Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 204
________________ सट्टमरण ] सट्टमरण - इंदियविसएसु रागदोसक सायक्सो स भरतो सट्टमरणं । नि० चू० द्वि० ५२ मा । वशेन इन्द्रियवशेन ऋतस्य - पीडितस्य दीपकलिकारूपा क्षिप्तचक्षुषः शलभस्येव यम्मरणं तद् वशातंमरणम् । भगं० १२० । वशार्त्तमरणं, मरणस्य पञ्चमो भेदः । उत्त ० २३० । वंशेन - इन्द्रियविषयपारतन्त्रेण ऋता बाधिता वशार्त्ताः स्निग्धदीपकलिकावलोकनात् शलभवत् म्रियते । सम अल्पपरिचितसेद्धान्तिकशब्दकोषः, भा० ४ ३३ । सण-वसे वट्टतीति- अभत्थो वा अन्भसो । नि० चू० प्र० १०२ अ । व्यसनं राजादिकृताऽऽपत् । प्रश्न० ४३ । वृषण:- अण्ड: । विपा० ४६ । व्यसनं - शोककारणम् । बृ० द्वि० १९८ अ । व्यसनं दुखः द्यूतादि वा । आव० ६०१ । व्यसनं - चोर्यद्यूतादिः । भग० ४६६ । वृशण:पोत्रकः । उपा० २२ । व्यसनं राज्याद्युपप्लवः । ज्ञाता० ७६ । वसणविणास - वृषणविनाश:- वर्धितककरणम् । सम० १२६ । वसति शय्या । प्रभ० १२० । वसति:-मालयः सुप्रमार्जितः स्त्रीपशुपण्डकविवर्जितश्च । नाव० ५२६ । ब्रह्मचर्यं गुप्तेर्भेदः । आव० ५७२ । वसनं वस्त्रम् । जीवा २०६ | आव ८२८ । वसन्तपुर यत्र हस्ती तोलनाय प्रयोगोऽभूत् । नंदी० १५३ । वसन्तपुरं - इम्यवधूदाहरणे पुरम् । वश० ९७ । नगर विशेषः, वाघास वासदृष्टान्तेऽरिमर्दन राजधानी । पिण्ड० ४८ । आधायाः परावर्तितद्वारे नगरम् । पिण्ड० १०० । आच्छेद्यद्वारविवरणे जिनदासवास्तव्यं नगरम् । पिण्ड ० १११ । सहम्मत्यादिदृष्टान्ते जितशत्रु राजधानी । आचा० २१ । वसन्तपुरनगरं - जितशत्रु राजधानी । ओघ० १५८ । चेटीदृष्टान्ते पुरम् । विशे० ६२२ । वसभ - वृषभः । भग० ५८२ । वृषभ: - गीतार्थः । मोघ० २०६ | वृषभ: - गोतार्थः । व्य० द्वि० १९८ अ । वृषभ: - प्रतिपन्न गच्छमारः । व्य ० ( ? ) । वृषभ: - उपाध्यायः । वृ० द्वि० ३ अ । वृषभः वैयावृत्यकरणसमर्थः । मोघ० ६१ । गीतार्थ: । ओघ० २३ । वृषभः- साण्डौ । विपा० ४८ । गीतार्थ: । ओघ २३ । गच्छ सुभा Jain Education International [ वसहिसंबद्धा सुभकारणेसु भारूण्वहणसमत्थो । नि० चू० प्र० ३२८ अ । वृषभ: - गच्छशुभाशुभभारोद्वहनसमर्थः । बृ० प्र० २६८ अ । गिहियचक्को भवति एरिसो वसभो । नि चू० प्र० ३०१ आ । वृषभ:- गीतार्थसाधुः । वृ० प्र० २४२ आ । वृषभ: - गच्छशुभकार्यचिन्तकः । वृ० प्र० ३१३ आ । वसभगाम - वृषभग्राम: - मूलक्षेत्रम् । बृ० प्र० ३०५ आ । वसभरिसा - वृषभपद् । बृ० द्वि० १०२ आ । नि० चू० तृ० ३८ आ । गोयावलंबतो वसभपरिसा । नि० चू० द्वि० १९ अ । वसभाणुजाए - वृषभानुजात:- वृषभस्यानुजात:- सदृश: वृषभाकारेण चन्द्रसूर्यनक्षत्राणि यस्मिन् योगेऽवतिष्ठन्ते सः । सूर्य० २३३ । वसभानुग - वृषभानुगः यः पुनरेकस्मिन् कस्मिन् कल्पे स्थितः सनु वाचयति तिष्ठति वा स वृषभानुगः । व्य० प्र० १२१ मा । वसमाण - वैश्रमणः - नवकल्पविहारी | आव० ७१३ । वसन्त:- वास्तव्यः । आव ३५५ । तत्थ वं तं वसंते । नि० चू० द्वि० १२७ अ । वसमान:- मासकल्पविहारी ॥ आचा० ३३६ । विहरंतो । नि० ० प्र० १४६ ॥ वसलग - वृषलः - अधम: शुद्रजातिस्त्रीवर्ग प्रविचारकः । सूत्र ३२५ । वसह - वृषभ: - अहोरात्रे भुंहूर्तेऽष्टविशतितमः । जं० प्र० ४६१ | वृषभ: - प्रधानः । जं० प्र० ५२६ । वृषमः समग्र संयमभारोद्वहनात् । आव० ५०२ | वृषभं - वैयावृत्यकरम् | ओघ० ६४ । वसहवोही - शुक्रस्य चतुर्थी वीथि: । ठाणा० ४६८ । बसहाणुगत जो एक्कस्मि कप्पे ठितो वाएइ चिट्ठह्न वा नि० चू० तृ० १३६ अ । वसहि-वसति निवासः । अनु० २२५ । वसति - उपाश्रयः । दश० २१६ | वसतिः - वासकः । ओघ ० ०६ | वसतिउपाश्रयः ज० प्र० १२१ । वसतिः । आव० २२५ ॥ वसहिपायरास वसतिप्रातराशः - आवासस्थानः प्रातर्भाज नकलश्च । ज्ञाता० १९३ । वसहिसंबद्धा वपहिए संबद्धा । नि० चू० प्र० १९९ मा । ( ९५१ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286