Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 230
________________ विज्जाइसय ] अल्पपरिचितसेवान्तिकशब्दकोषः, भा० ४ [ विज्जल तद्विद्यानुप्रवादम् । सम० २६ । विज्जुगाहावती-आमलकल्पायां गायापतिविशेषः । ज्ञाता० विज्जाइसय-विद्यातिशयः । दश. १८५ । २५१ । विज्जाचारण-विद्याचारणः विशिष्टाकाशगमनलब्धियुक्तः। विजुता-वयरोयणेन्द्रस्य तृतीयाऽयमहिषी । ठाणा प्रश्न० १.६ । अतिशयचरणसमर्थः । प्रज्ञा० ४२५ ।। २०४ । विज्जाचारणविणिच्छओ-विद्याचरणविनिश्चय:-ज्ञानच. विज्जुदंतदोव -अन्तरद्वीपः । ठाणा. २२६ । रित्रफलविनिश्चय प्रतिपादको प्रन्थः । नंदी. २०५: विज्जुदंता-विद्युदन्तनामा अन्तरद्वीपः । प्रज्ञा० ५० । विज्जाचारणा-विद्या-श्रुतं तच पूर्वगतं तत्कृतोपकाश- विज्जुदारिया-विज्जुगायापतिदारिका । ज्ञाता० २५१ । शारणा विद्याचारणाः । भग० ७९३ ।। विज्जुदेव-विद्युद्देवः । आचा० ३८६ । विजाणुओग . सम० ४६ । स: वक्षस्कारः । ज० प्र० ३५५ । विजाणुप्पवाय-विद्या-अनेकातिशयसम्पन्ना अनुप्रवदति- विद्युत्प्रभः- पर्वतविशेषः । प्रज्ञा० १५६ । विद्युत्प्रम:साधनानुकूल्येन सिद्धिप्रकर्षेण वदतीति विद्यानुप्रवादम् । दहनाम । ज० प्र० ३०२ । विद्यत्प्रभः द्रहनाम । ज. नंदी० २४१ । प्र० ३५५ । ठाणा० ७१, २२६, ३२६ । विद्युत्प्रभंविजापुरिसा-विद्यापुरुषा:-विद्याप्रधाना: पुरुषाः । उत्त० | वक्षस्कारपर्वतः । ज० प्र० ३०८ । २६३ । विज्जुपभकूड-विद्युत्प्रभवक्षस्कारनामकूटः । जं. प्र. विज्जामंतचिगिच्छगा-विद्यामन्त्रचिकित्सका:-विद्यामन्त्रा- ३५५ । भ्यां उक्तरूपाम्यां व्याधिप्रतिकारः। उत्त० ४७५ । विज्जुप्पमदह । ठाणा० ३२६ । विजावलिओ-विद्याबली । भाव० ३१८ । विज्जुप्पभा । ठाणा० ८० । विद्यासिद्ध-विद्यासिद्धः । आव० ४.१ । विद्यासिद्धः- विज्जुभवण-विद्युभवनम् । आव० ७३५ । आर्यखपुटवत् । दश० १०३ । विजापभावेण सावाणु- विज्जुमई-विद्युन्मती-गोठीदासी । आव० २० । ग्गहसमत्थो । नि० चू० द्वि १०० अ । विद्युन्मती चित्रस्य लघुदुहिता ब्रह्मदत्तपत्नी । उत्त० विवाहर-विद्याधरः-प्रज्ञप्त्यादिविविधविद्या विशेषधारी।। ३७९ । औप० २९ । विज्जुमाला-विद्युन्माला-चित्रस्य ज्येष्ठा दुहिता ब्रह्मविज्जाहरजमलजुयल-विद्याधरयमलजुगलम् । जीवा० / दत्तपत्नी । उत्त० ३७६ । १९१ । विज्जुमाली-विद्युन्माली-पञ्चशैलाधिपतिय॑न्तरः । आव० विज्जाहरसेढोओ-विद्याधरश्रेणी-विद्याधराणां आश्रय- २६६ । अक्खो । नि० चू० प्र० ३४५ अ । भूतः । ज० प्र० ७४ । विज्जुमुह-विद्युन्मुखनामाऽन्तरीपः । प्रज्ञा० ५० । विज्जाहरा-विद्याधरा-वैतात्यादिवासिनः । ठाणा०३५७ । विज्जुमुहदोवे-ठाणा० २२६ । ऋद्धिप्राप्तविशेषः । प्रज्ञा० ५५ । विज्जुमेह-विद्युत्प्रधान एव जलवजित इत्यर्थः, विद्युनिविज्जु-असुरेन्द्रस्य चतुर्थी अग्रमहिषी । भग० ५०३ । पातवान् दा विद्युन्निपातकार्यकारी लनिपातवान् वा मेधः विशेषेण द्योतते दीप्यते इति विद्युत् । उत्त० ४९० । भग० ३.६ । विज्जुक-विद्युत् । मोघ० २०१ । | विज्जुय-विद्युत् प्रसिद्धः । भग० १६५ । विज्जुकुमारा-विद्युत्कुमार:-भुवनपतेर्भेदविशेषः । प्रज्ञा | | विज्जुया-धमकथायाः तृतीयवर्ग अध्ययनम् । ज्ञाता. २५।। विज्जुकुमारिओ-विद्युत्कुमार्य:-इशानस्याज्ञोपपातवचननिः | विज्जुवाइत्ता-विद्युत्कर्ता । ठाणा० २७० । देशत्तिन्यो देव्यः । मग० १६५ । विज्जुल-कामिकतीर्थवृक्षविशेषः । विशे० ४१० । (अल्प० १२३ ) ( ९७७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286