Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 203
________________ पवहारअक्खेवणी आचार्ययोमानन्दसागरसूरिसङ्कलितः [वसट्ट लोकव्यवहारपरो वा । व्यवहार विशेषमात्राभ्युपगमपरः। वसंत-वसन्तो-निवसमानः । आव. ६४४ । वसन्तःठाणा. १५२ । व्यवहारः-भण्डनम् । व्य० वि० ३१ अ। चैत्रादिः । भग. ४६२ । वसन्तः-फाल्गुनचंत्री। ववहारअक्खेवणी-आक्षेपिणोकथायाः तृतीयो भेदः । ज्ञाता० ६३ । १६० । वसन्त:-नवममासः । सर्यः ठाणा० २२० । १५३ । वसन्तः पञ्चम ऋतुः । सूर्य• २०६।। यवहारग-व्यवहारक चोर्यसाधनम् । आव० ८२३ । वसंतपुर-वसन्तपुरं-इह लोके कायोत्सर्गफलमिति दृष्टान्ते ववहारच्छेद-व्यवहारच्छेदः । आव० २६. । जितशत्रुराजधानी । आव० ७८६ । नगरं यत्र जितशत्रु घवहारनय-लोकव्यवहारप्रधानो नयो व्यवहारनयः । राजा । आव० ३७२ । नगरं यत्र जितशत्रुराजा । अनु० २६५ । आव० ३७८ । वसन्तपुरंद-नगरं यत्र घनाभिधः सार्थवाहः । ववहारव-आगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः आव० ३८४ । कोषदृष्टान्ते नगरम् । आव० - ३६१ । । भग० ९२० । पंचविह आगमादिववहारं जो मुणइ यत्र जितशत्रु राजा। आव० ३६३ । श्रोत्रेन्द्रियोदारहरणे सम्म सो ववहारवं । नि• चू० तृ० १२८ मा । नगरम् । आव० ३९८ । वसन्तपुरं-चक्षुरिन्द्रियान्तदृष्टान्ते बागमश्रुताज्ञाधारणाजीतलक्षणानां पञ्चानां उक्तरूपाणां नगरम् । आव• ३९९ । वसन्तपुर-स्पर्शेन्द्रियदृष्टान्ते व्यवहाराणां ज्ञाता । ठाणा० ४२४ ।। जितशत्रुराजधानी । आव० ४०२। वसन्तपुरं-औत्सत्तिववहारसच्च-व्यवहारसत्य-यथा दह्यते गिरिः, गलति कीबुद्धिदृष्टान्ते गजविषये नगरम् । आव. ४१९ । भाजनं, अनुदरा कन्या, अमोमा एडका इत्यादि । वसन्तपुरं-परलोके नमस्कारफलविषये नगरम् । आव. दश० २०९ । ४५.३ । . वसंतपुर-यत्र अगीतार्थसंविज्ञविहारिगच्छः । ववहारसच्चा-व्यवहारो-लोकविवक्षा, व्यवहारत: सल्या आव० ५२ । यत्र :जीर्णवेष्ठिदुहिता। बाव. ९८ । व्यवहारसत्या, पर्याप्तिकसत्यभाषायाः सप्तमो भेदः ।। नगरविशेषः । - आव० ११५ । एकपिण्डिकेन्द्रनागस्य .प्रज्ञा० २५६ । जन्मभूमिः । आव २५२ । ववहारिए-प्ररूपणामात्रव्यवहारोपयोगित्त्वात् व्यावहारि- बसंतपुरए-वसन्तपुरक:-प्रामविशेषः यत्र सामायिकःकम् । अनू.१८१ । व्यवहारिक:-यो निगोदावस्थाद- कुटम्बी । सत्र. ३८६ । दृत्य पृथिवीकायिकादिभेदेषु वर्तते स लोकेषु दृष्टिपथ | वसंतमास-बसन्तमास:-नवममासः । ज० प्र० ४९० । मागतः सन् पृथिवीकायिकादिव्यवहारमनुपततीति । वसन्तमासः । आव० १७३ । प्रज्ञा० ३८० । प्ररूपणामात्रव्यवहारोपयोगित्वाद् व्याव. वसंतमेंठ-वसन्तमेण्ठः-शिक्षायोगदृष्टान्ते. प्रद्योतराजोः हारिकः । अनु० १८०। हस्तिपकः । आव० ६७४ । पवहारी-उपयोगः । बोध० १३६ । व्यवहारी-सांयाः | वस-इन्द्रियपारतन्त्र्यं विषयपारतन्त्र्यम् । ज्ञाता० २३३ । त्रिकः । सूत्र० १९९ । व्यवहारी-व्यवहरतीत्येवंशीलो वश:-आत्मायत्तः । उत्त० ३१३ । वश:-पारतन्त्र्यम् । ज्यवहारी व्यवहार क्रियाप्रवत्तंकः प्रायश्चितदायो । व्य० ज्ञाता. १३४ । प्र०३ अ । वसइ-वसतिः-उपाश्रयः । जीवा० २७९ । वहिय-व्यवहित-अन्तहितम्, सूत्रदोषविशेषः । आव. ! वस-वशातः-इन्द्रियवशेन पीडितः । विपा० ४१ । ३७४ । प्रकृतमुक्त्वाऽप्रकृत व्यासतोऽभिधाय पुन:-प्रकृत- वश-विययपारतन्त्र्यम् । प्रश्न० ५७ । वशेन-इन्द्रिय. मुच्यते तत् व्यवहितम् । अनु० २६२ । पारतन्त्र्येण-ऋत:-पीडितो वशारीः वशं वा-विषयपारवशीकरण-वशीकरणादियोगाभिधायकानि हरमेखलादि- तन्यं ऋत:-प्राप्तः वशातः। ज्ञाता. २३४ । वशात:शास्त्राणि । सम० ४९ । वश:-इन्द्रियविषयकषायाणां तत आतः वशातः । आचा० वशीकरणचूर्ण-भियोगस्य प्रथमो भेदः । ओघ० १९३ ।' २५३ । ( ९५०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286