Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 199
________________ चरसत्ति] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [वरुणवर - - - - - घरसत्ति-वरशक्ति:-त्रिशूलम् । ज० प्र० २१२ । बरिलग-लोमपक्षीविशेषः । प्रज्ञा० ४६ । परसधर । भग० ५४० । । वरिस-वर्ष पानीयम् । जीवा. ३२२ । घरसरक-चूर्णकोशकं रूढिगम्यम् । प्रभ. १५३ । । वरिसकाहा-काश्यपगोत्रभेदः । ठाणा. ३६० । वरसिट्ठ-इन्द्रलोकपालस्य यमस्य विमानम् । भग०. १९४ । रिसचडकरक-वर्षचटकरकः-वृष्टिविस्तारः। प्रश्न. ४८ वरसीधु-वर च तत्सीधु च । जीवा० २६५। वरसिन्धु-वरिसधर-वृषणः । नि० चू. प्र. २७१ अ । वर्षधयःएकोरुकद्वीपे द्रुमविशेषः । जीवा० १४६ । वरं च तत्सीधु वद्धितकप्रयोगेण नपुंसकीकृतः । राज० १४८ । वधितच । ज० प्र०१०० । । ककरणः । भग० ४६० । वर्षधर:-वद्धितक:-कञ्चुको वरसीधू-वरं च तत्सीधु च वरसीधु । प्रशा• ३६४ । । तदितरञ्च । औप०१६ वरसेणा-बरसेना । विपा० ६५ । वरिससओवमा-वर्षशतेनोपमा यस्याः सा वर्षशतोपमा, वरहओ-दवरकः । आव० ४१६ । वर्षशतेः केशोद्धारहेतुभिरुपमा अर्थात्पल्यविषया यस्यां सा -लोमपक्षिविशेषः । जीवा०४१ । वर्षशतोपमा । उत्त० ४४५ । वरांकुर-वराङ्कुरोपेतम् । जीवा० १८८ । वराङ्कुरः- वरिसारत्त-अतिमेघवृष्टिः । वृ० तृ० २५६ आ। वर्षारात्र:प्रथमोद्भिद्यमानोऽङ्कुरः । जीवा० २२६ । शरद् । सूर्य० २०९ । वर्षारायः । आव० ६२ । बरा-अर्वाग्भागवतिन:-आयुष्कापेक्षयाऽल्पायुष्काः। भग० | वर्षारात्रो-भाद्रपदाश्वयुजी । ज्ञाता• ६३ । ७४६ । वरिसियव्वं-वर्षणम् । ओघ० १३२ । बराड-वराट:-कपर्दः । जीवा० ३१ । वरुट्टा-वरुट्टा:-शिल्पार्याः । प्रज्ञा० ५६ । । वराडए-वराटक:-कपदकः । अनु० १२ । वराटक: वरुड । नि. चू० तृ० १८अ । कपर्दकः । ओघ० १२९ । वरुडा । नि० पू० दि० ४३ था। बराडग-वराटक:-कपदंकः । उत्त० ६६५ । वरुडादि-जातिजुङ्गिकादिः । व्य० द्वि० २६९ मा । वराडय-वराटक:- कपर्दकः । भाव.७६७ । वरुण-चतुर्थो लोकान्तिकदेवः । ज्ञाता० १५१ । वरुणःवराडा-वराटा:-कपदकाः । प्रज्ञा० ४।। प्रभङ्करविमानवासी चतुर्थों लोकान्तिकदेवः । भग. वरायंस-बरादर्श:-वरदर्पण: । प्रश्न० ८४ । २७१ । वरुण:-पश्चिमदिक्पालः। ज.प्र.७५ । वरुण:वराह-शकरः । ज० प्र०३४ । वराह:-वनशकरः । ज० वंशाल्यां नागनता । भग८ ३३० । वरुण:-पञ्चदशम. प्र० ११२ । वराहः-शूकरः । औप. १८ । द्विखुर- मुहूर्तनाम । सूर्य० १४६ । वरुणः-वरुणावरे द्वीपे देवश्चतुष्पदः । जीवा० ३८ । वराहः-शूकरः । जीवा० विशेषः । जीवा० ३५१ । चमरेन्द्रस्य तृतीयो लोकपालः । ७२ । सूकरो । नि० चू० द्वि० १२९ आ। शूकर:- ठाणा० १६७ । वरुणः-गणाभियोगविषये कश्चिद्व्यक्तिः । वराहः । प्रश्न० ८१ । सुविधिनाथस्य प्रथमशिष्यः । आव० ८१२ । सम० १५२ । वरुणकाइय-वरुणकायिक:-वरुणस्य कायो-निकायो यस्य वराहहिर-वराहरुधिरम् । प्रज्ञा. ३६१ । स वरुणकायिक:-वरुणपरिवारभूतो देवः । भग. १९९ । वराहा-द्विखुरविशेषाः । प्रज्ञा० ४५ । वरुणदेवयकाइय-वरुणदेवताकायिक:-वरुणसामानिकादिवराहि-वराहिः-दृष्टिविषाहिः, फणाकरणदक्षः । प्रभ०७।। परिवार भूतः । भग० १६६ : वराही-वाराही-विद्याविशेषः । आव० ३१८ । वरुणदेवा-मेतार्यमाता । आव० २५५ । वरिट-आगामिन्यामुत्सपिण्यां द्वादशमचक्री । सम० १५४ । वरुणप्पभ-वरुणप्रभ:-वरुणवरद्वीपे देवः । जीवा. ३५१ । वरिता-वृता । आव• ३५६ । वरुणवर-पुष्करवरसमुद्रानन्तरं द्वीपः, तदनन्तरं समुद्रोऽपि । वरिया-दरिका । आव० ५५५ । नि. चू०५० २६५ । प्रज्ञा० ३०७ । द्वीपविशेषः । अनु० ९० । (९४६ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286