Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 205
________________ सही ] भाचार्यश्रीबामन्दसागरसूरिसङ्कलित: [ वसुमति वसही-वसतिः । आव० १८६, ६३६ । १२१ । धर्मकवाया दशमवर्गेऽध्ययनम् । बाता० २५३ । वसा-अस्थिमध्यरस:-स्नेहविकृतिः । ठाणा. २०५ । वसुः-साधु । आचा० २४० । वसुः-देवः । बाव. शरीरः-स्नेहविशेषः । प्रश्न०८। शारीर:-स्नेहः ।। ५०४ । असत्यान्तरकगामी । भक्त० । वसुः-देवः । प्रश्न १६ । वसा । प्रमा० ८०, २६३ । आव• प्रश्न. ५० । ८१३ । वसुगुत्ता-इशानेन्द्रस्याग्रमहिण्या: राजधानी । ठाणा. वसाणुग वशं-बायत्ततामनगच्छतः । उत्त. ३८३ । २३१ । धर्मकथायादशमवर्गध्ययनम । शाता. २५३ । वसामि-प्रभवामि । आव० ५१५ । इशानेन्द्रस्यायमहिषो। भग ५०५ । वसिट-वशिष्टः-उत्तरनिकाये षष्ट इन्द्रः । भग १५७ । | वसवत्ता-सोमदत्तपुरोहितमार्या । विपा. ६८ । वसिटकूड-वशिष्ठकूट-शौमनसवक्षस्कारपर्वते कूटम् । वसुदेव-नवमवासुदेवबलदेवपिता । सम. १५३ । वसुज० प्र० ३५३ । देव:-द्वारवत्यधिपतिः । अन्त• ५ । दशाहकुलनंदनः, घसिम-कमढकम् । ओघ ८२ । वसिमम् । आचा० वैयावृत्य उदाहरणम् । ओष. १७९ । वासुदेवपिता । २६६ । आव. २७२ । वसुदेव:-सौर्यपुरसृपतिः । उत्त० ४८६ । वसिया-वशिका-आयत्ता । बृ० प्र० ६० अ । कामकथायां-रूपवर्णनदृष्टान्ते वसुदेवः । दश० १०९ । वसोकरण-वश्यताहेतुः । ज्ञाता० १८७ । वशीकरणं- वासुदेवपिता । आव० ३५८ । वसुदेव:-समुद्रविजयानुजः । वश्यताकारकम् । विपा० ५४ । आधर्मिकयोगे वशी. प्रश्न. ६० । वसुदेव:-वासूदेवपिता । आव० ४५५ । करणम् । आव० ६६२ । वसुदेव:- कृष्णवासुदेवपिता । आव० १६३ । जराकुमारवसीय-अवसाव उषितः । उत्त० ३८७ । पिता । नि० चू० प्र० १९४ । वसुंधरा-वसुन्धरा-दक्षिणरुचकवास्तव्या दिक्कूमारी ।। वसुनामिया-वसुनामिका उत्तरपश्चिमरतिकरपर्वतस्य पूर्व आव० १२२ । उत्कृष्टमालापहृते सुरदत्तगृहणो । पिण्ड | स्यामीशानदेवेन्द्रस्य रत्नराजधान्यां प्रथमाग्रमहोषी । १०६ । इशानेन्द्रस्याग्रमहिण्याः राजधानी । ठाणा० जीवा० ३६५ । २३१ । चमरेन्द्रस्य चतुर्थाऽयमहिषी । ठाणा० २०४। वसुपत्ता-वसुप्राप्ता- उत्तरपश्चिमरतिकरुपवंतस्य दक्षिणनवमचक्रेस्त्रीरत्नम् । सम० १५२ । असुरेन्द्रस्य चतुर्थाs. | स्यामीशानदेवेन्द्रस्य रत्लोच्चयाराजधान्यां द्वितीयाग्रमहीषी। प्रमहिषो । भग० ५०३ । इशानेन्द्रस्याष्टमाऽयमहिषी ।। जीवा० ३६५ भग० ५.५ । उत्तरपश्चिमरतिकरपर्वतस्य दक्षिणस्या- वसुपुज-वसूनां पूज्यो वसुपूज्यः, द्वादशमतीर्थकृत् । आव० मोशानदेवेन्द्रस्य सर्वरत्नाराजधान्या तुरीयाममहिषी ।। ५०४ । वासुमुज्यपीता । सम) १५१ । जीवा. ३६५ । दक्षिणरुचकवास्तव्याऽहमीदिक्कुमारीमह- वसुपूज्य-वसुपूज्य:-वासुपूज्य पिता । आव० १६१ । तरिका । ज० प्र० ३६१ । धर्मकथाया दशमवर्गेऽध्य- | वसुबन्धु-सर्वतोऽग्निप्रदीपनकामास्यः । व्य. द्वि० ४३२ यनम् । शाता. ज्ञाता. २५३ । वसु- द्रव्यं तद्भुतः कषाकालिकादिमलापगमाद्वीतराग वसुभूई-वसुभूति:- इन्द्राग्निवायुभूतिगणधराणां पीता । इत्यर्थः । वसुः साधुः । आचा० २४०। वसुः-उपरिचरो आव० २५५ । वसुभूतिः । पउ. ३९, ४१। राजा, सत्यवादो । जीवा० १२१ । द्रव्यम् । आव. वसभूती-वसुभूति:-योगसंग्रहेविश्रितोपधानविषये पाटलि१४५ । वसुः-चतुर्दशपूव्याचार्यः । आव. ३१५ । वसूः- पुत्रनगरे श्रेष्ठी। आव० ६६८ । धनुवसुः-योगसग्रहे आपरसु दृढधर्मदृष्टान्ते उज्जयिन्यां वसुमंति-भाववसहि ताणि जस्स अस्थि सो वसुमंति, यणिग्विशेषः । आव० ६६७ । वसुः-अचलभ्रातृपिता। इंदियाणि जस्स वसे वटुंति सो, पाणदसणचरित्तेसु जो भाव० १५५ । महाबलराज्ञो चतुर्षों मित्रः । ज्ञाता. वसति णिबकाल सो, व्युत्सृति पापं-अन्यपदार्थास्यानं ( ९५२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286