Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 228
________________ विलओ ] विजओ - विजय: - चन्द्रसूर्ययोगादिविषयो निर्णयः । सूर्य ० विजय: - अभ्युदयः । वैजयन्तीनां पार्श्वकणिका । जीवा० १७५ । विजय: - अभ्युदयः । जीवा० ३७९ । विजय:-लवालवोदाहरणे आचार्य शिष्यः । आव० ७२१ । विजयो- स्त्रिशतो मुहूर्तानां मध्ये मूहूर्तः । ज्ञाता० १३३ । विजढ- परित्यक्तः । जीवा० ६७ | रहितः । व्य० प्र० ६७ अ । परित्यक्तः । बृ० तृ० ४७ अ । परित्यक्तः । ओघ १०३ । विजणा - जनसम्पातरहितः । बृ० तृ० १६९ अ । विजत - विजय - समृद्धिः । ठाणा० ४९१ । विजयंता - वैजयन्ती - अष्टमा रात्री । सूर्य० १४७ । विजय- अभ्युदयस्तत्सं सूचिका वैजयन्यभिधाना या पताका । वैजयन्तीनां पाश्वं कणिका । जीवा० १९५ । शास्त्रीयतृतीयमासनाम | सूर्यं ० १५३ । गाथापतिविशेषः । भग० ६६२ । विजय:- पोलाशपुराधिपतिः । अन्त० २३ । जम्बूद्वीप विजयद्वाराधिपदेवः । ज० प्र० २७३ । जम्बू द्विपे प्रथमं द्वारम् । सम० ८८ विजय:- अभ्युदयः । जोवा० २०९ । अभ्युदयः । ज० प्र० ५४ । विजयो नाम सर्वकार्य प्रसाधको योगः । ज० प्र० २७४ । अभ्युदयः । राज० ६९ । जम्बूद्वीपस्य प्रथमं द्वारम् । ठाणा० २२५ । अनन्तनाथ प्रथम भिक्षादाता । सम० १५१ । वित्तयः - निर्णयः । भग० ९२६ । विचीयते मृग्यते विचयः । सूत्र० ३१८ । चक्रवर्तिविजेतव्यः क्षेत्रखण्ड: । १२१ । गन्धहस्तिविशेषः । ज्ञाता० १०१ । तालोद्घाटिन्यवस्वापिन्यादिभिरूपेतः चोरः । व्य० प्र. २४० अ । चोरविशेषः । व्य० प्र० २४० विजय: - चोरः । ज्ञाता • अल्पपरिचित सेद्धान्तिकशब्दकोषः, भा० ४ व्य० प्र० २९५ आ । विजयघोस - विजयघोषः - ब्रह्मगुणनिरूपेण जयघोषविप्र Jain Education International ज्ञाता० २५४ । विजय बानगुरु आनन्दविमलसूरिपट्टभूषणः । भ्राता । उत्त० ५२० । विजयचोर - माकन्दीज्ञातो चोराः । ज्ञाता० १५६ । विजयढक्का -यस्याः शब्दः समस्तनगरव्यापी समस्तष्कन्धावारव्यापी च स । प्रज्ञा० ३०० । विजयते - विजयक:- पुण्डरीकिण्यां कोऽपि राजकुमारः । विपा ६४ । विजयदशमी - ज्ञाताधर्म हथाटीकायाः पूर्णता दर्शका तीथिः । ( ९७५) [ विजयवेजयंती - For Private & Personal Use Only ५४३ । विजयदूर - विजयदृष्य - वितानकरूपं वस्त्रम् । ठाणा० २३२ । विजयदृष्यं - वस्त्रविशेषः । जीवा० २१० । विजयदृष्यं वितानकरूपो वस्त्रविशेषः । ज० प्र० ५५ । विजयदुष्यं वस्त्रविशेषः । राज० ३८ । विजयदेवसूरि - विजयसेनसूरिपट्टयुवराजः । ज० प्र० ५४५ । विजयदेवा - मण्डिकमौयं पुत्रमाता । आव० २५५ । विजयद्वार-जम्बूद्वीप सम्बन्धिनः । पूर्वदिग्व्यवस्थितः द्वाराः । सम० १६ । ठाणा० ७४ । विजयपुर - कनकरथ राजधानी | विपा० ७५ । नगरं वासवदत्त राजधानी । विपा० ९५ । सुमतेः प्रथमपारणकस्थानम् । आव १४६ | पद्मावतीविजये राजधानी । ज० प्र० ३५७ ठाणा० ८० विजयमित्त - विजयमित्रः - वणिग्ग्रामे सार्थवाहः । विपा ४६ | विजयमित्र:- वर्द्धमानपुरे नृपतिः । विपा० ८८ ॥ विजय मित्र : - वणिग्ग्रामे सार्थवाहः । विपा० ५१ । विजयवद्धमाण- विजय वर्द्धमानः- शतद्वारन गरे खेट विशेषः । विपा ३६ | विजयवर्द्धमानः- वर्द्धमानपुरे उद्यानम् । विपा० ८८ । विजय विजय-विजयर्वजयिको अतिशयेन विजयो विजयविजयः सप्रयोजनं यस्यां सा । ज० प्र० १९४ । विजयवेजइय - अतिशयेन विजयो विजयविजयः स प्रयोजनं यस्याः सा बिजयवैजयिकी । भग० ५४५ । विजयवे जयंति - विजयवं जयन्ती:- पताकाविशेषः । सूर्य ० २६३ । विजयवेजयं तो - विजयः - अभ्युदयस्तस्संसूचका वैजयन्स्य• भिधाना या पताका, अथवा विजय इति वैजयन्तीनां पार्श्वकणिका उच्यन्ते तस्प्रधाना वैजन्यन्त्यो विजयवेज, यन्ती पताका । जीवा० १७५ । विजयवं जयन्ती - विजयः अभ्युदयस्तसंचिका वैजयन्यभिधाना पताका विजय :वैजयन्ती विजया वैजयन्तीनां पार्श्वकणिका पताका एव प्रधाना वैजयन्ती विजय वे जयन्ती । जीवा० ३७९ । पताका । ज० प्र० ५४ । ज Яо www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286