Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बद्दलियाभत्त]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ वन्न
वहलियाभत्त-वालिका भक्तं-दुदुने भिक्षुकाणां निर्वा. ना-शाश्वतप्रतिमा। जीवा० २२८ । हाथं विहितं भक्तम् । भग० २३१ । भग• ४६७ ।। वद्धमानक-नाट्यविशेषः । जं. प्र. ४१४ । वहेणं-महत्ता । बृ० प्र० २८ अ ।
वद्धा-वर्धाः-चम्मपरिच्छेदनकम । व्यदि० २६६ अ। बद्धकम्मत-वर्द्धकर्मान्तम् । आचा० ३६६ ।
वद्धिओ-जस्स वालस्स वा छेज्झंदासणा गालिया। वणि-वर्द्वानी, गलतिका । जं. प्र. १०१ ।
नि० चू० दि० ३४ अ । बृ० तृ. १०० । वद्धमाण-उत्पत्तेरारम्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, | बद्धीसग-वडीसकः-वाद्यविशेषः । अनुत्त० ६। चतुर्विंशतितमोजिनः, येन गभंगतेन ज्ञातकुलं विशेषेण वद्धीसक-वाद्यविशेषः । प्रभ. १५९ ।। धनेन वधितं तेन । आव० ५०६ । वर्द्धमानक-शराव- बद्ध उ-वयितुं-पण्डयितुम् । आव० ५२४ (१)। सपुटम् । जीवा० १६१ । वर्द्धमानपुर-अनन्तजिनस्य बहिति-वद्धितकं करिष्यतः । विपा० ५४ । प्रथमपारणकस्थानम् । आव० १४६ । वर्द्धमानः-वृद्धि- वध-वधः-यष्टयादिताडनम् । प्रश्न० ३७ । भाक् । उत्त० ४९२ । तीर्थकरः। नि० चू० प्र० ३५२ | वधग-वधकः-स्वयं हन्ता । जोवा० २८० । आ । वर्तमानक-पुरुषारुढं पुरुषरूपं वा । औप० ५१ । वधू-स्नुषा । उत्त० २६४ । वर्द्धमानकं शरावसंपुटम् । भग० ४७६ । वर्द्धमानः । वन-एकजातीयद्रुमसन्धातः । व्य. द्वि० ३४९ था। ज० प्र० २०९ । वर्द्धमानः । जं० प्र० ४१६ । वनखण्डसमवगूढा-
। नंदी० १०३ । बद्धमाणग-वर्तमानकं शरावम् । बोप० १० । वर्द्धमा- वनचरसुरा-भगवत्यामेकोनविंशतितमशतके दशमोद्देशकः। नकं-शरावसंपुटम् । जं० प्र० ३१ । द्वाषष्ठितममहाग्रहः । भग. ७६१ । ठाणा० ७९ । वर्द्धमानक:-स्कन्धारोपितनरः। जं० प्र. वनपिशाचः-पिशाचे षोडशमभेदः । प्रज्ञा० ७० । १४२ वर्द्धमानक-शरावं पुरुषारूढः पुरुषो वा । प्रश्न वनमाला-आमरणविशेषः । ठाणा० ४२१ । बनस्पति७. । बद्धमानक-अस्थिकग्रामस्य प्रथमं नाम । आव. पल्लवम्रजः । सम० १३८ । १८६ । वर्वमानक-शरावसम्पुटम् । राज. ८ । वद्धं- वनराजो-एनजातीयोत्तमवृक्षसमुहो वनराजी । बाजा मानक:-स्कन्धारिपितपूरुषः । ज्ञाता० ५८ । वर्द्धमानकः ११२ । । ज. प्र. ५३५ ।
वनविदुर्ग-ननाजातीद्रुमसंघातः । व्य द्वि. ३४६ आ। वद्धमाणपुर-वर्द्धमानपुर-नगरं विजयमित्रराजधानी ।। | वनाधिपति-यक्षभेद विशेषः । प्रशा० ७० । . विपा० ८६।
वनाहारा-यक्षभेदविशेषः । प्रज्ञा० ७० । वद्धमाणय-वर्द्धमानक-शरावसं पुटम् । जीवा० १८६ । । वनोपक-वनीपक:-वनति भक्तमात्मानं दर्शयतीति । वर्द्धमानक शरावसंपुटम् । प्रज्ञा० ८७ ।
पिण्ड. १३० । उत्त० ४१८ । वद्धमाणसंठिए-वर्द्धमानसंस्थितम् । सूर्य. १३० । वन्दते-वाचा स्तौति । निरय०३। वद्धमाणसामि-रायगृहनगरे चतुर्विंशतितीर्थकरः । बृ० वन्दनमाला-मङ्गलमिति नामरूढं वन्दनमाला । विशे० प्र० ३१ अ । सोहपरिभवे दृष्टान्तः । व्य• द्वि. १६६ २४ । आ । वर्द्धमानस्वामो यस्य पुरतः सूर्याभदेवेन द्वात्रिंशन् । वन्न-वर्णः-एकदिग्म्यापोसाधुवादः । ठाणा० ५०३ । वर्ण:नाट्यविधयो भाविताः । जीवा० २४६ । वढं मान- एकदिग्व्यापीसाधुवादः। भग० ६७३ । वर्ण:-पाम्भीर्यास्वामी-भावप्रतिक्रमणोदाहरणे भगवान्, यस्य पावें | दिगुणः श्लावा गौरादि । उत्त० २८४ । वर्णः-सुस्निग्धो कौशाम्ब्यां चन्द्रसूर्यों सविमानेन वन्दितुमागती । आव० । गोरवादिः । उत्त० ४.७३ । वर्णः वर्णमधिकृत्यः । प्रज्ञा. ४०५ ।
८१ । वर्ण-संयमः मोसो वा : बाचा० २६५ । वर्ण:वद्धमाणा-शाश्वत्प्रतिमानाम | ठाणा० २३० । वर्द्धमा. ' देह छाया । वृ. प्र. १९७ आ। वर्ण:-गौरवम् ।
( ९४१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286