Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ ]
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
आव० ३७४ ।
वाहयति सुखशीलतयाऽऽरोहति । उत्त० ४३६ । वरहरइ - व्याहरति । आव० २११ ।
वाहरह- व्याहर- कथय । ओघ० १०६ । वाहा
।
टि० पू० द्वि० ४३ मा ।
व्याधा: - लुब्धकाः । व्य० प्र० २३१ आ । वाहाड - प्रभूतम् । बृ० तृ० ७५ व । वाहाडा-वाहाडिता - न्यूनभाजनाः । बृ० तृ० ५८. अ । वाहाडिया - गर्भिणी | बु० द्वि० २०८ म । वाहित - व्याहृतः शब्दितः । उत्त० ५५ । वाहि-व्याधिः- स्थिरकुष्ठादिः । भग० ३०६ । विशिष्टा अधिर्यस्मात् स व्याधिः- स्थिर रोगः कुष्ठादिः । ज्ञाता० १८० ।
वाहिअ-व्याधिमानु - अत्यन्तमशक्तः । दश० २०५ । वाहिओ - अप्रसूता धेनवः । बृ० प्र० ३१७ अ । वाहितःविप्रलब्धः । उत्त० ४६५ । वाहिग्घत्थ व्याधिग्रस्तः । भक्त० । वाहिज्जंतु - व्याहियताम् । आव० ६६ ।
वाहिम - वाह्यः - सामान्येन स्थयोग्यः । दश० २१७ ॥ बाहय - श्याधितः । ज्ञाता० १७८ । व्याधितो रोगी । . ठाणा १६४ । वाधितः हतः । ज्ञाता० १६६ । वाहित:आइतः । जीवा० १६६ ।
Jain Education International
वाहियकुल - वाहिककुलम् । आव० ६७७ । वाहियालिवाह्याली । आव ० २६१ । वाहिरित्त - व्याहृतः । आव० ३१० । वाही - व्याधिः- कुष्ठादिः । प्रश्न० १६ । व्याधिः- कुष्ठादि: । प्रश्न १६ । विशिष्टा वा आधिः- मनःपीडा । प्रश्न० २५ व्याधिः- चिरस्थाता कुष्ठादिः । प्रश्न० ११७ । व्याधिःविशिष्टचित्तपोडा चिरस्थायी गदो वा । प्रश्न० १६२ । व्याधिः- चिरस्थायी कुष्ठादिरूपः । विपा० ७६ । व्याधिः । जीवro २७६ | व्याधिः । दश० २३४ । व्याधिःअतीव बाधाहेतुः कुष्ठादिः । उत्त० ४५४ । वाहक- भारवहः । उत्त० ५८१ । वाहेसिअ -वाहितवानु, व्यंसितवान् । उत्त० ३८० । वाहुय व्याहृतम् । ओप० ७७ ।
[ विआ
विकटए - वृश्चिककण्टकः- वृश्चिकदंशः । जीवा० १०७ । विछुया - चतुरिन्द्रियविशेषः । प्रज्ञा० ४२ । विज्झ। नि० चू० तृ० ७९ म । विभ - विन्ध्य:- गच्छप्रधानः श्रावकः । आव० ३०८ । विन्ध्य :- अष्टमे कर्मप्रवादपूर्वे कर्मप्ररूपणम् । आव०३२१ । • विन्ध्यः - पर्वतविशेष: । आव० ३४८ । विन्ध्यः । उत० १७४ ।
विझगिरि - विन्ध्यगिरिः । भग० १७१ । यत्र बिभेलकसन्निवेशः । भग ६५८, ६६४ । विट्ठाई - वृन्तस्थायो । आव ० १२२ । बिटलिया - कार्मणादीनि । ० विटिया विण्टिका । ओघ० ११८ । विष्टिका । उत्त
८७ ।
वित- वृन्तं - अधोभागवत्तिः । ज० प्र० ३९० । विद्ध-णातो । नि० चू० द्वि० ६६ अ । विधति-विध्यति | आव० २१७ । विधेज्जा- विन्ध्येत्-ताडयेत् । आचा० १५ । विशतिःविहणिज्ज - बृंहणीयम् । औ० ६५ । वि-कुत्सायाम् । ओघ १८ । विट- विष्टा । प्रश्न०
। आव० ११५ ।
१०५ ।
तस्याः
विअंति- व्यक्ति:- अन्तिक्रिया । आचा० २७९ । विअंतिकारए - विशेषेणान्तियंन्तिः - अन्तिक्रिया कारको व्यक्तिकारकः । आचा० २७६ । व्यन्तिकारकःकर्मक्षयविधायी । आचा० २८२ ।
विअक्का - वितर्का । दश० ५० ।
त्रिअड - विकटं - शुद्धोदकम्। दश० १६५ | विकृतं - प्रासुको -
दकम् । दश० २०६ । विअडा - विकटा - विशाला । ज० प्र० १११ । विअडावई - विकटापाति । ज० प्र० ३०२, ३०५ ॥ विअणुसय- अनुशयवजितः । ग० । विअत्त व्यक्त:- द्रव्यभाववृद्धः । दश० १९५ । विअरग - विदरकं गर्ता । ज० प्र० ३९१ । त्रिअल - विजलं - सकर्दमम् । व्य० प्र० ४७ आ । विआ व्यक्ता - अलल्ला । दश० २३५ ।
( ९६६ )
For Private & Personal Use Only
"
www.jainelibrary.org
Loading... Page Navigation 1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286