Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 223
________________ विकोपण } आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [विक्खेवणी विकोपण-विकोपनं-प्रकोपनं झटिति तत्तदर्थव्यापकतया ‘बाहल्यम् । सूर्य० ८ । विष्कम्भः-विस्तारः । जीवा० प्रसरीभवनम् । पिण्ड ० २७ । विकोपन-विपाकः । ४० । विष्कम्भः- उदरादिविस्तारः । प्रज्ञा० ४२७ । ठाणा० ४४७ । विष्कम्भं-प्रमाणाङ्गुलप्रमेयः । अनु० १७१ । विष्कम्भःविकोविद-जो वा भणिओ अज्जो जइ भुजो २ सेवि. आक्रमणम् । वृ० प्र० २५७ आ । हिसि तो ते छेदं मूलं वा दाहामो, एसो विकोविदो विक्खंभइत्ता-विष्कम्भ्य । आव ० २२२ । भण्णति । नि• चू० तृ० १२१ अ । विक्खंभी-विकम्मत:-विस्तारमधिकृत्य । प्रज्ञा० २७५ । विकोसंत-विक्रोशन्-परानाक्रोशन् विगतकोशान्तो वा । विक्ख भवडी-विष्कम्भवृद्धिः । सूर्य० ३८ । प्रश्नः ८०। विवखणं-विसूरणं । नि० चू० द्वि० १२२ आ । विकोसायंतं-विगतकोशम् । प्रश्न. ८० । विक्खत्तं । नि० चू० प्र०१८२ अ । विकोसियधारासि-विकोशितस्य-अपवीतकोशकस्य निरा- विक्खय-विकृतं-कृतवणम् । भग० ३०८ । वरणस्य धारः-धाराप्रधनखड्ग: । ज्ञाता० १३३ । विक्खरिखमाणं-विकोर्यमाणं-इतस्ततो विप्रकीर्यमाणम् । विक्कंतजोणि-युत्क्रान्ता-अपगता योनिः स्वयमेव यः जीवा० १९२ ।। पृथिवीकायो वा । ओघ० १३० । विक्खिणं । ओघ० १६६. विक्कंति-विक्रन्ति-विक्रम कान्ति-प्रभाम् । ज्ञाता० ११॥ विक्खित्त-धर्मकथनादिना वा व्याक्षिप्तः । ओघ १७६ । विक्क-वृकः । जीवा० २८२ ।। विकीर्ण गोखुरक्षुण्णतया विक्षिप्त धान्यम् । ठाणा. विक्कम-विक्रम:-चक्रमणम् । ज० प्र० ११० । विक्रमः २७७ । विक्षिप्तम् । आव० २६२ । । जीवा. १३७ । विक्रमः-पराक्रमः । जीवा० २७० । विक्खित्ता-विक्षिप्ता-विक्षेपणम् । उत० ५४ । विक्रमः-पादविक्षेपः । जं० प्र० ५२६ । विक्रमः-चङ्कम विक्षिप्ता । ओघ० १०६ । णम्। प्रश्न० ७७ । विक्रम पुरुषकारविशेषः । प्रश्न. ४६। विक्खिन्न-विकीर्ण-प्रसारितम् । भग० ६३१ । विक्रमः-सञ्चरणम् । सम० १५८ । विक्रमः-विशिष्टं विक्खिरिजइ-विकीर्यते । आव० ६२५ । क्रमणं-क्षेत्रलजनम् । भग० ४८०। " विक्षिरेज-विकीरेत्-प्रसारयेत् । भग० ६३१ । विक्कय-विक्रियः । आचा० ३२ । विक्खिरेजा-विकिरेन-इतस्ततो विक्षिपेत् । उपा. ४२ । विक्कवया-विक्लवता-तच्छोकातिरेके गाहारादिष्वपि निरा. विक्खुण-अक्षाणकः । नि० चू• द्वि. १२२ आ । पेक्षता, असम्प्राप्तकामभेदः । दश. १९४ । विक्खेव-विक्षेपः-अप्रयत्नेन रचितो इत्यादि सपादश्लोक. विक्कान-विक्राम:-पराक्रमः । और० २० । चतुष्टयोक्तलक्षणः । प्रभ. १४० । विक्षेपः-अधर्मद्वारविक्खंभ-विष्कम्भ:-विस्तरः । भग०११९ । विष्कम्भः। स्येकविंशतितमं नाम । प्रश्न. ४३ । विक्षेप:-यत्र अनु० १८० । विष्कम्भ:-विस्तरः । प्रज्ञा० ५६१। वस्त्रस्यान्यत्र क्षेपण वस्त्राञ्चलाना वा यत्रोद्धं क्षेपणम् । विष्कम्भ:-विस्तारः । ठाणा० ६९ । विम्भ:-द्वारशा- ओघ० ११० । खयोरन्तरं। ठाणा० २२७ । विष्कम्भम् । नंदी, ९१ । विक्खेणि-विक्षेपणी-विक्षिप्यतेऽनया सन्मार्गात कुमार्ग विष्कम्भ:-विस्तरः। ठाणा० ४५० । विष्कम्भ:-पृथुत्वम् । कूमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणी, धर्मकथाया द्वितीयो ठाणा. ४७६ । विष्कम्भ:-पृथुत्वम् ।ठाणा०६८।। भेदः । दश० ११० । विष्कम्भो-विस्तारः । सम० ११४ । विष्कम्भो- विक्खेवणी-विक्षिप्यते-कुमार्गविमुखो विधीयते श्रोता विस्तारः । ज. प्र. २७ । विष्कम्भः-विस्तारः या कथया सा विक्षेपणो । औप. ४६ । विक्षिप्यतेशरापरपर्यायः । ज० प्र० ६७ । व्यासः । ज० प्र० सन्मार्गात कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोताऽनयेति १९ । विष्कम्भः-विस्तारः । प्रज्ञा० ४८ । विष्कम्भः- विक्षेपणी । ठाणा० २१० । (९७०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286