Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
विउत्थानं ]
आचार्यश्री आनन्दसागरसू रिसङ्कलित:
विउत्थाणं- उदुमरं । नि० चू० प्र० १६४ आा । विउरूटिवऊण - विकृत्य । उत्त० ३१८ । विउल - पुष्कलम् । भग० १२७ । शरीरव्यापकम् । भग० २३१ । विपुलं - सिद्धिगमनतीर्थम् । अनुत्त • विपुलम् । अनुत्त ७ । विपुलं - विपुलकालवेद्यम् । प्रभ० १५६ । विपुलं - प्रचुरम् । भग १३५ । विपुलं विपु लाभिधानम् । भग० १२७ । विपुलं विस्तीर्णम् । भग० १२५ । रोगविशेषः । भग० ४८४ । विस्तीर्णं । ज्ञाता० ७४ । निरय० २० । विपुलं वहु | ठाणा० ४२१ । विउलट्टान - विपुलस्थानं - संयमस्थानम् । दश० १९५ । विउलमई - विपुलमति - मनोविशेषग्राहिमनःपर्यायज्ञानी । प्रभ० १०५ । विशेषग्राहिणी मतिः विपुलमतिः । नंदी० | विउसिज्जा१०८ । विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विउस्सगपडिमा - व्युत्सर्गप्रतिमा- कायोत्सर्गकरणम् । औप० विस्तीर्णामतिः- मनः पर्यावज्ञानम् । औप० २८ । विशेष
। आचा० ३५० ।
ग्राहिमतिमानु । नंदी० १०८ । विजलमति- विपुला - विशेषग्राहिणी मतिः विपुलमतिः ।
ठाणा० ५० ।
१ ।
विउता विपुला बहुदिनत्वात् । ठाणा० २४७ । विपुला शरीरव्यापकत्वात् । ज्ञाता० ६४ । विपुला - विशेषना हिणी मतिः । नंदी० १०८ । विपुला - सर्वशरीरावयवव्यापिनी । प्रश्न० १७ । विपुला विस्तारवती एकपदेनाdevageरणी मतिः । आव० ४१४ । विपुला - विशेषग्राहिणी | ठाणा० ५० । विउल्लेति व्याकुलयति । उत्त० १४८ ।
विडवाय - व्यतिपातः- प्राणव्यपरोपणम् । सूत्र० ३६४ । विउव्व - विकुर्व- इत्ययं धातुः सामायिकोऽस्ति विकुर्वणेत्या. दिप्रयोगदर्शनात् । भग० १५५ ।
Jain Education International
[ विकंपई
विउसग्ग- अभ्यन्तरप्रायश्चिते षष्ठो भेदः । भग० ६२२ । व्युत्सर्गो - निस्सङ्गतया देहोपधित्यागः । भग० ९२६ । विउसग्गपडिमा - व्युत्सर्गप्रतिमा - कार्योत्सर्गकरणम्
1
ठाणा० ६५ ।
बिउसग्गारिह- व्युत्सर्याहः - कायोत्सर्गः । प० ४२ । विउसमण - व्यवशमनं - पुंवेदविकारोपशमः । भग० ५७६ । विउस मणय-व्यवश मनता - परस्मिनु कोद्धान्निवत्तंयति सति क्रोधोज्झनम् । भग० ७२७ । विउसवित्ता- अवशमय्य । बृ० द्वि० ६७ अ विउसविय - व्यसृष्टम् । नि० ० प्र०२१६ अ । विउस वेडं| बृ० द्वि० २०९ आ ।
३२ ।
विउस्सग्ग - कायोत्सर्ग: । ठाणto १९५ । व्युत्सर्गः । ठाणा० २०० । व्युरसर्गः - निःसङ्गतया देहोपधित्यागः । औप० ४५ । कायादीनां व्युत्सर्गः । अभिष्वङ्गता । भग० १०० । व्युत्सर्गः - निःसङ्गतया देहोपधियायः । ठाणा० १९२ । व्युत्सर्गः - द्रव्य भावभेदभिन्नो विविध उत्सर्गः, योगसंग्रहे पञ्चविंशतितमो योगः । आव० ६६४ । विउस्सग्गारिह-दशधा प्रायश्चित्ते पञ्चमम् । भग०९२० । विउस्सति- विद्वस्यते विद्वानिवाचरति । सूत्र० ३७ । विउस्सिय- विविधं - अनेकप्रकारं उत् प्राबल्येन श्रित:सम्बद्धः । व्युसितो वा संसारे वा उसितः संसारान्तवर्तीति । सूत्र० ३७ । विउहित्ताण - व्यूह्य - प्रेयं । दश० १६७ । विओ - विदो विद्वांसः । बृ० प्र० ४२ अ । विओगपणिहाण-वियोगप्रणिधानं-वियोगे दृढाध्यवसायः ।
विउवण - विकुर्वणं - मंडनम् । बृ० तृ० ७३ आ । विउव्वणय - विक्रिया नानारूपा | भग० ६०४ । विउव्वा गुच्छाविशेषः । प्रज्ञा० ३३ ।
२२२ आ ।
विउटिव - विक्रियामापन्नः । ओघ० १२१ । विउधिय- विविध - विशिष्टं वा कुर्वन्ति तदिति वैकुवि विओसियं विविधमवसितं पर्यसितमुपशान्तम् । सूत्र० कम् । ठाणा० २९५ ।
२३४ ।
विउब्विया क्रिया- उद्भूतरूपा । ० ९२ । नि० विकथइज्जा - विकत्थयेत् - अत्यन्तं चमढयेत् । सूत्र० २५० चू० प्र० ८० आ । विकंपई - विकम्प्य-विमुच्य । सूर्य० ८ ।
( ७६८ )
आव० ५८५ ।
विओस वित्तए -वितोषयितु ं -उपशमयितुम् । व्य० द्वि०
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286