Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 226
________________ विग्गहगय ) अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ . [विचित्ताउसण्णकिण्ण विग्महगय-विग्रहगतः । विशे० २४४ । विचारित-परिभावितः । नंदी. १५६ । विग्गहाति-. ठाणा. ८६ ।। विचाल-अन्तरालः । ज. प्र. १८२ । विग्गहिय-वैग्रहिकः शरीरानुरूपः । प्रभ० ८३ । विचितिय-विचिन्तितं कृतम् । उत्त० ३८४ । विग्गहिया-विग्रहिता-मुष्टिग्राह्या । जीवा० २७७ ।। विचिकित्सा-चित्तविप्लुतिः।आचा० २२१ । विचिकित्साविग्घ-व्याघ्रः-नाखरविशेषः । प्रभ०७ । शङ्का । आचा० २२३ । विचिकित्सा-मिथ्यादुष्कृतम् । विग्घमडे-व्याघ्रतः । जीवा० १०६ । आव०७६५ । विग्घय-वैयाघ्रः-व्याघ्रापत्यम् । प्रभ० २१ । विचिकित्सित-फल प्रति शङ्कोपेतः । ठाणा० १७६ । विग्घिय बृहितः । बृ· तृ. ६५ अ । फल प्रति शङ्कमान् । ठाणा, २४७ । विग्रह-अवग्रहः । तत्वा० २,२८ । विशेषेण गृहह्यतेऽने विचिकिल-मलिका । ज. प्र. २६५ । मल्लिका । ज. नाष्टप्रकार कामं । (?) । विग्रहः । नंदी० १०४ । प्र. ५२८ । विग्रहः-शरीरम् । आव० २४० । विचित्त-वेणुदालेद्वितीयो लोकपालः । ठाणा० १९७ । विघाओ-विघातः गुणानां, अब्रह्मणस्त्रयोदशमं नाम । चतुरिन्द्रियजीवविशेषः । उत्त०६९६। विचित्र:-विचित्रप्रभ० ६६ । वर्णोपेतः । जीवा० २६७ । विचित्र:-विचित्रकूट: पर्वतविघाटयति-विघाट्य । जीवा. २५४ । विशेषः । प्रश्न० ९६ विचित्र आलेखः। जीवा० १९६। विघरा-विग्रहा । आव० २६२ । विचित्रकूटः । भग० ६५४ । उस्सुत्तं पनवेंतो वि एस विघुटुं-विधष्ट-विरुपघोषकरणनु । प्रभ० ४६ । बुजमाणं । नि० चू० द्वि० २५ अ । नानावर्णः । नि० विघट्पणिवणं-विष्टानां एते पापाः प्राप्नुवन्ति स्वकृतं चू० प्र० २२६ अ । विदीप्तं-विचित्रम् । उपा० २९ । पापफलमित्यादि वाग्भिः संशब्दितानां, प्रणयनं वध्य- दोहि तिहिं वासव्वेहि । नि० चू०प्र० २५३ अ । भूमिप्रापण विघुष्टप्रणयनम् । प्रश्न० १७ । | धिचित्तकूड-विचित्रकूटपर्वतः । ज. प्र. (?) । विघ्नविद्रावण-मङ्गलं-शान्तिः । विशे० २२ । विचित्तणेवत्थ-विचित्रनेपथ्यः । आव: ३५८ । विघ्नविनायक: । विशे० २ || विचित्तपक्ख-वेनुदेवस्य चतुर्थों लोकपालः । ठाणा. विघ्नाः -राक्षसभेदविशेषः । प्रज्ञा० ७० । १९७। विचित्तपक्खो-विचित्रपक्षःचतुरिन्द्रियजन्तुविशेषः। विचकिल-माल्ययोगविशेषः। आचा०६१ । जीवा० ३२ । विचित्रपक्षः चतुरिन्द्रियविशेषः । प्रज्ञा. विचनी-विचिका-विपादिका । बृ• द्वि० १०१ अ । ४२ । विचय-निर्णयः । ठाणा. ४९१ ।। विचित्रपट्टक-भाजनविधिविशेषः । जीवा० २६६ । विचरण-अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मन:प्रभृ- विचित्तमाला-विचित्रमाला-कुसुमस्रक । भग० १३२ । तोनां -योगानामन्यतरस्मादन्यतस्मिान्नति विचारः । विचित्तवत्थाभरण-विचित्राणि वस्त्राणि आभरणानि च ठाणा० १६१ । यस्य वस्त्राण्येव वाऽऽभरणानि-भूषगानि अवस्थाभरणानिविचरित-इतस्ततः स्वेच्छया प्रवृतः । जीवा० १२३ । अवस्थोचितानीत्यर्थों यस्य स तथा । ठाणा० ४१८ । विचिका-क्षुद्रकृष्ठम् । आचा० २३५ । क्षुदकुष्ठम् । विचित्तवोणा-वाद्यविशेषः । ज्ञाता० २२९ । प्रश्न० ४१ । सप्तमं क्षुद्र कुष्ठम् । प्रश्न• १६१ । विचित्ता-विचित्रा-षष्ठो दिक्कुमारी । ज० प्र. ३८३ । विचार -विवारः अवकाशः । राज. ११६ । विचित्रा-विविवा विविक्ता । प्रश्न. १३९ । विपित्राविचारभूमि-विहारभूपी-पुरीषोत्सर्गभूमिः । व्य. द्वि० उर्द्धलोकवास्तव्या दिक्कुमारी । आव० १२२ । कप्प ६ अ । विचारभूमिः-स्पण्डिलभूमिः । आव० ७६५ ।। डिया । नि० चू० तृ. ४. आ। विचारभूमी । विशे० १३९ । 'विचित्ताउसण्णकिण्ण-विचित्रा एकान्तसंविग्ना किन्तु ( ९७३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286