Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वरुणा]
अल्पपरिचितसेवान्तिकशम्बकोषः, भा० ४
[ वलय
वरुणा-लोकान्तिकदेवविशेषः । ठाणा• ४३२ । वर्षावग्रह-अवग्रहविशेषः । सम० २३ । वठणोद-वरुणोदः-समुद्रविशेषः । जीवा० ३५१ । वल-वालंजुअवणिओ। नि० चू० प्र० १४८ अ २४७ था। वरुणोदए-वारुणोदक-वारुणसमुद्रस्य जलम् । जीवा० वलणम् । ओघ• १७७ । २५।
बलइ-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा ३४। वरुणोपपात
ठाणा० ५१३ । वलए-वलयः-संसारवलयः कर्मबन्धनं वा । सूत्र० १९५ । वरेलिया-वृत्ता । आव. ९४ ।।
वलय:-मध्यशुषिरो वृत्तविशेषः । जीवा० ६७ । । वर्ग-राशिः । विशे० ३२८ । स्कन्धपर्याय: विशे० ४१६ । वलक्ख-वलक्षः-श्रृङ्खलादिरूपमवलम्बनम् । जीवा. २१३ । वर्चस्वरः-दुन्दुभिस्वरः । सम० १५८ ।
वलाक्षं-रूढिगम्यम् । औप० ५५ । वलक्षं-भूषणविधिवर्ण-निकषः । सूर्य० ४ ।
विशेषः । जीवा० २६६ । वलक्षम् । जं० प्र० १०६ । वर्तनक-वार्ताकरणम् । विशे० १२५६ । । श्रृङ्खलादिरूपमवलम्बनम्, वलक्षो नानामणिमयः । ज. वर्तल्या
। बोघ० १०२। प्र. ५७ । वर्तमानयोग। भग० ५०.। वलता
।ठाणा. ८६ । वर्तापक-प्रतिजागरकः । व्य० प्र०५३ अ ।
वलतामुह-प्रथममहापातालकलश: । ठाणा० २२६ । वत्तिका-चित्रकरणपिच्छिका । आव० ९६ । वत्तिका । वलभो-गृहाणामाच्छादनम् । जोवा० २७६ । वल्लभीविशे० ६१५ ।
छदिराधारत्तत्प्रधानं गृहम् । ज० प्र. १०६ । मध्यमद्वारे वर्तित-सामान्यनिष्पन्नम् । ठाणा० ३८४ ।
नगरम् । ६० द्वि० ६२ । वर्तुल
। नंदी. १४८ । बलभीगिह-वलभ गृहम् । जीवा० २६९ । वर्तुलविजयाद्ध-पर्वतविशेषः । ज्ञाता० १२८ । बलभीसंठिओ-गृहाच्छादनसंस्थितः । जीवा० २७९ । वर्द्धकिरत्न-चक्रवर्तेरत्नम् । व्य० द० ४०१ आ । वलभी-गृहसंस्थानसंस्थितः । जीवा० ३२५ । वद्धक्यादि-दारुकर्मकरः । दश० २६० ।
| बलमीसंठिया-वलभीसंस्वितः-वलम्पा इव-गृहाणामा. द्धित-नंपुसके भेदः । उत्त०६८३ ।
च्छादनस्येव संस्थितं-संस्थानं यस्याः सा । सूर्य० ६६ । वद्धितकत्व-पुरुषः सन् यो नपुंसकवेदकः । भग० ८६३। वलय-वलयम् । भग० ३०६ । वलनु-संयमाद् भ्रंश्यन् । बर्द्धमानक-आणंद अपडिहयं करेति । नि० चू० प्र० बूभूक्षादिना वेल्लन् । औप ८७ | वलयं-केतकीकदल्यादि। २८५ अ ।
तथाहि-त्वचा वलयाकारेण व्यवस्थितः, प्रत्येकबादरवनवर्द्धमानस्वामी- । आच० २१ । महावीरः । प्रज्ञा० ६।। स्पतिकायिकः। प्रज्ञा० ३०। पातालकलशविशेषः । प्रज्ञा. अखिलश्रुतज्ञानार्थप्रदर्शकः । आव०६०। वर्द्धमानस्वामी। ७३ । वलयं-कङ्कणम् । ज० प्र० १०६ । यत्रोदकं न्य० प्र०२६ मा। वर्धमानस्वामी । व्य० प्र० १७४ अ। वलयाकारेण व्यवस्थितम्, उदकरहितो वा गतॊ दुःखवर्द्ध-कषः । प्रश्न० १६४ ।
निर्गमप्रवेशः । सूर्य० ८६ । सूत्र० ३०७ । कटकम् । वधनी-बहुकारिका । निरय , २६ ।
ठाणा० १७७ । वलयं-वृत्ताकारनद्यादुदककुटिलगति. वधितककरण-निर्लाञ्छनकर्म । उपा.ह।
युक्तप्रदेशः । भग. ६२ बलयमिव वलयं-बक्रत्वात, वर्ध-बन्धनविशेषः । उत्त० ५३ ।
अधर्मद्वारस्यकोनविशतितम नाम । प्रश्न. २६ । कटकः । वर्षधर-वर्ष-क्षेत्र-विशेषय: धारयतः । ठाणा० ४०२ । औप. ५५ । केतको कदल्यादि । जीवा० २६ । भूषणवषाकल्प-धर्मोपकरणविशेषः । उत्त० ५.३ । कम्बलः।। विधिविशेषः । जीवा० २६६ । वलयं घनोदधिधनवात दश. १६६
तनुवातात्मकं धर्मादिसपृथिवीपरिक्षेपि । आव० ६०० । वर्षारात्र-भाद्रपदाश्वयुग्मासद्वयलक्षणः । व्य० द्वि० ५० अ। वल-वलवलायमानम् । भग० १२० । वलय-नद्यादि.
( ९४७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286