिर्गता शाखा । जीवा० २२० । विट्टया-प्रतिष्ठिता । नि० चू० प्र० ३४६ आ । बैठका ।। जे सालाहितो निग्गया । दश० चू० ११। बृ० प्र० ३०२ आ ।
विड-व्रीडाऽस्यास्तोति ब्रोड:-लज्जाप्रकर्षवानु । भग विटालित-भ्रंशित: । नि० चू० प्र० ३४३ आ । ६८१ । शाता० २०२ । विट्टिय-विस्थितं-विशिष्टा स्थितिः । भग० ४६९ । 'विदुरी-स्फटाटोपः । उ० मा० गा० ४३६ ।
( ९७८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286