Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वाउद्धय
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ वागुरा
वाउद्धविजयवेजयंतीपडागच्छत्तातिच्छत्तकलियं वा- | वाक्कोकच्य-यत्तु तजल्पति येनान्यो हसति, तथा नानातोवतविजयवैजयन्तीपताकाछत्रातिछत्रकलितं-वातोद्धताविधजीवविरुतानि मुखातोद्यवादितां च विधत्ते तत् । वायुकम्पिता विजय:-अभ्युदयस्तत्संसूचिका वंजयन्त्यः | उत्त० ७०९ । भिधाना या:-पताकाः, अथवा विजयः इति वैज. | वाक्यं
। आव० ६८। यन्तीनां पावकणिका उच्यन्ते तस्प्रधाना वैजयन्त्यो वाक्यभेद:
। आचा० ५५ विजयवैजयन्त्यः पताकास्ता एव विजयजिता वैजयन्त: वागतकणडए-वल्कतृणकठाः । मर० । छत्रातिछत्राणि-उपर्युपरि स्थितानि छत्राणि त: कलितम् । वागय-वाक-सनातस्यादिवाकेन्यो यजायते, यथा सनजीवा० १७५ । वाणारसी नगरविशेषः काशी । मग० सूत्रम् । उत्त० ५७१ । .. १६३ ।
वागरण-व्याक्रियमाणत्वाधाकरणम् । भग० ११६ । बाउपवेस-वायुप्रवेश:-गवाक्षः । मोघ० ५२ ।
शब्दलक्षणशास्त्रम् । ओप० ९३ । शब्दलक्षणशास्त्रवाउप्पवेस-वायुप्रवेशः-गवाक्षः । ओघ ५२ । अपृष्टोत्तररूपम् । ज० प्र० ५४२ । व्याकरणम् । वाउप्पिया-वातोत्पत्तिका रूढ्यावसेया। प्रभ० ८ । आव. ७६३ । व्याक्रियत इति व्याकरण:-प्रभार्थः । बाउब्भाम-अनवस्थितवात:-बातोभ्रामः । भग० १६६ । भग० २२१ । व्याकरण:-शब्दलक्षणः । ज्ञाता० ११०। वातोभ्रमः-अनवस्थितोवातः । जीवा० २६ ।। व्याकरण-शब्दशास्त्रम् । भग० ११४ । व्याकरण-पदार्थवाउभूई-वायुभूतिः तृतीयगणधरः । आव. २४ ।। धर्मनिरूपणम् । बृ० तृ. २६ अ । व्याकरण-यथाव. वाउरिय-मृगबन्धनविशेषेण चरतीति वागुरिकः । प्रश्न स्थितार्थ प्रज्ञापनम् । आचा० २२८ । व्याकरण:
संस्कृतशबाप्राकृतशब्दव्याकरणः । नंदी०५० । वागरणंवाउल-व्याकुलं असमञ्जसम् । भग० ३०६ । व्याकुलः । व्याक्रियते-अभिधीयते इति व्याकरणं प्रश्ने सति निर्वचन
आव० ५४२ । ध्यावृतः-व्यग्रः । आव० ७२२ । व्या- तयोच्यमानः पदार्थः । सम० ७२ । कुलः । आव० ८२२ ।
वागरति
। ज्ञाता० १०६ । वाउलण-व्याकुलता । व्य० द्वि. ३ अ ।
वागरिज्ज- व्यागृणीयाव-विविधभिव्याप्त्याऽभिदध्यात् बाउला-व्याकुला-ध्यावृता । आव० ३५३ ।
व्याकुर्यादा प्रकटयेत् । उत्त० ५६ । वाउलेति-व्यामोहमुत्पादयति । नि० चू० प्र २८४ आ। | वागरित्तए-व्याकलु-उत्तरं दातुम् । भग० ७०७ । वाउल्लग-पुरिसपुत्तलगो। नि० चू० प्र० ३९ आ । वागल-वल्कल-तरूत्वक् । ज्ञाता० २१३ । वाउल्लेति-व्याकुलयति । आव० ३४३ ।
वागलवत्थनियत्थ-वल्कल-वल्कस्तस्येद वाल्कलं तद्वस्त्रं वाउवेग-वायुवेग:-शरीरान्तर्वर्तीवातजवः । जीवा० २७५॥ निवसित येन स बाल्कलवस्त्रनिवसितः । भग. ५१६ ।
वायुवेग:-शरीरान्तवर्तीवातजवः । ज० प्र० ११७ । वल्कल-बल्क: तस्येद वाल्कल तद्वस्त्र निवासितं येन स वाऊ-वातः-दायुः । उत्त० ६९३ । वातीति वायु:- वाल्कलवस्त्रनिवसितः । निरय० २६ । वातः । उत्त• ६६३ । ठाणा० ३०२ ।
वागली वल्ली विशेषः । प्रजा० ३२ । वाऊलिअ-बातूलिक:-नास्तिक: । दश० ४६ । वागलोलोइया
नि० चू प्र० २५४ आ । वाओली-बातोली-वातमण्डलिकाः । भग• १९६ । वागा
। नि० चू० प्र० १२१ अ। वाकरण-व्याकरण-परेण प्रश्ने कृते उत्तरम् । ज्ञाता०६१। वागुत्ती-वावल्लफरुस पिसुणसावज्जप्पवत्तणणिग्गहकरणमाध्याकरण-उत्तरसूत्रम् । सूर्य० ६५ ।
णेण वासगोवणेण वयणगुत्ति । नि० चू० प्र० १७ अ । वाकवासी-वकलवासी । औप. ६१ ।
वागुरा-अङ्गुलीच्छादयित्वा पादावप्फपरिच्छादयति सा वाकुट्ठी। नि० चू० प्र० १०८ आ। वागुरा । बृ० द्वि० २२२ आ। मृगबन्धनम् । अनु.
। ९५५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286