Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
विक्रान्तभाट ]
विक्रान्तभाट - शूरः । दश० २३८ ।
विक्रिया - विकारो - विकृतिः विकरणम् । ( ? ) । विक्रमः - विहारेण प्रभूत क्षेत्रव्याप्तिः । (?) विक्षेप तस्यैवाभिधेयार्थं प्रत्यनासक्तता । सम ० ६४ । विखुडती-: - क्र डति । आत्र०.७१० । विगंचण - विकिवणं त्यागः । ओघ० १४२ । दिग वृकम् | आचा० ३३८ । वृरु: - ईहामृग: नाखर िशेषः । प्रश्नः ७ । वृकः- नाखरविशेषः । प्रश्न ० ५३ । वृकः- इहामृगः । ज० प्र० १२४ । वृकः - ईहामृग: । प्रश्न० १६२ ।
विगइ - विकृतिमं । दश २८ । विकृतिः - विकारः ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४
भग० ८७ ।
विगइगय - विकृतिगतम् । दश० २८ । विगइपडिबद्ध विकृतिप्रतिबद्धां अनुपघानकारी । बृ० तृ०
१०४ आ ।
बिग सहावा - विकृतस्वभावा । दश २८ । विगई विकृतिः । आव० ८५२ ।
विगईगओ - विगतिगतः - विगतिजातः । आव ० ५३८ । विगई विवज्जियाहार - विपतिभिर्वजित आहारो यस्य सः । आव० ५६८ ।
विगड - मृतः, देहः । जीवा० १०६ । विकट स्थूरम् । व्य० प्र० १६७ आ ।
विगडणा-आलोयणाणुपव्वो । नि० चू० तृ० १३५ आ । विगत - विकृतः - उत्वलृप्तः - पृथक्कृतः । प्रश्न० २१ । विगतमोसता - सत्यामृषायां द्वितीयो भेदः । ठाणा० ४६० विगतरस - विरसं पुराणधान्योदनादि । ठाणा० २९५ विगति - विकृति:- विकारः । बृ० द्वि० २१६ मा । विगतिकय-वाति विगतीए कंतं । नि० चू० प्र० १६६ म । विगतिगत विगती वा जमि दव्वे गता तं । नि० चू.
प्र ० ३४२ अ ।
विगतो - त्रिगारो । नि० चू० प्र० २१२ अ । खोरातियं बोभच्छा विकृता वा गती, विविधा गती संसारे, असजमो । नि० ० प्र० ३४२ अ ।
[ विगयविसया
जिगमिय वृकैः - शृगालैर्वा ईषद् भक्षितम् । आचा० ३४९ । विगद्धया ध्वजा | जीवा० २१५ । विगप्प-विकल्पो व्याहतिः । विशे० ८५६ । विकल्प:देश विकल्प:, देशसम्बन्धी शस्यनिष्पत्त्यादिविचारः, देशकथायाः तृतीयो भेद: । आव० ५८१ (?) । विगप्पनियम विकल्पो व्याहतिः, नियमो - निश्चयः, ततश्च पूर्वपदविकल्पोपलक्षित उत्तरपदनियमो यत्रासौ विकल्पनियमः । विशे० ८८६ । विगविगप्प-विकल्पविकल्पः - विकल्पयुक्तो
Jain Education International
विकल्गे
यत्रासी । विशे० ८८७ | विगम - विगमः - विनाशः । आव० २८२ । fare विगम: - वस्तुनोऽवस्यान्तरापेक्षया विनाशः । भग १८ । विकृतं - बीभत्सम् । भग० ३०८ । विगत - ओघतश्चेतनापर्यायादचेतनत्वं प्राप्तः । प्रश्न ० विकृतं - बीभत्सम् | अनुत्त० ६ । विगतं प्रनष्टम् । जीवा • १०७ । विकृतः । उपा० २० । वृकः - वरूक्षः । ज्ञाता०
१०८
६५
farmerपयनिभ - विकृतो योऽलञ्जारादीनां कल्प एव कल्पक:-छेदः खण्डं कर्पूरमिति तात्पर्यं तिन्निभं तत्सदृशमिति । उपा० २० ।
विगय गिद्ध - विगता गृद्धिविषयेषु यस्य सः विगतगृद्धि: - आशंसादोषरहितः । सूत्र० ११५ । विगयजोवकलेवर-समुच्छन्न मनुष्योत्पत्तिस्थानम् । प्रज्ञा०
५० ।
विगमधून विगतधूम - द्वेषरहितम् । प्रश्न० ११२ । विगयभया विगतमया अज्ञातोदाहरणे विनयपतिमहत्तरिका शिष्या । आव० ६६६ ।
विगयभुग्गभुमय - विकृते-विकारवत्यौ भुग्रे - भग्ने इत्यर्थः ।
ज्ञाता० १३३ ।
विगयमिस्सिया- कस्मिश्चिद् ग्रामादिकं ऊनेष्वधिरेषु वा मृतेषु मनुष्येषु दशमृता अस्मिन्नद्येत्यादिकथन विगतमिश्रिता प्रज्ञा० २५६ ।
विगत्लग - विकर्तकः - प्राणीनामजिनापनेता | सूत्र ३२९ । विगय मोहु - विगतमोह:- विगतवैचित्त्यः । उत्त० ४५१ । विगत्ता - विकर्ता विकर्तयिता । भग० ७७७ । विगयविसया - विगतविषया-सत्यामृषा भाषाभेदः । दश •
( ९७१ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286