Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 229
________________ विजयसेन सूरि ] आचार्यश्री आनन्दसागरसूरि सङ्कलित : १९८ । ३९२ प्र० विजय सेन सूरि-हीरविजय सूरिपट्टधरः । ज० प्र० ५४४ । विजया - इङ्गालमहाग्रहस्य प्रथमात्प्रमहिषी ठाणा० २०४ । अञ्जनकपर्वते पुष्करणी ठाणा० २३१ । पद्मप्रभोक्षा सिविका । सम० १५१ । पञ्चमचक्रीणो स्त्रीरत्नम् । सम० १५२ । खाद्यविशेषः । जीवा० २७८ | उत्तरदिग्भव्यजन पर्वतस्य पूर्वस्यां पुष्करिणी । जीवा० ३६४ । वैजयन्तीनां पाश्वकणिका । जोवा ३७६ । अनुत्तरो पपातिके एकभेदः । प्रा० ६६ । वैजयन्तीना पार्श्व कणिका । ज० प्र० १४ । वप्रविजये राजधानी । ज० प्र० ३५७ | पौरस्त्यरूचकवास्तव्या पचमा दिक्कु | विज्जय-वैद्यकम् । मारी । जं० | रावेर्नाम । ज० प्र० विज्जल कर्दमः । आचा० ३३८ । पिच्छलम्। आचा० ४६१ । गाथापतिनामग्र महिषी । ज० प्र० ५३२ । ४१ | कर्दमः । आव० २७४ । विजल:- विगतजल:सप्तमी रात्री । सूर्य० १४७ । वैजयन्तीनां पार्श्वकणिका । कर्दमः । दश० १६४ । सिढिनकर्द्दमो। नि० चू० प्र० ११२ सूयं ० २६३ । पूर्वादिगुरुचकवास्तव्या दिक्कुमारी । आ । उदगविलिप्पिलं । नि० चू० द्वि० १२६ अ । विजलंआव० १२२ । पाश्र्वास्तेवासिनो प्रव्राजिका । आव० स्निग्धकर्दमा विलस्थानम् । ज० प्र० १२४ । विगतं जलं । २०७ । औषधिविशेषः उत्त० ४९० । विजयपर्वता नि० चू० प्र० ११४ अ । कर्दमाकुलम् । बृ० ० ७१ प्रमाणाङ्गलप्रमेया । अनु० १७१ । पञ्चमबलदेवमाता । अ । पंकिलम् । बृ० प्र० १४८ अ । सम० १५२ । इङ्गालस्य प्रथमाऽग्रमहिषी । भग० ५०५ । विज्जा-विद्या- तत्वपरिच्छेत्री । आचा० १५९ । विद्या. वैजयन्तीनां पश्यं कनिका । जीवा० २०६ । विजयाश्रुतम् । भग० ७९४ । विदन्त्यनया तत्त्वमिति विद्या अजित माता | बाव० १६० विजया-सुदर्शन बलदेवमाता | विचित्रमन्त्रात्मिका । उत्त० २६७ | वेदनं विद्याबाब० १६२ । विजयः आश्रयः । दश० २०४ । औषधि तत्त्वज्ञानात्मिका । उत्त० २६२ । विद्या सच्छास्त्रात्मिका । विशेषः । उत्त० ४६० । वैजयन्तीनां पार्श्वकणिका । उत्त० ३६२ । विद्यतेऽनया तत्त्वमिति विद्या- श्रुतज्ञानम् । राज० ६६ । उत० ४४२ । विद्या- प्रज्ञप्त्यः दिदेवताधिष्ठिता वर्णानुपूर्वी । ज्ञाता ७ । विद्या- प्रज्ञाप्त्यादिका । प्रश्न० ११६ । विद्या प्रजापत्यादिका । औप० ३३ । विद्या, यत्र मन्त्रे देवता खो सा विद्या ससाधता । आव०४११ । विद्या- ज्ञानं अत्यन्तापकारिभावतमोभेदकम् । दश० ११० । विद्यास्त्रीरूपदेवताधिष्ठिता, ससाधनावाऽक्षर विशेषपद्धतिः । पिण्ड० १२१ । हादियास उणरूयपज्झवसाणा बाबतरिकला तो विज्जा, इस्विपुरिसाभिहाणा विज्जामंता, ससाहणा विज्जा | नि०चु०द्वि० ४४ अ । विद्या- सम्यक् शास्त्रावगमरूपा । उत्त० ३४४ । ससाधना स्त्रीरूपदेवताधिष्ठिता वाक्षरपद्धतिर्वा विद्या । पिण्ड० १४१ । विदित्वा । उत्त० ३३७ । विद्वानु-जानन् । उत्त० ४४६ । 1 विजयाइ - खाद्यविशेषः । ज० प्र० ११८ । विजयातो । ठाणा० ८० । विजयेज - विजयेन: परेषामसहमानानामभिभावकत्वरूपेण । ज० प्र० १५७ । विजल - विगयं जलं जत्थ चिक्खल्लो । दश० चू०७४ । विजहणा - विज्ञान-परित्यागः । ठाना० १४० । विजिओ- विजितः - पराजितः । आचा० ८४ । विजितसमर - आधा प्रतिश्रवणदृष्टान्ते गुणसमृद्धनगरे महा. बलराशो जेष्ठकुपार: । पिण्ड० ४७ । विजायते-अधिगमद्वारेण परिचता क्रियते ठाणा० १६० । विज्जं पिल - बीजमिव पउ० ११-३६ । बिज्ज वंद्य:- वैद्यशास्त्रे चिकित्सायां च कुशलः । विषा० विज्जाअणुप्पवाय यत्रानेकविधा विद्यातिशया वण्यंन्ते (९७६ ) [ विज्जाअणुप्पवाय ४० । वेदः - आगमो - लौकिकलोकोत्तरिक्कुप्रावचनिकभेदभिन्नः । राज० ११८, ११९ । विज्जुई विद्यते घटते । दश० ४० । विज्जए-विद्यते । दश० १२५ । विज्ञकुमारा विद्युत्कुमाराः सोमस्याज्ञोपरात व वननिर्देशवर्तिना देवाः । भग० १९५ । विज्ञगुवायं दशमं पूर्वम् । ठाणा० १९९ । विज्जपुत - वैद्यपुत्रः - वैद्यशास्त्रचिकित्सा कुशलस्य विपा० ४० । Jain Education International For Private & Personal Use Only पुत्रः । www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286