Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वासि !
अल्पपरिचित सेद्धान्तिकशब्दकोषः, भा० ४
वासि - वाशिष्ठं - पुनर्वसुगोत्रम् । ज० प्र० ५०० । मूल- वासुदेवता - ऋद्धिविशेषः । ठाणा ३३२ ।
गोत्रभेदः । ठाणा० ३६० । वासिगुत्ता| आचा० ४२१ । वासिहगोत्त-वाशिष्ठ गोत्रं पुनर्वसु नक्षत्रगोत्रम् । सूर्य
१५० ।
वासित भूतम् । विशे० १५० ।
वासिता वर्षिता प्रवर्षणकारी, वर्षकोऽभ्युपगत सम्पादकः ।
ठाणा - २७० ।
वासिय वासितम् । दश० १०६ ।
वासिय भत्त-वासिकभक्तं दोषान्नम् | ओघ० २३ । वासी - अपकारिका । प्रश्न० १५७ । वासी - सूत्रधार शस्त्रविशेषः । ज० प्र० १५० । वासी - शस्त्रविशेषः । आव० ८३१ ।
वासीचंद कप-छेदविलेपनसमविचारः । ( सर० ) । वासी चन्दन कल्पः - उपकार्यपकारिणोर्मध्यस्थः । आव ७९९ । वास्यां चन्दनकल्पो यः स तथा । ज्ञाता० १०४ । वासी चन्दनकल्प:- अनेन समश्वमेव विशेषत आह-वासीचन्दनशब्दाभ्यां च तद्वय पारकपुरुषावुपलक्षितो, ततश्च यदि किलैको वास्या तक्ष्णोति अन्या गोशीर्षादिना चन्दनेनालिम्पति तथापि रागद्वेषाभावतो द्वयोरपि तुल्यः । उत्त० ४६५ ।
वासोमुखा त्रासीकारमुला । उत्त० ६६५ । वासुदेवो वासुदेव:- द्वारिकायाः राजा । आव० २७२ ॥ वासुदेव:- पूर्वभवे राजललितजीवः । आव० ३५८ । वासुदेव:- वैनयिकी बुद्धिमान् । आव० ४२४ । वासुदेव:कृतिक दृष्टान्ते कृष्णः भावकृतिकर्म । आव० ५१३ । वासुदेव:- यो अश्वापहृतः । उत्त० ११५ । वैनायकीबुद्धो दृष्टान्तः । नंदी० १६१ । दुष्टमधिकृत्य कामकथावर्णने रुक्मिणीपतिः । दश० ११० । भग० ३६ । आगामीचतुर्दशतीर्थ कृन्नाम । सम० १५४ । वासुदेव:सप्तरत्नाधिपः अर्ध भरतप्रभुः । आव० ४८ । त्रिखण्डस्वामी । ज्ञाता० २० । द्वारवत्यां राजा । विशे० ६१९ । बलदेवानुजः प्रव्रज्यां न निवारयामीत्यभिग्रहग्राहकः । पि० ६६
वासुदेवघर - वासुदेवग्रहम् । बाव० २०५, २०१
Jain Education International
वासुदेवा - ऋद्धिप्राप्तार्या । प्रज्ञा० ५५ । वासुपूज्ज - षष्ठी शत पुरुष सहदीक्षा ग्राहको तीर्थंकृत् । सम १०३ । वसूनां देवानां पूज्यः वासुपूज्यः, द्वादशो जिनः, यस्मिन् गर्भगते वै श्रमणोऽभीक्ष्णं २ तद्राजकुलं रस्तेः पूरयतीति, देवराजाऽभीक्ष्णं २ जनन्याः पूजां करोति वा । आव० ५०४ ।
[ वाहय
वाजसामी वासुपूज्यस्वामी, यस्य पादमूले मिथिलायास्तरुणधर्मपद्मरथो राजा चम्पायां प्रव्रजितुमागतः । आव० ३९१ ।
वासेणा
। नि० चु० प्र० ६ आ ।
वासोग्गह उउबद्धोग्गहो । नि० चु० प्र० २३९ अ । | आव० २७० ।
वास्तव्य:
वास्तुल- हरितविशेषः । प्रज्ञा० ३१ । वास्तुलक-पत्रशाकविशेषः । ज० प्र० २४४ । वाह वाहः वाह्यतीति शाकटिकः । सूत्र० ७२ । व्याधःलुब्धकः । प्रश्न० १४ । व्याधः - लुब्धकः । व्य० प्र० २८५ अ । वाहः - अष्टाशताढकनिष्पक्षमाणः । अनु० १५१ । वाहए - वाहकः अश्वन्दमः । उत्त० ६२ । वाडा-घ्राता । बृ० तृ० ७६ वाहणं - णावण्णत रणपगारेण नयणं वाहणं मण्णति । नि० चू० पृ० ६३ आ । वाहनं शकटादि । प्रश्न०८ । वाहनं शकटाद्याकर्षकर्षणम् । प्रश्न० ३८ | वाहनं यानपात्रम् । प्रश्न० ९२ । वाहनं वेगसरादिकम् । औप० २७ | वाहनं - गजादि । ओप० ५४ । वाहनं - गवादि ॥ औप० ६० । वाहनं- शिबिकादिः । जं० प्र० ३९७ ॥ प्रवणम् । आव० ३०४ । वाहनम् । आव० ३५४ | वाहनं वेगसरादि ठाणा० १७३ । यानपात्रम् । उपा० ४ । वाहनं - गिल्लिथिव्यादिरूपम्, गजाश्वादि । ४३८ । वाहनं - अश्वादि । भग० १३५, ११३ । वाहणगमण वाहनगमनं शकटाद्यारोहणम् । ज्ञाता० १९१ ॥ वाहन - यानम् । नंदी० १५४ ।
उत्त०
वाहमोक्ख- अश्रु विमोचनम् । ज्ञाता० २४० । वाय- ध्याहृतं यत्र पूर्वेण परं विहन्यते । अनु० २६५ ॥ व्याहतं यत्र पूर्वेण परं विहन्यते तत् सूत्रदोषविशेषः ।
( ९६५ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286