Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वगय
अल्पपरिचितसेवान्तिकशब्दकोषः, भा०४
[बहार
ववगय-व्यपगतं-स्वयं पृषगभूतम् । भग० २६३ । ठाणा. २६३ । व्यवहार:-मुमुक्षुपवृत्तिनिवृत्तिरूपः । व्यपगतं-बोधतश्चेतनापर्यायादपेतः । भग० २९ । ठाणा० ३१७ । व्यवहार:-क्यविक्रयरूपो वणिग्धमः । ध्यपगतः-परिभ्रष्टः। जीवा० १०३ । व्यपगत:-परिभ्रष्टः। उत्त० २७२ । व्यवहारो-नारकतिर्यग्नरामरपर्याप्तकाप्रज्ञा० ८० । व्यपगतः-स्वयं पृथग्भूतः देयवस्तुसंभवः पर्याप्तकबालकुमारादिसंसारिव्यपदेशः । बाचा. १५६ । बागन्तुको वा । प्रपन० १.८ । व्यपगतं- ओषतया.' कश्चिापनदोषव्यपोहाय प्रायश्चित्तलक्षणः । ठाणा० . चेतनापर्यायादचेनत्वं प्रासम् । प्रश्न० १५५ । २११ । सवहरणं-व्यवहरतीति वा व्यवह्रियते वा ववगयसंजोग-व्यपगतः संयोगः-संयोजनादोषरहितः । अपलेप्यते सामान्यमनेन विशेषानु वाऽऽश्रित्य व्यवहारपरो प्रा ११२।
मवहारः । ठाणा० ३६० । व्यवहरणं व्यवहारः, ववत्था-व्यवस्था । आव. ६२ ।
व्यवहरति स एव वा व्यवहारः विशेषतो अवहियतेववदेश-व्यपदेश:-ज्याजः । प्रश्न० १२५ ।
निराक्रियते सामान्यं तेन व्यवहारः । विशे० १०४ । ववरोविअ-व्यपरोपितः-यापादितः । आव० ५७४ । व्यवहार-विवादच्छेदनम् । प्रश्न० ६७ । व्यवहारः । ववरोविओ-व्यपरोपितः । आव० ६८ ।
धाव. ६१ । व्यवहारः-व्यवहारसत्यम् । ठाणा० ४८६ । ववरोविड-व्यपरोपयेत्-प्रच्यावयेत् । आचा० ३६२ । व्यवहार:-व्यवहारविषयः । उत्त० २७६ । व्यवहारो-मुमुक्षु ववरोविखसि-व्यपरोपयिष्यसि-अपेतो भविष्यसि । ज्ञाता० प्रवृत्तिनिवृत्तिरूपः । भग० ३८४ । व्यवहरणं व्यवहार:१३४ ।
लोकस्यहिकामुष्मिकयोः कार्ययो प्रवृत्तिनिवृत्तिलक्षणः । बवसइ-व्यपसति-कर्तुमभिलषति । जीवा. २५४ ।। सूत्र० ३७२ । श्रेणिव्यवहारादिर्व्यवहारः । ठाणा. ववसाइ-व्यवस्यति । आव० ६८८ ।
४९६ । विविधं विधिवद्वाऽपवहरणं आचरणं व्यवहार ववसाओ-विशिष्टोऽवसयो-निश्चयो व्यवसाया, अहिंसा. यतिकर्तव्यतारूपः । उत्त० ६४ । प्रमादाखनितादो याश्चतुश्चत्वारिंशतम नाम । प्रश्न० ९९ । व्यवसाय:- प्रायश्चित्तदानरूपमाचरन् व्यवहारम् । उत्त. ६४।। व्यापारः । उत्त० १४४ । व्यवसायः । जीवा० २५४ । व्यवहारः । दश० १०८ । व्यवहार:-विवादः । विपा.. ववसात-व्यवसायं-तत्त्वनिश्चयम् । ठाणा० ३१३ । व्यव- ४० । व्यवहार:-लोकविवक्षा । प्रज्ञा० २५८ ।। साय:-वस्तुनिर्णयः-पुरुषार्थसिद्धयर्थमनुष्ठानं वा । ठाणा० व्यवहार:-नयविशेषः । प्रज्ञा० ३२७ । व्यवहारः
विवादः । आव. ५०२, ६२७ । व्यवहार:-प्रक्षेपः ।। ववसातसमा-व्यवसायसभा यत्र पुस्तकवाचनतो व्यव- बाव. ८२३ । राजकुलकरणभाषाप्रदानादिलक्षणो
सायं-तत्त्वनिश्चयं करोति । ठाणा० ३५२ ।। व्यवहारः । आव० १२९ । व्यवहार:-कश्चिदापन्न. ववसाय-व्यवसाय.-अनुष्ठानोत्साहः । सम० ११७ ।। दोषव्यपोहाय प्रायश्चित्तलक्षणः । दश० ११.। येन ववसायसभा-व्यवसायसभा-व्यवसायनिबन्धनभूता समा। मुनिव्यवहरति स आगमादिव्यवहारो व्यवह्रियतेऽनेनेति राज० १०८ ।
व्यवहारः, यदपि च व्यवहर्तव्यं मुनिर्व्यवहरति सोऽपि ववसिय -त्यक्तम् । उ० मा० ।
व्यवहारः । व्य० द्वि० ३६४ अ । व्यवहार:-विचित्र ववहरति-व्यवहरतिः । आव० ११० ।
विधिना वा-सर्वज्ञोक्तेन प्रकारेण वपन-तपःप्रभृत्यनुष्ठानववहरमाण-व्यवहरन । उत्त० २७६ ।
विशेषस्य दानं इति वचनाद हरणमतोचारदोषजातस्य, ववहार-व्यवहारं-प्रायश्चित्तदानादिकम् । भग० ३८५ । अथवा संभूय द्विवादिसाधूनां क्वचित्प्रयोजने प्रवृत्ती यत् व्यबहार:-अन्योऽन्यवानग्रहणादिविवादः। ठाणा. १८३ ।। यस्मिनाभवति तस्य तस्मिनु वपनमितरस्याव्यहरणम् । व्यवहार:-फश्चिदापनदोषपपोहाय प्रायश्चितलक्षणः ।। व्य० प्र० ३ आ।वहरण व्यवह्रियते वा स । व्यवह्रियते ठाणा० २११ । व्यवहा:-मिश्रामवहारादिरनेकधा ।' वा तेन विशेषेण वा सावान्यमवह्रियते निराकिरतेऽनेनेति
(९४६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286