Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
घयणाम]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ वरता
% 3D
वयणिज-वचनीयः गर्दाः । आचा० २५१ ।
कषपट्टके रेखारूप: वरकनकनिकषः । प्रज्ञा० ३६१ । बयति-वपति-रोपयति । उत्त० ३६१ ।। वरकण्गपूर-वरकर्णपूरः प्रधानकर्णाभरणविशेषः । भग. वयतेण-वाक्स्तेनः-धर्मकथकादितुल्यरूप: । दश० १८९ ।। ३१७ । वयदुक्कडा-वाग्दुष्कृता-असाधुवचननिमित्ता । आव० वरकनक-पार्टषोडशवणिकारूपं स्वर्णम् । (?) । ५४८ ।
वरकमलगभगोरी-वरकमलगर्भ:-कस्तरिका तद्वद गौरीवयवलिय-बारबलिक:- प्रतिज्ञातार्थनिर्वाहक:-परपक्षक्षोभ- अवदाता वरकमलगर्भगौरी, श्यामवर्णस्वाद, कस्तूरिकया कारिवचना । औप० २८ ।
इव श्यामेत्यर्थः । ज्ञाता० १२६ । वयर-वज्र-रत्नम् । ओघ ६ ।
वरकलस-बरकलशः । ज. प्र. ४१९ । वयरक्खमण-वज्रक्षमणः । उत्तर ६६ ।
वरका-पारसा कंबला । नि० चू० प्र० २५५ अ । वयरणी-वैतरणिः-त्रयोदशमपरमाधार्मिकः । सूत्र० १२४ ।। वरितुमिति वरका । सूत्र. ३८८ । . वयरागर-वज्राकार:-बज्राख्यमणीनामाकरः । भग० | वरक्क-कोयवगो । नि० चू० द्वि० ६१ अ । १६९ ।
वरक्कोलो- । नि० चू० प्र० १२६ अ । वयवंता-व्रतवन्त:-रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधा- वरगंध-वररन्ध:-वासः । जीवा० १६० । वरगन्धःरिणः । आचा० ३५० ।
प्रवरवासः । औप० २२ । वयव
। नि० चू० प्र० २६० अ । वरगंधिय-वरगन्धिकम् । सूर्य० २६३ । वयवलिय-वाग्वलिकः-दृढप्रतिज्ञः । प्रश्न० १०५।। वरगंधिया-बरगन्धाः वासाः । प्रज्ञा० ८७ । वयसमाहारणया-वाक्यसमाधारणया-स्वाध्याय एव वा-वरग-वरः । आव० २९३ । वरकः । वरकः । आव. ग्निवेशनात्मिकया वाचा साधारणा बाक्साधारणा । ५५८ । वरट्टः-धान्यविशेषः । भग० २७४ । मण्यादिउत्त० ५६२ ।
महाघमूल्यम् । आचा० ३५७ । वयसा-वचसा । ठाणा० ४३ ।
वरघरए-सम्बन्धः वासभवनः । ज्ञाता० १४ । वयसाहारणदसणपज्जय-वाक्साधारणदर्शनपर्यवा-वा- । वरचंपग-वरचम्पक:-राजचम्पकः । ज० प्र० १८३ ।
क्साधारणाश्च दर्शनपर्यवाश्च सम्यग्भेदरूपाः । उत्त० ५६२॥ | वरचीण -वरचीनं-दुकूलवृक्षवत्कस्यैव यत् बाभ्यन्तरहोर। वयसुहया-वाचि सुखं यस्यासी वाक्सुखस्तस्य भावो निष्पाद्यते सूक्ष्मतरं च भवति तत् चोनदेशोत्सन्न वा। वाक्सुखता । प्रज्ञा० ४६२ ।
प्रश्न० ७१ । वयस्स-वयस्यः-समानवया गाढतरस्नेहविषयः । जीवा० वरण-वरणः-सेतुबन्धः । ओघ ० ३१ । जलोपरि सकपाट२८१ । वयस्यः । आव० ८२२ ।
पालीबन्धः । बृ० तृ० १६१ अ । वरण:-वनस्पतिविशेषः । बयायार-बागाचार: वाग्व्यापारः । आचा० ३८६ । जं. प्र. २४४ । वरंकुर-वराङ्कर:-प्रथममुद्भिद्यमानः । ज० प्र० ३२४।। | वरणसंवरणम्
। आव० ८२५ । वरंग-वराङ्ग:-गण्डः । जीवा० २१३ ।
वरणा-आर्यजनपदविशेषः । प्रज्ञा० ५५ । वरंति-वारयति लगातुमिच्छति । सूर्य० ८३ । वरण्डक-वरण्डकम् । ओघ० १७४ । विशे० ९८७ । वर-ऐरावते तीर्थकृत् । सम० १५३ । वरं-अत्यन्त मुस्कृष्टम् । वरतरुणी-वरतरुणो-सुभगा स्त्रीः । ज० प्र० २२२ । जं० प्र० १६७ । वर:-परिणेतरः । ज्ञाता० २४८ । वरति-वृणोति-आच्छादयति । सूर्य० २७८ । नि० चू० प्र० १४१ आ।
वरतूर-वरतूर्यम् । प्रश्न, ४८ । घरइ-वृणोति-आच्छादयति । जोवा० ३३९ । वरत्ता-वरत्रा-चर्ममयीमहारज्जुः । प्रश्न० ५६ । ओघ० वरकणगसिहस-वर-प्रधानं यत्कनकं तस्य निकष:- १३६ ।
( ९४४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286