Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 217
________________ वासए] आचार्यधोआनन्दसागरसूरिसङ्कलितः [ वासिगमतं वाप्काय: । ओघ० ३१ । वर्ष:-क्षेत्रः । निरय० ४ । । वाससो-आरससि । उत्त० १३८ । वासए-आवासगदारं । नि० चू० प्र० ४८ आ। वासहर-वर्षधरः-वर्षे उभयपार्श्वस्थिते क्षेत्रे धरतीति वासकपरम जीवा. १९१ । वर्षधरः, क्षेत्रवसीमाकारी गिरिः । ज० प्र० २८२ । वासग-आवास:-नोड: । व्य० प्र० १४७ अ । वर्षधरः-हिमवादादिपर्वतः । प्रश्न. १५ । वर्ष-क्षेत्रवासगणिया-स्त्रीविशेषः । भग० ४६० । विशेषं धारयतो-व्यवस्थापयत इति वर्षधरः । ठाणा. वासगा-वासन्तीति-वासका: भाषालब्धिसम्पन्ना द्वीन्द्रिया- ७. । वर्षधरः । ज्ञाता० १२१ । दयः । आचा० २३७ । वासहरपक्वए-वर्षधरः हिमवादादिपर्वतः। प्रज्ञा० ७१ । बासग्ग-वर्षान:-वर्षलक्षणं कालपरिमाणम् । उत्त० ७८ । वासहरपध्वया-वषंघरपर्वता प्रमाणाङ्गुलप्रमेयाः । अनु० बासघर-वासगृहम् । आव० ११६, ३५० । वासगृहम् । । १७१ । दश०६८। वासहरा वर्षधरा:-प्रमाणागुलप्रमेवाः । अनु० १७१ । वासण-रयणप्पदीवादिणा उज्झोवितं । नि० चू० प्र. वासा-वर्षा ऋतुविशेषः । ओघ०२१२ । वर्षा-वर्षाकालः । २३२ अ । वासनं प्रति कवेलुकाद्याचारवत् सुखेन पाटला- सूर्य. १३३ । वर्षपर्वताः । पिण्ड० १२ । नि. चू० कुसुमादिभिवस्यिमानत्वात् । दश० १०० । प्र० २३६ अ । वर्षाकालः । नि० चू० प्र० ५८ । वासत्ताण वर्षात्राणं-वर्षाकल्पम् । ओघ ३१ । वर्षात्राणं- वर्षाकालः । ओघ• ११८ । वर्ष-क्षेत्रम् । ठाणा० ६८ । वर्षाकल्पम् । ओघ० १ । बासाकप्प-वर्षाकल्प:-कम्बलः । आव० ७३४ । ताणपणग-वोत्राणानो पञ्चक-वाल-सूत्र-सूचीमय-वासारती-विसारयति-विस्तारयति । उत्त० ४९३ । कुटशीर्षक-छत्रकरूपम् । वृ० द्वि. २५३ अ । नि.! वासरत्त-अस्सोओकत्तियओ, भद्दवओअस्सोओ वा। बृ० चू० ५० १८० आ । द्वि० ७७ आ । वर्षारात्रः आव० ५१३ । वर्षारात्रः । वासघर-वर्षधरः हिमवदादिः । अनु. १२१ । आव० १८६ । वर्षारात्र:-भाद्रपक्षाश्वयुजी । ज्ञाता. वासना-भावना । आव० ५६५ । अविच्यूल्याऽऽहितः १६० । संस्कारः । नंदी. १६८ । धारणाभेदः । दश. १२५।। वासावास-वर्षावासम् । आव ११५ । वर्षाकल्पम् । वासन्तिकलिता-लताविशेषः । जीवा० १८२। आव० ६३० । वर्षावासम् । आव० ७२१ । पढमसवासन्तीलता-नाट्यविशेषः । ज० प्र० ४१४ । मोसरणं । नि० चू० प्र० ३३६ आ । वर्षासु वास:वासपडागा-मुकुली-अहिभेदविशेषः । प्रज्ञा० ४६ ।। चातुर्मासिकमवस्थान, वर्षावासम् । भग० ६६३ । वर्षायां वासभवन-मैथुनसेवा तत्प्रधानं गृहकम् । ज० प्र०४५। वासो वर्षावास: तस्मिन् वा यो वासकल्पः । ओघ० वासव-वासव:-देवराजः । आव. ५०४ । ६२ । वर्षमाने-वर्षाकाल निवसनम् । नि० चू० प्र० वासवदत्त- वासवदत्त:-विजयपुरनगरनृपतिः। विवा०६५। ३३४ आ । वर्षावर्षः-वर्षासु-वर्षाकाले वर्षों-वृष्टिः वर्षासु बासवदत्ता-शिक्षायोगदृष्टान्ते प्रद्योतराज्ञः पुत्री । आव० । वा आवास:-अवस्थानं वर्षावासस्तं, स च जघन्यत: ६७३ । चण्डप्रद्योतदुहिता । उत्त० १४२ । आकात्तिक्या: दिनसप्ततिप्रमाणो मध्यवृत्त्या चतुर्मासवासबद्दल-वर्षुद्वदलकम् । आव० ७१६ । प्रमाण: उत्कृष्टतः षण्मासमानः । ठाणा. ३१० । वासवद्दलग-वर्षप्रधान वादलकं वर्षवादलकम् । राज० वासि-वासिः । आचा० ६१ । वासिकी-वार्षिकी-वर्षाकालभावी । सूर्य० २१९ । वाससए-वर्षाशतम् । भग० २१० । भग० ८८८ । वासिग-वार्षिक वर्षाकाल: पानीयरक्षणार्थ यत् कृतम् । वाससयसहस्स-वर्षाशतसहस्रम् । भग० २१० । ज. प्र. २६ । बाससहस्स-वर्षासहस्रम् । भग० २१० । वासिगभत्तं-पयुसितभक्तम् । आव० १९५ । ( ९६४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286