Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वनइस्सामि
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[बम्मा
बोष. १८३ ।
एकादशमचकोमाता । सम० १५२ । वप्रा-नमिमाता। वनइस्सामि-वर्त(णं)यिष्यामि-रचयिम्मामि । प्रज्ञा० बाव० १६० । वप्रा-समुन्नतो भूमापो प्रामासरे वा
केदाराः । आचा• ३३७ । वप्रा:-प्रकारा यावग्रहम् । वनाओ-वर्णक:-वर्णनम् । भग०६ ।
बाचा. ३९०। वनकाल-वर्णकालः । विशे० ८३७ ।
वप्पावई-वप्रावती विजयः । ज. प्र. ३५७ । वनग-वर्णकं चन्दनम् । ज्ञाता. ३० ।
वप्पिणा-केदारवान तटवान् वा देश: केदार एव । वन्नगपेसिया-चन्दनपेषिका । भग०७६६ ।
भग. २३८ । वन्नड-वर्यादयः । बोध. २११।
वप्पिणि-केदारः । प्रभ८ । केदारः । औप. ३ । बनाय-वर्णकः-चन्दनम् । पिण्ड० ९६ । वर्णकम् । बाव० केदारः । प्रश्न. १६१ । ४२७ ।
वप्पु-वपू:-शिखरम् । भग० ६७२ । वनसंजलण-सद्भूतगुणवर्णनम् । भग० १२५ । वप्रः-वजितत्त्वं बहुफलं च एभिर्गुणरुपपेतो वाः । निक वनसंजलणा-वर्णसवलना-सद्भूतगुणोत्कोत्तंना । दश. चू० तृ. १४६ अ। २४२ ।
वमढण-उद्वेगम् । बृ० ० २४६ । वनिआ-वणिका-पीतमृत्तिका । दश० १७० । वमढेति-खरंटेति । नि० चू० प्र. २११ था। वनित-वणितं फलतः। ठाणा० २९७ ।
वमण-वमनं उद्गीरणम् । उत्त० ४१७ । वमनं-छदवनिया-वणिका-पीतमृत्तिका । आचा• ३४२ । नम् । ओघ• १६४ । वमनम् । ज्ञाता० १८५ । वन्हिबाण-तादृशवन्हिप्रकारेण परिणतः प्रतिरिवाहिनीषु । छड्डुणं । दश० ० १४६ । उढदिरेयो वमणं, महो विघ्नोपादको भवति । ज. प्र. १२५ ।
सावणं विरेयो वमणं । नि० चू० दि. ८९ बा । बन्ही-उष्णस्पर्शपरिकवा । प्रमा..।
वमणि-पोंडयं । नि० चू० प्र० १२६ प । वपु-तेयो । नि० चू० तृ. ६१ ।।
वमणी
नि० चू. प्र. १९१ बा। वपुमंतो-वपुणाम तेयो सो जस्स अत्थि देहो सो वपुमंतो।। वमति-स्यजति । उत्त० ३४६ । त्यवति-क्षपयति । नि. ० तु. ६१ ब ।
ठाणा• ३२० । पप्प-वप्रः-केदारः । जं० प्र०४२ । वप्रः-केदारो जल वमनि
। उत्त०५७ स्थानम् । जं० प्र० २६१ । वप्रः । आव० ५८१ । वमपी-वमनं-स्वतः सम्भूतम् । विपा. ८१ ।
वप्रः केदारो जलस्थानम् । जीवा. १९८ । वप्रः- वमालीभूत-विपुकोणम् । नि० चु० प्र० १७४ अ । • केदारः । आचा० ४१३ । वा-केदार:-जलस्थानम्। मित्तए-वयितुम् । शाता. 10 जीवा० १२३ । नवमभवणवासीचैत्यवृक्षम् । ठाणा | धमी-वान्तिः । आव० ६२५ ।। ४८७ । वप्रो-विजयः। .प्र. ३५७ । वप्पो केदारो।वम्म-वृणोति-आच्छादयति शरीरकमिति वर्म-अश्वत. नि. चू० द्वि० ६९ बा।
नुत्राणम् । उत्त० २२३ । वर्म-सन्नाह विशेषः। ज.. चप्पगा-वप्रका । बाव० १३७ । वप्रका-जयचक्रीमाता। २०५ । वर्म-लोहकुत्तलादिरूपम् । ज० प्र० २१९ । माव० १६१।
वर्म-लोहमयकुतूलकादिरूपम् । जीवा० २५९ । वर्मचप्पगावती
। ठाणा. ८० । स्वत्राणविशेषः । विपा. ४६ । बप्पण
। प्रशा• ७२ । बम्महतोह-मन्मथयोधः । पर० । चप्पव्यव-सन्दिग्धः । नि प्र. २८९ मा । वम्मा-वामा-पार्वमाता । भाव. १६० । वाम्या । बप्पा- । ठाणा...नमिनाथमाता। सम० १५१। बाव. .।
( ९२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286