Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 220
________________ विआलए ] । सम० ३२ । बिआलए विकालकः । ज० प्र० ५३४ । विआवत्तविआह - व्याख्या, विवाहः, विवाधः विविधा- जीवाजीवादिप्रचुरतरपदार्थविषयाः आ - अभिविधिना कथविनिखिलज्ञेय व्याप्ता मर्यादया वा परस्परास कीर्णलक्षणाभिधानरूपया ख्यानं प्रतिपदार्थं प्रतिपादनं, विविधतया विशेषेण वा आख्यायन्ते व्याख्या-अभिलाप्यपदार्थवृत्तिः, अर्थकथनं वा विवाह: - विविधः अर्थप्रवाहः नयप्रवाहः, विशिष्टवाहःनयप्रवाहः, विवाहः विशिष्टः सन्तानो वा प्रमाणाबाधितः । व्याख्या - अभिलाप्यपदार्थं वृत्तिः । व्याख्या - अर्थकथनम् । व्याख्या-अर्थप्रतिपादनम् । भग० २। विवाहः - विशिष्ट सन्तानः । भग० २ | विविधः । भगः २ । विआहपन्न त्ति - व्याख्याप्रज्ञप्तिः - विविधा जीवाजीवादिप्र चुरतरपदार्थविषया: आ-अभिविधिना कथविनिखिलज्ञेयव्याप्या मर्यादया वा ख्यानानि - प्रश्नितपदार्थ प्रतिपादनानि व्याख्यास्ताः प्रज्ञाप्यन्ते- प्ररूप्यन्ते भगवता सुधर्मास्वामिना जम्बूनामानमभियस्यां सा । भग० २ । व्याख्याप्रज्ञसि:व्याख्याप्रज्ञाप्तिर्वा, व्याख्यानां - अर्थप्रतिपादनानां प्रकृष्टा प्रज्ञाप्तयः - ज्ञानानि यस्यां सा । भग० २ । व्याख्याप्रज्ञप्ति:- व्याख्या प्रज्ञातिर्वा व्याख्याया:- अर्थकथनस्य प्रज्ञायाश्च तद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्ति:प्राप्तिः अत्तिर्वा आदानं यस्याः सकाशादसी व्याख्याप्रज्ञाप्तिः व्याख्याप्रज्ञातिर्वा । भग० २ । व्याख्याप्रज्ञाप्तिः 1 व्याख्याप्रज्ञात्तिर्वा व्याख्याप्रज्ञात्-भगवतः सकाशादाप्ति रात्तिर्वा-गणधरस्य यस्याः सा । भग० २ । विवाह प्रज्ञप्तिः - विविधा अर्थ प्रवाहाः प्रज्ञाप्यन्ते प्ररूप्यन्ते प्रति बोध्यन्ते यस्यां सा । भग० २ । विवाहप्रज्ञाप्ति:विवाहा: विशिष्टसन्तानाः प्रज्ञाः आप्यन्ते यस्याः सा भग० २ । विवाहप्रज्ञाप्तिः । विवाधाः - प्रमाणाऽबाचिता: प्रज्ञा: आध्यन्ते यस्याः सा । भग० २ । विइंतेति - विकृतन्तति - छिनती । ज्ञाता० १८७ । विइगिच्छा - विद्वज्जुगुप्सा - विद्वांसः साधवो विदित संसारस्वभावाः परित्यक्तसमस्तसङ्गास्तेषां जुगुप्सा - निन्दा अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ४ आचा० २२१ । विइण्ण - अनुज्ञातः । व्य० प्र० २५७ । Jain Education International [ विउट्ठित विइण्ण विचार - वितीर्णो - राज्ञाऽनुज्ञातो विचार:- अवकाशः यस्य विश्वसनीयत्वात् असो वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतम् । ज्ञाता० १२ । विइन्न विकोणं व्याप्तम् । भग० ३७ । विइय-विदितः प्रतीतः । उत्त० ५०८ । विडंजति- विविधं व्यापारयति । आव० ३८६ | विउ विद्वानु-संयमकरणेकनिपुणः । सूत्र० ४६ । विद्वानुसद्विद्योपेतः । सूत्र २६८ । अनन्तकृद्दशानां तृतीयवर्गस्य चतुर्थमध्ययनम् । अन्त० ३ । विद्वान्- गीतार्थ: । प्रश्न० ११८ । विउकस्म - व्युत्क्रम्य विशेषेणोल्लङ्घय । उत्त० २४७ । विउक्कंति व्युत्क्रान्ति - उत्पत्तिः । भग० ८६ उपवक्रान्ति:- मरणम् । भग० ४६ । विउक्कमइ-व्युत्क्रामति उत्पद्यते । जीवा० १०६ । विउक्कमति - च्यवते | ठाणा० १२२ । व्युत्क्रमति - विनश्यति । भग० १४२ । व्युत्क्रामति गर्भतयोत्पद्यते ॥ प्रज्ञा० २२८ । व्युत्क्रामति-उत्पद्यते । जीवा० ११० । ara क्रामति - विनश्यति । ठाणा० १२२ । विउक्कस - व्युत्कर्षयेयुः श्लषां कुर्वते । वाचा० २५२ । विउक्कस्स - विविधमुत्कर्षो - गर्वः व्युत्कर्षः मानः । सूत्र ० ३४ । विउज्झाएमाण - व्युदुभ्राजमानः - शोभमानः । विजृम्भमाणो वा व्युद्भ्राजयन्नु वा । भग० १७५ । विउट्टण-सल्लुधरणम् । ओघ० २२५ । विउकृति-व्यावर्त्तयति-व्यपरोपयति विकुकृति वा छिन्दति वा । आचा० ४८ । वर्त्तते - समुत्पद्यते । सूत्र ३५४ । विउट्टाहि वित्रोटनं अनुबन्धच्छेदनम् । ज्ञाता० १०६ । विउट्टित्तए-व्यतिवत्तयितुं - विनोटयितुं विकुट्टायतु वा.. अचिरानुबन्धं विच्छेदयितुम् । ठाणा० ५७ । विउज्जा- वित्रोटनं तदध्यवसायविच्छेदनम् । ठाणा० १३७ । बिउट्ठ-विवृतं प्रसारितम् । ज० प्र० २६१ । विउट्ठित-युत्थितः परतीर्थंको गृहस्थो वा । मिथ्यादृष्टिः ॥ संयमादुष्टो वा । सूत्र० २४५ । ( ९६७ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286