Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वाणप्पत्थ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[वात
वाणपत्थ-वने-अटव्यां प्रस्था-प्रस्थान गमनमवस्थानं २२१ । वानारसी-पारिणामिक्यां धर्मचिराजधानी वा सा अस्ति यस्य स वानप्रस्थ:-ब्रह्मचारी । ओप० । आव ४३० । वाराणसी-पुरोविशेषः । बाव० ३८९ । १०।
काशोजनपदे राजधानी, आर्यक्षेत्रम् । प्रज्ञा० ५५ । यत्र वाणमंतर-वैभ्रमणस्यानोपपातवचननिर्देशवर्ती देवः । भग काममहावनम् । भग० ६७५ । भद्रसार्थवाहवास्तव्या. १६९ । वनानामन्तरेषु भवाः । ब० प्र० ४६ । व्यन्तरः नगरी । निरय० २६ । पारिणामिकीबुद्धी नगरी । अन्तरं नामावकाशः तच्चेहाश्रयरूपं दृष्टव्य, विविधं नंदी. १६६ । नगरी । ज्ञाता० २५३ । चुखणीपिताभवननगरावासरूपमन्तरं यस्य स गन्नरः अथवा विगत- वास्तव्या नगरो । उपा० ३१ । सुरादेवगायापतिवास्त. मन्तरं मनुष्येभ्यो यस्य स व्यन्तरः, यदि वा व्या नगरी । उपा० ३४ । शङ्खनृपति राजधानि । ज्ञाता० विविधमन्तरं-शैलान्तरं कन्दरान्तरं वनान्तरं वा
१४१ । मृदङ्गतीरद्रहस्थानम् । ज्ञाता० ६६ । काम. आश्रयरूपं यस्य स व्यन्तरः, यदि वा वानमन्नर इति महावन चैत्यस्थानम् । ज्ञाता० २५१ । सोमिलवास्तव्या पदसंस्कारः, तत्रेयं व्युत्पत्तिः-वनानामन्तराणि वनान्त नगरी । निरय० २३ । राणि तेषु भवा वानमन्तराः । प्रज्ञा० ६९ । बनान्तरेषु वाणिए-वाणिज:-वणिगजातिः । उत्त० ४८२ । वनविशेषेषु भवो अवर्णागमकरणात वानमन्तरः, वने वाणिघडकूट-
बृ० प्र० १५१ आ । भवः वानः स चासो व्यन्तरः वानमन्तरः वानव्यन्तरः।
णिज्य:-वाणिज्यकलोपजीवी। जीवा. २७९। भग० ३७ । व्यन्तरा:-विविधान्यन्तराणि उत्कर्षापक- वाणिज्यं-वणिग्व्यवहारम् । प्रश्न. ६७ । वाणिज्यंत्मिकविशेषरूपाणि निवासभूतानि वा गिरिकन्दरवि. व्यापारः । उत्त० २७६ । वरादीनि येषां तेऽमी व्यन्तराः । उत्त० ७.१ । वना- वाणिज्जेइ-वाणिज्य-सत्यानुतमर्पणग्रहणादिषु न्यूनाधिकानामन्तरेषु भवाः पृषोदरादिस्वादागमे वानमन्तराः । द्यर्पणम् । ज० प्र. १२२ । ज० प्र० ४६ । व्यन्तरायतनम् । आव० २६५ । वाणिणी-वणिग्भार्या । पाव० ८२६ । वाणमंतरीओ-वैश्रमाणस्याझोपपातवचननिर्देशवतिन्या दे. वाणिय-वाणिजा वालिकाः । ६० द्वि० २७३ मा । व्यः । भग० १९९ ।
वाणियग-वाणिजक:-वणिक् । प्रभ० ३० । वाणारसि-वाणारणी-श्रीपार्श्वजन्मभूमिः । आव० १६० । वाणियगाम-यत्र दूतिपलासचैत्यम् । भग० ४३६, ५०१, वाणारसी-महापद्मवकोराजधानी । आव० १६१ । ५३२, ७५८ । वणिग्ग्राम:-नगरविशेषः । अन्त० २३ । वाणारसी-दत्तवासुदेवपुरम् । आव० १६२ । वाणारसी- वणिग्रामः-मित्रराजधानी। विपा. ४५ । वणिग्ग्राम:नारायणवासुदेवनिदानभूमिः । आव. १६३ टी० । विजयमित्रसार्थवाहवास्तव्यनपरम् । विपा० ५१ । आ. बाणारसी-नगरविशेष: काशी । भग. १६३ ।
नन्दगाथापतिवास्तव्या नगरी । उपा० १ । वाणारसी-वाराणसी-सवरोदाहरणे पुरी। आव० ७१३ । वाणियग्गाम-वाणिज्यग्रामम् । आव० २१५ । वाणिज. वाराणसी-संवरोदाहरणे पुरी, भद्रसेनजोणं श्रेष्ठीवास्तव्या. ग्रामः । आव २१४ । वणिग्ग्राम:- ग्रामविशेषः । अनुत्त. पुरी । आव० ७१३ । वाराणसी उत्तरगुणप्रत्याख्याने ८। नगरी । आव० ७१६ । वाराणसी इहलोके कायोत्सर्ग- वाणीरा-वानीरा-सिन्धुसेनसुता ब्रह्मदत्तराज्ञी । उत्त फलमिति दृष्टान्ते पुरी, यत्र सुभद्रया कायोत्सर्गकृतः । ३७६ । आव० ८०० । यत्र भेरुण्डको दिव्यकः । उत्त० ३५६ । वात- मतमभ्युपगम्य पंच वयवेन त्र्यवयवेन वा पक्षप्रतिवाराणसी । उत्त० ३७६ । वाराणसी-ब्रह्मगुणनिरूपणे पक्षपरिग्रहात छलजातिविरहितो भूतान्वेिषणपरो बादः । जयघोषविजयघोषवास्तव्यानपरी । उत्त० ५२१ । वाना. नि० चू० प्र० २४० । वात:-सम्पाति जीवविशेषः । रसी-श्रीपार्श्वजन्मभूमिः । आव० १६० । आव० आचा० ५५ ।
( ९५७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286