Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 227
________________ विचित्रकूट ] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [विजए अवसन्तकोर्णोऽवसन्नण्यापूः । व्य० द्वि १९ आ । विच्छिन्नावधिः । प्रज्ञा० ५४२। विचित्रकूट- । ठाणा० ७४ । ठाणा० ३२६ । । विच्छिप्पमाण-विशेषेण स्पृश्यमानः । भग. ४८३ । विचित्रसूत्रता-स्वपरसमयविविधोत्सर्गापवादादिवेदिता ।। विच्छुओ--वृश्चिकः । आव० ४१७ । उत्त० ३६. विच्छुभ-विक्षिप निष्काशय । प्रश्न० २० । विञ्च-मध्यम् । बृ• तृ. १४८ अ । औघ १८२।। विच्छुप-वृश्चिक:-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । विञ्चा । नि० चू० प्र० १६२ अ । वृश्चिकः-वृश्चिकप्रधाना विद्या । आव० ३१८ । विच्चामेलणा-(देसीभाषा) मरहट्टविसये चोटि । नि• चू० | विच्छ्रपड क-वृश्चिकडङ्कः-तत्पुच्छकण्टकः । प्रश्न • १६ । प्र० २६४ आ। वृश्चिककण्टकः । ज्ञाता० २०४ । विच्चामेलिय-पदवाक्यावयवरूपा बहवः पल्लवास्तविमित्रं विच्छुयलंगोलसंठिए-वृश्चिकलाजमंस्थितं-मूलनक्षत्रसं. व्यत्या मेडितम्, अथवा अस्थानच्छिन्न ग्रथितं व्यत्यानेडितम् स्थानम् । सूर्य० १३० ।। विशे० ४०६ । व्यत्याडितं-यदस्थानेन पट्टघटनम् । | विच्छरित-कनकखचितम् । जीवा० २५३ । खचितम् । बृ० प्र० ४६ अ। ज० प्र० २७५ । विच्छ -विक्षितः. विविध-अनेकप्रकारेण कूटपाशादिना | विच्छेद-विविध प्रकारो वा च्छे : । निचू०प्र० २५६आ। क्षत:-परवशीकृतः, श्रम वा ग्राहितः । सूत्र०७२।। विजए-नमिनाथपिता। सम० १५१ । ततोयचकीपिता । विचड्डइत्ता-विच्छर्दयित्वा-भावतः परित्यज्य । राज. सम० १५२ । एकादशमचक्रोपिता । सम० १५२ ।' १२२ । आगामीन्यामुत्सपिण्यां तीर्थकृत । सम० १५४ । बलदेव. विच्छड्डिय-विच्छद्दितः-त्यक्तः । राज० १४६ । विदितः- वासुदेवपूर्वभवनाम। सम० १५४ । विजयः-मृगग्रामनगरे ध्यक्तः । ज० प्र० २३२ । विदितं-विविध- क्षत्रियो राजा। विपा० ३५। विजयः-शालाऽटव्यां चौरपमुज्झितं बहुलोकभोजनत उच्छिष्टावशेषसम्भवात् विच्छ. ल्यां चौरसेनापतिः। विपा०५६ । विजयः-जय एव विशिष्ट दितं वा विविधदिच्छित्तिमत् । भग. १३५ । तरः प्रचण्डप्रतिपथादिविषयः। ओप०२४ विजयः-परे। विच्छदित-परिशाटितम् । प्रश्न० १५४ ।। षामसह नानानामभिभवोत्वादः । जोवा० २४३ । विजयःविच्छवि-विच्छविः-विगतच्छायः । जोवा० ११४ अभ्युदयः । प्रज्ञा० ६६ । विजयः-सप्तदशममुहूर्तनाम । विच्छाणी-वल्लीविशेषः । प्रज्ञा० ३२ । सूर्य० १४६ । विजयः-समृद्धिः । ठाणा० ४९१ । विच्छिदणं-बहुबार सुठु वा छिदणं । नि० चू० प्र० विजयः-अभ्युदयः । सूर्य० २६३ । चम्बूपूर्वस्यां द्वारम् । १८६ अ । ज० प्र० ४७ । विजयः-लोकोतरीयतृतीयमासनाम । विच्छिदेजा-विच्छिन्द्याद्-विविध प्रकारेश्छेदं कुर्याद् ।। ज० प्र० ४६० । विजयः-मुहूर्तनाम | जं० प्र० ४६ । उपा० ४२ । उर्द्ध लोके बादरपुढवीकायस्थानम् । प्रज्ञा० ७१ । विजयःविच्छिए-वृश्चिक:-चतुरिन्द्रियभेदः । उत्त० ६६६ ।। द्वितीयो बलदेवः । आव. १५६ । विजयः-प्रनन्तजिनविच्छिात्त-भक्तिः । जीवा० ३७६ । प्रथमभिक्षादाता । आव. १४७ । विजय।-नमिपिता। विच्छत्ति-विच्छिन्न करोति दूरे व्यवस्थापतीत्यर्थः ।। आव० १६ । विजय:-जयचक्रिपिता । आव० १६२ । ठाणा० ३०५ । राजगृहे तस्करः । ज्ञाता० ७६ । विजयः-अभिभवो. विच्छिन्न विस्तीणं उद्धर्वाधोपेक्षया । जोवा० २७१ ।। त्पादः । राज. २३ । सिंहगुफायां चौरशेनापती । विच्छिन्नतरा- वकम्भत । भग० ६.५। ज्ञाता०२३६ । विचीयते-निर्णीयते । ठाणा० १६० । विच्छिन्नससारवेयणिज-व्युच्छिन्नचतुर्गतिगमनवेद्यकर्म विजय:-द्वितीयो बलदेवः । सम० ८४ । विजय:ब्युच्छिन्न मारव नायः । भग० १११ । पृथिवीसाधनव्यापारः । सम.६५ । (९७४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286