Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वसुमती ]
चारित्रं वा । नि० सू० तृ० २३ आ । वसुमती - मालापहृतद्वारविवरणे यक्षदिनगृहिणी । पिण्ड० १०८ । भीमराक्षसेन्द्रस्य द्वितीयाग्रमहिषी । ठाणा २०४ । दधिवाहनधारिणीसुता । आव० २२३ । धर्मधर्मकथायाः पञ्चमवर्गेऽध्ययनम् । ज्ञाता २५२ । वसुमित्त - वसुमित्रः उत्त० ३७६ । वसुमता - इशानेन्द्रस्य सप्तमाऽप्रमहिषी । भग० ५०५ । वसुमित्रा - उत्तरपश्चिमरतिकरपर्यंतस्य दक्षिणस्यामीशानदेवेन्द्रस्य सर्वरत्नाराजधान्यां तृतीया महिषी । जीवा० ३६५ । धर्मकथाया दशमवर्गेऽध्ययनम् । ज्ञाता० २५३ । इन्द्रस्यामहिष्या राजधानि । ठाणा० २३१ । वसुल - वृषलः । आचा० ३८८ । भूतस्थो । दश० चू०
१०६ । ज्ञाता० १६५ ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
वस्तुसमूह - कार्य कारणात्मकः । ठाणा० ४६४ | वस्तू - स्थानम् । भग० ३४२ । वस्त्रकल्पिक
| वहई वहति - आसेवते । उत्त० ६०९ ।
वहए - वधक:- स्वयं हन्ता व्यथको चपेटादिना ताडकः । ज० प्र० १२३ ।
वसुलि - वसुल:- दुभंग: नैष्ठ्य्वाचको नादः । दश- २१५ । वसुहं
। ज्ञाता० २१३ ।
वसुहर - वसुधरः- द्रव्यधरः षट्खण्डवत्ति द्रव्यपतिः । ज० प्र० २४७ ।
वहगत्ता-व्यधकता-ताडकता । भग० ५८१ । वहण - वहन - यानपात्रम् । प्रश्न० ८ वहनं उद्यतेऽनेनेति वोढव्यमिति वहनं शकटादि: । उत्त० ५५० । हननं प्राणवधस्याष्टमः पर्यायः । प्रश्न० ५ । वहनम् । आव ० ७१ ।
वसुहारा - वसुधारा - तीर्थंकरजन्मादिष्वाकाशाद् द्रव्यवृष्टिः ।
भग० २०० ।
वसू - इशानेन्द्रस्य पञ्चमाग्रमहिषी । भग० ५०५ । वसु:- वहणी वहनी - आयतं वृत्तं काष्ठं वणीति लोके । आव ० चतुर्द्दशपूर्वी आचार्य: । आव० ३९४ । वसू:- चतुर्दशपूर्विण आचार्याः, तिष्यगुप्तगुरवः । उत्त० १५८ । वसूते - इशानेन्द्रस्याग्रमहिष्या राजधानि । ठाणा० २३१ । वस्तु - वादकाले राजामध्यादि । ठाणा० ४२३ । वस्तुविज्ञान - किमिद राजाऽमत्यादि सभासदादि वा वस्तु दारुणमदारुणं भद्रकमभद्रकं वेति निरूपणम् । उत० ३६ । वस्तुल- शाकविशेषः । सूर्य० २६३ । हरितविशेषः । जीवा० २६ ।
|
। बृ० प्र० ६४ मा । वस्त्रपुष्यमित्र - आर्य रक्षितशिष्यः । विशे० १००२ । वस्त्वन्तरन्यास-यथा गोरपि सन्नश्वोऽयमिति । ठाणा •
२६ ।
वस्सासणा - परिणामणा । नि० चू० प्र० २८८ अ । ( अल्प० १२० )
Jain Education International
वहंत योगवाहिनम् । बु० प्र० २३२ अ । वह - वधः - यष्टयादिताडनम् । सम० १२६ | वधः-घातस्ताडनं वा । उत्त० ४१५ । वधः - लकुटादिप्रहारः । उत्त० ४५६ । निरयावल्यां पञ्चमवर्गस्य तृतीयमध्ययनम् । निरय० ३६ । निरयावल्यां पञ्चमवर्गस्य चतुर्थमध्ययनम् । निरय० ३६ । वधः - ताडनम् । आव ० ५८८ । वध:- शिरच्छेदादिसमुद्भूतपोडास्वरूपः । विशे० १३६ । वधो-हिंसा । ज्ञाता० २३९ । वहः स्कन्धः । विपा० ४६ । वधः - हननं कशादिभिस्ताडनम् । आव० ८१८ । वध - पीडा । दश- ७६ | त्रयोदशमपरीषहः । आव • ६५६ ।
[ वहाए
६३२ ।
वहती - परिभोगं करेति । नि० चू० प्र० २५३ अ । वहमाणं - वहमानं नद्यादिश्रोतोऽधति व्याप्रियमाणं वा
ओप० ९४ ।
वहमूलिया-वर्ध: - प्राणिघातः उपलक्षणान्महारम्भमहापरिग्रहानृत भाषणमायादयश्च मूलं कारणं यस्याः सा वधमूलिका । वधो वा विनाशस्ताडनं वा मूलं - आदियंस्याः सावधमूलिका । उत्त० २५० ।
वहलपण मूर्खः । नि० च० प्र० २८६ आ वहस्सइ - वृहस्पतिदेतनामा पुरोहितपुत्रः, दुःखविपाके पञ्चममध्ययनम् । विपा० ३५ । वहस्स तिदत्त - सोमदत्तपुरोहितसुतः । विपा० ६८ ॥ वहा- देवाद्युपसर्गजनितं भयं चलनं वा व्यथा । ९२६ ।
भग०
वहाए - वधाय । भग० ६८४ । ( ९५३ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286