Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वारडिय।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[वाल
वारडिय रंगयुक्तानाम् । ग० ।
पपातिकदशानां प्रथमवर्गस्य पञ्चममध्ययनम् । अनुत्त०१। वारण-दोषेभ्यो निवारणम् । बोध. १५८ ।
वारिसेणा-वारिषेणा-वापीनाम । ज० प्र० ३७० । वारणा-वारण-निषेधः, प्रतिक्रमणस्य चतुर्थं नाम । षड्. चतुर्थी शाश्वतजिनप्रतिमा। ठाणा. २३० । वारिषेणाभेदभिन्न प्रतिक्रपणमेव । आव० ५५२ । वारणा- वारिषेणप्रतिमा । जीवा० २३८ । सप्तमी दिक्कुमारी अनाचारस्य प्रतिषेधनम् । व्या. द्वि० ७२ अ । महत्तरिका । ज० प्र० ३८८ । वारिषेणा-दिक्कुमारी. वारत्त-सवेग उदाहरणम् । आव ७०६ । वारत्र:- नाम । ज० प्र० ३५६ । वारिषेणा-उद्वंलोकवास्तअन्तकृद्दशानां षष्ठवर्गस्य नवममध्ययनम् । अन्त. १८। ।
| व्या दिक्कुमारी । आ. (?) । . वारत्रक:-संवेगोदाहरणेऽभयसेनामात्यः । आव०७०६ । | वारो-गजबन्धनम् । मर० । हस्तिपाशविशेषः । ओघ। वारत्तक-महर्षिविशेषः । ब्र० प्र० ३.६ आ । छदित. दोषदृष्टान्तेऽमात्यः । पिण्ड० १६६ ।
वारीवसभ-वारीवृषभो-प्रवहणम् । आव. ७०८ । वारत्तग-वारत्तपुरं नगरं, तत्थ य अभयसेणो राया तस्स | वारुण-वारुणः-वारुणसमुद्रः । जीवा० १९८ । आअमञ्चगो । नि० चू० तृ० ५४ अ।
मूलादिनक्षत्रप्रभवम् । अनु० २१६ । वारुणः । ज. वारत्तथलीए- ।नि० चू० द्वि० १०९ बा। । प्र. ४६१ । वारत्तपुरं-वारकपुरं-संवेगोदाहरणे नगरम् । आव० वारुणि-सुविधिनाथस्य प्रथमशिष्या । सम० १५२ । ७०६ । छदितदोषदृष्टान्ते नगरम् । पिण्ड० १६९ । सुरा । ठाणा० २८८ । अभयसे ण गयनगरं । नि० चू० तृ. ५४ आ । वारुणिवर-वरवारुणी । जीवा० ३५० । वारधोअण-वारकधावनं-गुडघटधावनम् । दश० १७७ । वारुणी-पञ्चमी दिशा । ठाणा० १३३ । वरुणो-देवता, वारनक-रजोहरणमुखपोतिकादिलिङ्गधारी । बृ० प्र० वारुणीदिग् । भग० ४९३ । वापीनाम । ज० प्र० २७६ था।
२७१ । उत्तररुवकवास्तव्या चतुर्थी दिक्कुमारी महवारवार-वार:वारः । आव. १४३ ।
तरिका । ज. प्र. ३६१ । पश्चिमदिक । आव० वारबाण-कञ्चूकः । भग० ४६० ।
२१५ । व्यक्तमाता। आव. २५५ । वारुणी-उत्तररुचकवाराणसो-पुरीविशेषः । उत्त० ३७६ ।
वास्तव्या दिक्कुमारी । आव० १२२ । सुरा । आव० वाराह-पञ्चमबलदेवपूर्वभवनाम । सम० १५३ । वाराहः- ७९८ ।
आनन्दबलदेवपूर्व भवः । आव० १६३ टी० । वारुणोद-वारुणीरसास्वादसमुद्रविशेषः । अनु. ९० । वारि-पानीयम् । उत्त० ५०६ ।
वारुणोदय-वारुणसमुद्रः । प्रज्ञा० २८ । पारिओ-वारितः । आव० ४२० । वारित:-अहितानि वारेज-विवाहः । अनु० १३८ । त्तितः । आव. ७९३ ।
वातिक-यदेकस्मिन् पदे यदर्थापन्नं तस्य सर्वस्यापि भाषबारिपवेसण-वारिप्रवेशन-जले क्षेपः । प्रश्न. २२
णम् । बृ० प्र० ३२ आ । वारिबंध-हस्थिग्गहणो । नि• चू० प्र० २७५ अ ।। वार्द्ध कि
। आचा० १०६ । बारिभद्दगा-वारिभद्रका:-अब्भक्षाः सैवलासिनो नित्य । वार्द्वानी-गलन्तिका । जीवा० २६६ । स्नानपादादिधावनाभिरता वा । सूत्र. १५४ । वालंभा-वागलोलइया । नि० चु० प्र० २५४ आ। वारिमझच्छूढ-वारिमध्यक्षिप्तः । आव० ३४६ ।। वाल-व्यालः । नि. चू० प्र० ३२ अ । पाल:-श्वापद. वारिसेण- । ठाणा० ४७६ । ऐरवते तीर्थकृत । भूजगः । भग० १२१ । वाल:-केशः । नंदी० १६५ । सम० १५३ । वारिषेण:-अन्तकृद्दशानां चतुर्थवर्गस्य | वाल:-चमर्यादिनाम । दश. १९३ । व्याल:-श्वापदः । पञ्चममध्ययनम् । अन्त० १४ । वारिषेण:-अनुत्तरो- 'ज्ञाता० ७८ । व्याल:-श्वप्रभृतिका । व्य० द्वि. १५९ ( अल्प० १२१)
(९६१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286