Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वालुङ्को ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[वास
वालुडो-वल्लीविशेषः । पाचा० ३. । वल्लीविशेषः । | वावाड-व्यावृतः-आक्षणिकः । नि० चू० प्र० ३३३ था। भग. ३ ६।
वावार-व्यापार:-इन्द्रियव्यापारः । आव. ६५२ । व्याबालुञ्जकप्राय-वाणिज्यकः । ओघ० ८६ ।
पारं-किचिदिति कर्मयोग्म । ओघ, १९९ । वालुयप्पभा-वालुकाप्रभा, तृतीयनारकः । प्रशा० ४३ । वावारित-व्यापारितो-नियुक्तः । उत्त० २८६ । वालुया-वालुका-सिकता। जीवा० २३ । वालुका- वावि-वापि:-चतुरस्रोजलाशयविशेषः । भग० २३८ । सिकता । जीबा० १४० । वालुका-सिकता । प्रज्ञा | वापी-निष्पुष्करा वृत्ता वा । प्रभ० ८। वापी-चतुरस्रा२७, १९ । वालुका-सिकता । जीवा० १७५ । कारा। जीवा० १८८ । चतुरस्राकारा । ज० प्र० ३० । मालयाकवल-वालकाकवलः । उत्त० ३२७ ।
वापी-चतुरस्रो जलाशयः । अनु. १५९ । वालुयाजल
। नि० चू• द्वि. ७६ अ । वाविद्धसोया-व्यादिग्धं व्याविखं वा वातादिव्याप्तं वालू-वालुक:-नरके द्वादशमपरमाधार्मिकः । आव०६५०। विद्यमानमप्युपहतशक्तिकं श्रोत: उक्तरूपं यस्याः सा द्वादशमपरमाधार्मिकः । उत्त० ६१४ ।
व्याविद्धश्रोता व्यादिग्धश्रोता । ठाणा० ३१३ । वाल्हीका-देशविशेषः । आचा. (?) ५ ।
वाविया-सकृद्धान्यवपनवती । ठाणा. २७६ । वाव इत्ययं निपातः । विशे० ८३२ ।
वावी-वापी-चतुष्कोणा। प्रभ० १६० । वापी-चतुरस्रा। वावट्ट-,
।नि• चू० द्वि० ६१ अ । औप० ८। वापी-चतुरस्रजलाशयः । बोप० ६३ । वावण्ण-व्यापन-शकुन्याविभक्षणाद्विभत्सतां गतम्। ज्ञाता० | वापी-चतुरस्राकारा । प्रज्ञा० २६७ । वापी । प्रज्ञा.
१७३ । व्यापन्नं-विशरारुभूतम् । जीवा० १०७ । । ७२ । वापी-चतुरस्राकारा । ज० प्र ४१ । वापीवावत्त-व्यावृत्त-अवगतम् । जीवा० २५६ ।
चतुरस्रा । ज्ञाता० ६३ । । वावत्ति-व्यापत्ति:-गुणानां भ्रंशः । अब्रह्मणः सप्तविंशति- वावीर
। ठाणा० २६ । तमं नाम । प्रभ० ६६ ।।
वासंति-वर्षति । उत्त० ४६३ । वावत्ती-व्यावर्त्तनं व्यावृत्ति:-कुतोऽपि हिंसाद्यवनिवृत्ति- वासंतिआगुम्मा-दासन्तिकगुल्मा । ज० प्र० ६८ रित्यर्थः । ठाणा० १७४ । ज्ञाता. १५६ । वासंतियमउल-वासन्तिकामुकुल-वासन्तिकालिका । वावदूको-महाविद्वान्-क्रीकारः उपहासपूर्वकः । ६० प्र० जीवा० २७६ । ५६ अ ।
वासंतिया-वासन्तिका-वनस्पतिविशेषः । प्रभ. ८४॥ वावन्न-व्यापन्नं-विनष्टम् । भग० ८८ ।
वासंतियापुड-पुटविशेषः । ज्ञाता० २३२ । बावनकुदंसणवणा-दर्शनशब्दः प्रत्येकमभिसंबध्यते व्या- वासंतिलया-लताविशेषः । प्रशा० ३२ । पन्न-विनष्टं दर्शनं येषां ते व्यापन्नदर्शना:-निह्नवादयः, वासंती-गुल्मविशेषः । प्रज्ञा० ३२ । तथा कुत्सितं दर्शन येषां ते कुदर्शना:-शाक्यादयस्तेषां वासंविदावो
।नि० चू०प्र० ६७ आ । वर्जनं व्यापन्नकुदर्शनवर्जनम् । प्रज्ञा० ५६ । वास-वर्षाकालः । नि० चू० प्र० ३३४ आ । वासःवावदसणा-व्यापनदर्शन:-विनष्टसम्यग्दर्शनः । आव० अवस्थानम् । उत्त० ४३,। वर्ष-भरतादिः । अनु०१२१ । ५३० । व्यापन्न-विनष्ट-दर्शनं येषां ते ध्यापनदर्शना:- वास:-रात्रौ शयनम् । भग० ३७ । वर्ष:-अल्पतरं वर्ष. निह्नवादयः । प्रज्ञा० ६० । व्यापनदर्शन:-व्यापन्न- जम् । भग० २०० । वर्षा-प्रावट कालः | ज० प्र० विनष्टं-दर्शनं येषां ते व्यापानदर्शना:-परवाप्यापि सम्यग्त्वं १५० । वष:-क्षेत्रम् । ज्ञाता. ११ । वर्षो-जलसमूहः। तथाविधकर्मोदयाद्वान्तरम् । उत्त० ५६६ ।
ज्ञाता० २५ । वासः-शरीरादिवासनम् । प्रश्न० १३७ । चावन्नसोया-व्यापन्न-विनष्टं रोगतः श्रोतो-पर्भाशयश्छि- वर्ष-भरतादिः। प्रज्ञा ७१ । वास-वर्षाकल्पम् । ओघा द्रलक्षणं यस्याः सा व्यापनश्रोता । ठाणा० ३१३ । ६५ । वर्ष-पानीयम् । सूर्य० १७२ । वर्ष-वर्षारूप.
(९६३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286