Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 222
________________ विकंपण अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [विकोए विकंपण-विकम्पनं-स्वस्वमण्डलादहिरवष्कणमभ्यन्तरप्रवे विकरणकरण-विक्षेपणकरणम् । ज्ञाता० १५२ । विकरण शनं वा । सूर्य० ३३ । करित-अणेगखडकरेता । नि० चू. द्वि० १४९ अ। विकट-विकृत-प्राशुकीकृतम् । बृ० दि० १७२ अ । व्य. विकराल-भयानकः । उत्त० ३५८ । प्र. १६६ अ । विकल-विकलं-असम्पूर्णम् । भग० ३०८ । विकटति-विकर्षयति । आव. ७०३ । विकहा-विरुद्धा-संयमबाधकत्वे कथा-वचनपद्धति: विकथा। विकटापातो वत्तुलविजया पर्वतः । प्रभ० ६६ ।। ठाणा. २१० । विकथा-विरूपा कथा, अथवा स्त्रीभक्तविकदु-विशेषेण कटुकं विकटुक औषधम् । बृ० प्र० चौरजन पदकथा । ओघ० ५५ । कहाविवक्खभूता विकहा । नि० चू० तृ. १ आ । विकथा परिवादरूपा । विकटुभ - परिमन्थः-अनाचीणंम् । बृ• प्र० १६४ अ । प्रभ० १२० । विरुद्धा विना वा कथा विकथा । शालनकम् । बृ० प्र• १६५ आ। वीडको सालणं वा। आव०५८ । विकथा-स्त्रोकथाभक्तकथेत्यादिका । दश. नि० चू. द्वि० १४४ अ । ११४ । विकथा-अनाराधना वाग्वृत्तिः । बृ० दि० ४० विकट्टणा-बाह्वो गृहीत्वाऽऽकर्षणम् । बृ० तृ० ११३ (१)। विकत्ता-विकरिता-विक्षाकः । उत्त० ४७७ । विकहाणुओग-विकथानुयोगो- अर्थकामोपायप्रतिपादन परं विकत्थइ-विकत्थते-श्लाघोकरोति । दश० २५३ ।। कामन्दकवात्स्यायनादि । सम० ४९ । विकत्थणा-विकत्थना-प्रशसा । पिण्ड० ५० । विकासियधार-विकोशितस्य । (?) विकत्थते-जनसमक्ष मुस्कीर्तयति । उ०मा गा० ७१।। विकिंचणयाए-विवेचना निर्जरा । ठाणा० ४४१ । विकत्थन-परपरिवादः । ठाणा. २६ । विकिणिया-पारिष्ठापनिकी । आव० ८५३ । विकत्था-स्लाघा । दश० चू० १३६ । विकिञ्चिका- । नि० चू० प्र० १८८ आ। विकद-असंगुप्तद्वारम् । व्य. दि. ४२० अ। विकिण्ण-विकीर्ण:-व्याप्तः । जीवा • २२७ । विकप्प-विकल्पः-सस्यनिष्पत्तिः । वप्रकूपादिदेवकुलभवना- विकिरिखमाण-इतस्ततो विप्रकीर्यमाणः । ज० प्र० ३६ । दिविशेषः । ठाणा० २१० । विकल्प:-प्रासादभेदः । विकुजिय-विकुजानि कृत्वा । आचा० ३८१ । प्रश्न. ८ । थेरकप्पिया जति तिणि अत्थुरंति णिक्का- विकुरुड-कुणालायां स्थितः द्वितीयो मुनिः । उत्त० २०४। रणतो वा तणभोगं करेंति तो। नि० पू० प्र. १६१ | विकुर्व-सिद्धान्त प्रसिद्धो धातुः । सूर्य० २६७ । विकुर्वथा। यानि पुनस्त्रिप्रभृतीनि संसारके प्रस्तारयति एस विक्रिया । जीवा० ११९ । विकल्पः, यच्च अकारणे-कारणमन्तरेण तृणाभांभोयं विकुवितं-वेण्टकाद्याभरणेवालङ्कृतम् । वृ० प्र० १०५ अ । क्रियते एषोऽपि विकल्पः, यत्पुनः कार्य मुषिराणि अमु. विकुम्वणा-विकुर्वणा-भूषाकर गम् । ठाणा० १०४ । षिराणि वा गृह्णाति एष भवति विकल्पः । व्य० द्वि. विकुस-विकुश:-बल्व जादयस्तृणविशेषः । ज० प्र० ९८ । २८७ अ । विकुश:-बल्ब(ल)जादिक: । औप० ९ । विकुशः बल्वविकपणा-कल्पना-विकल्पा: क्लूप्तिभेदाः । ज्ञाता० जादिःतृणविशेषः । भग० २७८ । जीवा० १४५ । । २१८ । विशेषेण छेदन विकल्पना । उत्त• ६३८ । | विकूइए-विकिरतः । आव २.५ । विकप्पखित्तकट्ठा-विकम्पक्षेत्रकाष्ठा । सूर्य० १४०। विकूड-विकूटयेद्-प्रतिहन्यात् । विशे० १३९ । विकया-विकृता-कृतव्रणा । ज. प्र. १७०। विकृतत्वक-स्फुटितच्छवि: । प्रश्न. ४ । विकरण-कलकस्य पार्श्वतः स्थापनं । ऊवकरणं वा विकृतपिशाच-वेतालः । प्रश्न. ५२ । तृणेषु सहरणं एकत्रमीलन, कम्बिकासु बन्धनछोटनम् । | विकृत्य ।नंदी. १६७ । बृ० तृ० ३१ आ। विकोए-विकोचः । भग• २३६ । (अल्प० १२२) ( ९६९) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286