Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वातकरग ]
वातकरग - वातकरकः । जीवा० २३४ । वात कोण-क्षुरप्रः । बव० ३६६ । घातखंधा
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
। ठाणा० ८६ ।
वातजोगजुत्त-वातयोगयुक्त प्राणवायुना सर्वक्रियासु प्रव
तितम् । प्रश्न० ३१ । वातपलिक्खोभ
वातफलिह-वातस्य परिहननात्
इव परिघः, वातस्य परिघः
। ठाणा • ४३२ । परिघः - अर्गला परिष वातपरिधः | ठाणा०
२१७ । ठाणा० ४३२ ।
वातफलिहखोभ-वातं परिघवत् क्षोभयति-हतमागं करो
तीति वातपरिघक्षोभः । उण० २१७ । वात मंडलिया - वातण्डलिका - मण्डलेनोध्वं प्रवृत्तो वायुः । ठाणा० २१६ । बाताइद्ध - सेप्पडयं । नि० चू० प्र० १२५ आ । तोप्पडुयं अनिष्पन्नमित्यर्थः । नि० चू० प्र० १२३ आ । | आचा० ३०६ । २७ आ ।
वातायनवाताहड-मजणा । नि० ० ० वांति-दुरादागच्छति । मम० ७१३
।
वादिः - तीर्थिकः ।
ठाणा० २६८ ।
वातिए - वातेन तत्प्रजनं मूच्र्च्छनम् । ओघ० २१६ । वातिक - धूर्तः । सूत्र० ११३ ।
वातिग- विकटम् । बृ० तृ० २०६ मा । वातित-वातिकः- वातो निदानमस्येति । ठाणा० वातीण-वातीनं वातोपहतं वातेन पातितम्
Jain Education International
२६५ ।
जीवा०
१८७ ।
वातोली- वातः । आचा० । वातमण्डली । प्रज्ञा २ ३० ।
मण्डलीकवातः । उत्त० ६६४ ।
वात्तमानिक- अभूतपूर्व इत्यर्थः । ठाणा० ४९४ । वात्स्य - वरसापत्यम् । (?) ।
याद- जल्प: : ठाणा० ३६५ | वादः - तत्र मतमभ्युपगम्य पावयवेन व्यवयवेन वा वाक्येन यत्तत्समर्थनं स छलजातिविरहितो भूतार्थोऽन्वेषणपरो वादः । सम० २४ । वाद:- प्रमाणतर्कसाधनोपालम्भ: सिद्धान्ताविरुद्धः पश्वावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः । सूत्र० २२६ । वाद - विकल्पन- वातो वा । ठाणा० ३७२ ।
वादति-त्रातपूरियो । नि० चू० द्वि० ७७ आ । वादन -करडडिमकिणिककंडयानां वादनम् 1 ५२ ।
वादो वादलब्धिसम्पन्नः । बोध० १६ । बादु-धावनम् । नि० चू० द्वि० ७० अ । वाधिरं वधितुम् आव० ५३८ । वानमन्तर- भवनपतिविशेषः । ज० प्र० ३८५ । वानरअ-वानरकः । आव० २६२ ।
वानरजूहवइ-साध्वनुकम्पा लब्धसम्यक्त्वः | मर० I । ज० प्र० ५४५ ।
वानरषि:
वानरविद्या-विद्याविशेषः । प्रश्न० ८९ । बान्ता - पतिता । दश० १०६ । वापी - समवृता । नि० चू० द्वि० ७०
| वामणसंठाण
( ९५८ )
राज ●
२७६ ।
बाबाहा - व्याबाधा । ज्ञाता ६७ । व्याबाधा । ज०प्र० १२४ ।
For Private & Personal Use Only
आ । जीवा०
वाम - कामस्तत्प्रवृत्तिः । नि० ० प्र०२५२ अ । वाम:वामपर्श्वव्यवस्थितत्वात् प्रतिकूल गुणत्वाद्वा । ठाणा० २१६ । प्रतीपम् । प्रश्न० ३१ ।
धामण - वामनं यलक्षणयुक्तं कोष्ठ चतुरश्रलक्षणोपेतं प्रोवाद्यवयवहस्तपादं च तद्वामनम् । सम० १५० । वामन:कालानौचित्येनातिह्रस्वदेहः प्रश्न० २५ । मडहकोष्ठ यत्र हि पाणिपादाशिरोग्रीवं यथोक्तं प्रमाणोपेतं यत्पुनः शेष कोष्ठं तन्मडभं - न्यूनाधिकप्रमाणं तद्वामनम् । ठाणा ० ३५८ । वामनं - लक्षणयुक्तमध्यं ग्रीवादी हस्तपादयोरव्यादिलक्षणन्यूनं संस्थानम् । मग० ६५० । वामनं - चतुर्थं सस्थानम् । जीवा० ४२ । वामनः - खवंशरीरः । प्रश्न० १६० I यत्र पुनरुरुउदरादिप्रमाणलक्षणोपेतं हस्तपादादिकं हीनं तद्वामनसंस्थानम् । प्रज्ञा० ४१२ । वामनं मडभकोष्ठ संस्थानम् । आव० ३३७ । यत्र हृदयोदरपृष्ठ सर्वलक्षणोपेतं शेषं तु होनलक्षणं तत् वामनम् । अनु. १०२ ।
वामणग- वामनकः होन हस्तपादाद्यवयवः । व्य० प्र० २३१ आ ।
वामणसंठाण - वामन संस्थानम् । प्रज्ञा० ४७२ ।
www.jainelibrary.org
Loading... Page Navigation 1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286