Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वामणि ]
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ४
[ वायपलिक्खोम
वामणि-वामनिका-अत्यन्तह्रस्वदेहाः ह्रस्वोन्नतहृदयकोष्ठा । | वायकरग-वातकरकः-जलशून्यः करकः । राज० ७१ । ज० प्र० १६१ । धात्रिविशेषा । ज्ञाता.३७ ।
जलशून्यः करकः । ज०प्र० ५८ । वातकरकः-जलशून्यः वामणी-बामनी-अत्यन्त ह्रस्वदेहा ह्रस्वोन्नतहदयकोष्ठा | करकः । जीवा० २१४। वातकरकः । ज०प्र० ४१०.। वा । औप० ५७ ।
स्वादिमहणो । नि. चू० प्र०२८८ आ । वामद्दण-वाममईनं-परस्परस्याङ्गमोटनम् । औप० ६५ । वायकूड-पञ्चसागरोपमस्थितिकं देवविमानम् । सम०१०। व्यामईनं-परस्परेणाङ्गमोटनम् । भग० ५४२ । वायग-वाचक:-पूर्वविद् । प्रज्ञा० ५। विनेयान् वाचवामन-सर्वगात्रहीनम् । नि० द्वि० ४३ आ :
यतीति वाचकः । नंदी. ५० । वाचक:-आचार्य: । बृ० वामवका-हीनहस्तपादावयवा । व्यव० प्र० २८५ अ । प्र० २७६ आ। वाचकः-उपाध्यायः । पाव० ६१ । वामना-ह्रस्वशरोरा धात्री । ज्ञाता. ४१ ।
वाचकः-पूर्वधरः । आव० ५३२ । वामभुयंत-वामभुजान्त:-वामपार्श्वः । सूर्य० २८७ ।। | वायज्झय-पञ्चसागरोपमस्थितिकं देवविमानम् । सम० वामलोकवादी-वाम-प्रतीपं लोकं वदति यः सतां लोकवस्तूनामसत्वस्य प्रतिपादनास वामलोकवादी । प्रभ. | वायगत्त-वाचकत्वं-आचार्यत्वम् । आव० २९३ ।
वायडा-व्याकृता-स्पष्टा प्रकटार्था, असत्यामृषाभाषाभेदः । वामा-पार्श्वनाथस्य माता । सम० १५१।।
दश० २१० । वामाव-वाम चीवट्टतिसि विवरीयकारी । नि० चू० वायण-वचनं-प्रतिपादनम् । ठाणा० ४२८ । तृ. ८० आ ।
वायणपडिसुणणा-वाचना-सूत्रप्रदानलक्षणा तस्याः प्रतिवामावर्त-यथा भण्यते तथा अकुर्वाण: । बृ०(१)१२८ अ । श्रवण-प्रतिभवणा वाचनाप्रतिषवणा । आव० २६४ । वामीरा-मराकडणं । नि० चू० प्र० १६८ मा । वायणा-वाचनं वाचना विनेयाय निर्जराय सूत्रदानादि । वामत्तग-वामोत्तकः । ज० प्र० १०५ ।
ठाणा. १९० । वाचना-सूत्रार्थप्रदानलक्षणा । सम. वामेइ
। भग० ८१ । १०८ । वाचना-सूत्रार्थप्रदानम् । नदी २१० । वाचनाचामेति-वमति-वमनं करोति । भग. १८९ ।
शिष्याध्यापनलक्षणा । अनु० १६ । शिष्यं प्रतिगुरो वामोत्तओ-वामोत्तक:-भूषणविधिविशेषः । जीवा० २६८।। प्रयोजकभावो वाचना-पठनम् । उत्त० ५८४ । वाचनावायतिउ-वाचा अन्तःपरिच्छेदो बागन्तस्तेन । पञ्चमा परिज्ञा । व्य० द्वि० ३६१ अ । वाचनावागन्तिक:-आभवनव्यवहारः । ब्य० द्वि० ९४ अ।। सूत्रग्रहणम् । प्रभ० १२६ । वाचना-सूत्रप्रदानलक्षणा, वायतिववहारं-स्वस्वकुलभमत्वेन वागन्तिकव्यवहारं वा. आव. २६४ । वाचनं वाचना परतः श्रवणम्, अधिगमः गोवान्तः पारसमाप्ति वागत सूत्रभवो वागन्तकः स चासो उपदेशश्च । आव० ३७७ । वाचना-शिष्यस्याध्यापनम् । ध्यवहारश्च तं कुरुत । व्य० द्वि ३. आ।
दश० ३२ । पातना-जोवस्य भ्रंसना । प्रश्न० ६ । वाय-पञ्चसागरोपमस्थितिक देवविमानम् । सम: १० वायणाए-वाचनायै-वाचनार्थम् । ज्ञाता० ६१ । पाक:-स्विन्नतारूप: । अनु० १४३ ।
वायणायरिए-
। ठाणा० २४० । वायए-वाचक:-पूर्वगतश्रुतधारी । बृ तृ० २१७ अ। वायणायरिय-वाचनाचार्य:-आचार्य विशेषः । दश० ३१ । वायकंडग-वातकण्डय:- जङ्घाया वातकण्टकः । बृ० द्वि० वायनिसग्ग-अपानेन पवननिर्गम:-वातनिसर्गः । आव० १२३ आ ।
७७९ । वायकंत-पञ्चसागरोपस्थितिक देवविमानम् । सम०१०। वायपलिक्खोभ-वातोऽत्रापि वात्या तद्वद्वातमियत्वात् वायकम्म वातकर्म । ओघ. १९८ । ..परिक्षोभश्च परिक्षोभहेतुत्वात् सा वातपरिक्षोभः, कृष्णवायकरए-बातकरक:-जलशुन्यः क रकः । जीवा० २१४। राजे म । २७१ ।
(९५९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286