Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 207
________________ वहिए ] आचार्यश्राआनन्दसागरसूरिसङ्कलित: [वाउत्तरडिसग वहिए-व्यथितः कम्पमानसकलाङ्गोपाङ्गतया चलितः ।। ७७८ । उत्त० ४६१ । वाहगं णाम मज्जतं । नि. चू० प्र० १०२ अ । वहित- । नि० चू० द्वि० १४७ अ । बाइज्जंताण । ज्ञात. (?) ५२ । वहितव्वग-वहनीयम् । आव० ८२२ । वाइत-पोडितः । उत्त. २६२ । वहिनी-प्रवाहः । दश० २४७ ।। वाइद्ध-ब्याविद्धं विपर्यस्तरत्नमालावद् । आव० ७३१ । चहिय-पन्था-मार्गः । भग. १०६ । विनाशितम् । व्याविग्धा-विशिष्ट्रव्योपदिग्धां वक्राम् । भग०७०५ । आव० ७१२ । अवलोतः । उपा० ४० । विगलदह- | वाइद्धक्खर-यद् व्यत्यासितवर्णविन्यासं विपर्ययोपनस्त. लानन्दाश्रुदृष्टिभिः सहर्ष निरीक्षिता यथावस्थितानन्यसा- वर्णसन्तानमित्यर्थः, तद् व्याविद्धाक्षरम् । विशे० ४०६ । धारणगुणोत्कीर्तनलक्षणः । अनु. ३७ । व्यथितः-प्रहा- | वाइम-वातव्यं-कुविन्दैवस्रविनिर्मितिमश्वादिः । दश०८७ । रादितः । ज० प्र० २३९ । वाइय-कलाविशेषः । ज्ञाता० ३८ । वातिक-अनि. वहिलगा-उट्टबलिदादी । नि० चू० तृ० ३७ अ । यन्त्रितः । प्रश्न. ५६ । वाद्यकला । सम० ८४ । बहिही । ओघ० १५९ । वाइया वातिका । आव० ४८५ । वहु-वधूः । आव० ७८९ । वाइल-वातबलो वणिग्विशेषः । आव० २२५ । वहुकार ।नि० चू० प्र० २३२ अ ।। वाई-वादी-वादिलब्धिमन्तः। परप्रवादुकनिग्रहसमर्थः। ज. वहुगा-लघुकुलवधूः । व्य प्र. २४८ । प्र. १५४ । वादी । आव० २६३ । बादी-वादलब्धिवहेइ-व्यथति हति वा । (?) । सम्पन्नः । ओष. १९ । वहेमि-हन्मि । ज्ञाता० १६५ । वाईए-वातीनं-वातोपहतं । वातेन पातितम् । राज० ६ । वा-समुच्चये । सूर्य० ६ । प्रकारान्तसूचने । सूर्य० १६ । वाउ-वातः-उच्छ्वासादिलक्षणः । प्रभ० ३२ । वायुः वाशब्दो विकल्पार्थो अवधारणार्थों वा। ठाणा० ४३ ।। चकारार्थो दृष्टव्यः । ठाणा० ३८४ । समुच्चये । भग० वाउए-व्यावृतः-महामात्रः । औप० ६२ । २० । समुच्चये । ज० प्र० ५१ । समुच्चये । सूर्य वाउकुमार-वायुकुमारा:-सोमस्याज्ञोपयातवचननिर्देशवर्ती २६ । समुच्चये । विकल्पे वा। सूर्य० २८६ । उपमार्थों देवः । भग० १९५ । वायुकुमारः भुवनपति भेदविशेषः । भिन्न क्रमश्च । उत्त० ३३६ । इवार्थो भिन्नक्रमश्च । प्रज्ञा० ६६ । उत्त० ३३६ । पूरणे यद्वा वा शब्दोऽयं विकल्पार्थे । वाउकुमारि-वायुकुमारो:-सोमस्याज्ञोपपातवचननिर्देश वर्ती उत्त. ३८८ । औपम्ये-भिन्न कमश्च । उत्त० ४०६ ।। देवी । भग० १६५। अनुक्तपकारान्तरद्योतकः । बृद्वि० १६६ अ । इनार्थे। वाउलिए-वातोत्कलिका समुद्रस्येव वातोत्कलिका (?) विशे० ३०७ । चशमार्थे । विशे० १२२७ । यथार्थे । वाक्कलिया-पद्रोत्कलिकावद् वातोस्कलिका । भग० विशे० ९७५ । पूरणे । उत्त० ५२६ । विकल्पार्थः । १९६ । समुदस्येव वातोत्कलिका | प्रज्ञा० ३. । ज्ञाता० ७६ । वातोत्कलिका-स्थित्वा २ यो वातो वाति सा वातोत्कवाइंगण- इगुपरकुणगो । नि० चू० द्वि० १५७ अ । । लिका । भग०६८३ । वाइगणि-गुच्छाविशेषः । प्रज्ञा० ३२ । कुसुम-वृन्ताकी- बाउक्काएइ वातमुद्गरति-शब्दं करोति-रटति । आव. कुसुमम् । प्रज्ञा० ३६० । ११४ । वाइए-वातिकः-उत्सूनत्वभाजनः । विशे० १०३० । वाउडत्तणं-प्रावृतस्वम् । आव० ८५४ । वातिक:-उच्छूनस्वभाजनः । ठाणा० १३८ । वाउत्तरडिसग-पञ्चसागरोपस्थितिकं देवविमानम् । बाइओ-वाचिक:-वाचा निर्वृत्तः-वाक्कृतः । आव० ५७१, सम० १० । ( ९५४) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286