Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 225
________________ विगयसत्य ] २०६ । 'विगय सत्य - विगत स्वास्थ्यम् । ज्ञाता १६६ । विगयतोगाओ । ठाणा० ८०। विगरण - विकरणं खण्डशः कृत्वा परिष्ठापनम् । बृ तृ० आचार्यश्री आनन्दसागरसूरिसङ्कलितः १५० आ । 'विगरणरुव-विकरणरूप:- लिंगविवेकः । बृ० तृ• ९० अ । त्रिगल - विकलः - निरुद्धेन्द्रियवृत्तिः । प्रश्न० ४१ । विगलना - आलोयणा । नि० चू० तृ० २२ अ । विगलिदिए - एकद्वित्रिचतुरिन्द्रियः । ठाणा० विकलान्यसम्पूर्णानि इन्द्रियाणि येषां ते विकलेन्द्रिया: ३१६ । एकद्वित्रिचतुरेन्द्रियाः । व्य० प्र० ५ आ । बिगलिदियता- विकलानि रोगादिभिरुपहतानीन्द्रियाणि येषां तद्भावो विकलेन्द्रियता । उत्त० ३३७ । विगलदिया-विकलेन्द्रिया - अपञ्चेन्द्रिया । ठाणा० १०७ । हत्पपायाइह छिण्णा उट्ठिय ण णयणाय । दश० चू० १३५ । विगलि अरण्यम् । मर० । विगलितेंदिअ - विगलितेन्द्रिय:- अपनीतनासिकादीन्द्रियः, - पारदारिकादिः । दश० २४८ । बिगहा - विकया: पदविस्मापक विविषोल्लापरूपा । उत ७१० । विकथा । आव० १०२ । विगिच-वेविश्व - पृथक्कुरु स्वज । आचा० १२७ । त्यजापनय पृथक्कुरु । आव ० १६० । विविश्व - वेविग्धि पृथक्कुरु । उत्त १८६ | विगचइ त्यजति । ओघ० ५३ । विगिचए - परित्यज्यते । ओघ० १६६ । विगिचण - विश्वितं परिस्यागः । ओष० ४८ परिष्ठापनम् । मो० १६५ परिष्ठापनम् । बृ० द्वि० ९४ आ । श्याग: । आव ० ६२८ । fafraणया-विवेचनिका - परिष्ठापनिका । बृ० प्र० ८० । विचिणा - विवेक: । आव० ६४१ । विगिचतु - विवेचयतु । आव ० ८५७ । विगिचन - सर्व परिष्ठापनं परिष्ठापनस्पर्श नधावनानां सकृस्करणं वा । बृ० तृ० १५३ अ । विग्विमाण-विवेचयत् सर्वं परिष्ठापयतु । Jain Education International ठाणा० ३२६ । विगिचिव - विकिवितव्यं परित्याज्यम् । दश० ३९ । बिगि चिउं- परिष्ठापनार्थम् । ओष० १९७ विगिचिउणं - परिष्ठाप्य । पिण्ड० ६५ । विगिचि त्यज्यते । आव ०६४० । विगिचिय- परित्यक्तः । व्य० प्र० २१० अ । faraजा - विभागेन विभजेत - निरूपयेत् । ओघ० १६९ । विगिट्ठ - अष्टवर्षपर्याय: । व्य० प्र० २४० । विशतिवर्षाणि । oo o २४१ । पञ्चानां वर्षाणामुपरिपर्यायः विकृष्टः । द्वि० ४५४ अ । विकृष्टम् । बोघ० ८८ । विगत - विकृष्टतप:- यदष्टमादारभ्य जायते तत् । ओघ० १६१ । विगिट्ठा - विकट्ठा - नगर्या दुर्वत्तनी बहिर्वत्तनी । राज० २ । विभिन्न-विकीर्णः - व्याप्तम् । प्रज्ञा० ८७ । विगोतगोत्र - अनगारः । सूर्य० ४ । विगुत्ता- निलंजः । नि० चू० प्र० ११० मा । विगुरुविवया - विकुविता - वस्त्राद्यलङ्कृता । वृ० द्वि०६ मा । विगुव्त्रणा - विकुर्वणा - वं क्रियकरम् । ठाणा० ३५६ । विगोविओ - विगोपितः - लघूकृतः । आव० ७०३ । विगोवित-विकोविदो विशेषेण साधुसामाचारीकुशलः । बृ० द्वि० १९४ मा । विग्गह-विग्रहः- वक्रम् | भग० ८५ । विग्रहः आकृतिः । भग० १४५ । विग्रहः-शबीरं, आकारः । भग० २४९ । विग्रहः- व लघु सङ्क्षिप्तम् । भग० ६१६ । विग्रहः । आव १०२ । विग्रहं कलहम् । विशे० ६३३ । विग्रहः वक्रामतः । ठाणा० १७७ । विग्रहे वक्रगती च तस्य सम्भवाद् गतिरेव विग्रहः, विशिष्टो वा ग्रहो - विशिष्टस्थानप्राप्तिहेतुभूता गतिविग्रहः । भग० ९५६ । विग्रहःक्रमरिव गन्तव्यक्षेत्रातिक्रमरूपः । ज० प्र० ४०२ । विग्गहकंडए - विग्रहो - वक्र कण्डकं अवयवो विग्रहरूपं विग्रहकण्डकं ब्रह्मलोक कुप्परः । भग० ६१६ । विग्गहगड-विग्रहगतिः वक्रगतियंदा विश्रेणि व्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा । ठाणा० ५६ । वक्रः तत् प्रधाना गतिः विग्रहगतिः । भग० ८५ : विग्रहपतिःगतिभेदः । भग० २८७ । ( ९७२) [ विग्गहगइ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286