Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वम्मिय
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[वयणातिक्कम
वम्मिय-विमितं-सद्धम् । श्रीवा० २१९ । वर्मित:- सत्त. ३९४ । वर्मीकृतः । भग० १९३ । वर्मित:-वर्मतया कृतोऽङ्गे वयछक्क-व्रतषळू-प्राणातिपातादिविरतिलक्षणं रात्रिनिवेशनात् । मग. ३१८ । नि० चू० प्र० ३ बा । | भोजन विरतिपर्यवसानम् । आव० ६६. । वम्मियसन्नद्ध-वमणि नियुक्ताः वामिकास्तैः सन्नद्धः- वयछिद्दाई-व्रताना-प्रागातिपासनिवृत्त्याचीनां छिद्राणि-- कृतसन्नाहो यः स वार्मिकसनद्धः । ज्ञाता० २२१ । । अतिचाररूपाणि-विवराणि व्रतच्छिद्राणि । उत्त० ५८० । बम्मीय-वल्मीक: । बाव. १५३ ।
वयजोग-वाग्योगः-औदारिकवैक्रियाहारकशरीरव्यापाराहवयंस-वयंस्य:-स्निग्धकः । आव० १९।। वयस्य:- तवागद्रव्यसमूहसाचिव्याजीवव्यापारः। बाव० ६०६ । समानवयः-पाढत्तरस्नेहास्पदः । ज० प्र० १२३ । वयजोगसुय-वागयोगश्रुतं-द्रव्यश्रुतमेव । माव• ५. । वयंसग-अवतंस:-शिरस्त्राणम् । ज० प्र० १३७ । वयस्यकः वयणं-वचनं-प्रज्ञापनम् । भग. १४७ । वचनम् । । आव० ११६ । वयस्यः । आव २७२ ।
प्रभ० ११८ । वचनं-आज्ञा । प्रभ० १५१ । वचनंवयं सिदा-वयस्या । आव २२२ ।
वाक्यम् । उत्त० ३०७ । वचनं वस्तुवाचि । अनु. वयंसिया-वयस्या। बाव. ३६७।।
१३४ । वदनं-मुखम् । शाता० ३१ । वचनं-बादेशः। बय-प्रज-प्रापकम् । ज० प्र० २३५ । व्रतं-चित्र ज्ञाता. १५८ । वचन:-श्रुतस्य पर्यायः। विशे०४२३। द्रव्यादिविषयनियमरूपम् । प्रज्ञा० ३९१ । व्रतं-निर्गन्य उच्यत इति वचनं-अर्थः । दश० ७५ । वचनं, चतुर्थी. प्रवज्यालक्षणम् । प्रम. १३६ । ।तं-अवद्यहेतुत्यागः । परिज्ञा । व्य. दि. ३९१ । वचनं-अभियोगपूर्वक उत्त. १०४। वयः-यौवनम् । पिण्ड० १४५ । दहावस्या बादेशः । भग. १६८ । । नंदी० १६५ । व्रतम् । बा १४। व्ययः । वयणपखाया-ये शब्दाः किल सर्व वस्तु संपूर्ण प्रतिपादअनु० १५४ । व्रतं-सति असति वा वस्तुनि तदिच्छा- | यन्ति ते वचनरूपाः वस्तुनः पर्याया वचनपर्याया उच्यन्ते । परित्यागतस्तत्रिवृत्तिः । व्य० प्र० ४१ था। ब्रजः- विशे० २२७ । सर्वेषामपि वस्तूनामभिलापवाचकाः शब्दा गोकुलम् । उपा० २ । व्रतं-नियमः । प्रभ० ३२। वचनरूपापना वचनपर्यायाः । विशे० २२८ । वेद:-आगमो लोकिकलोकोत्तरकूप्रावनिकभेदः। ज्ञाता. वयणप्पभूय-वचनेन अप्रभूता अल्पभूता वा अल्पस्वं .। व्रतं-नियमः निरय, २४ । व्रतप्रतिमा भावकस्य प्राप्ता वचनाल्पभूता वचनात्प्रभूता वा स्तोकाक्षरेति । द्वितीया प्रतिमा। आव०६४६ । प्राणिनां कालकृतावस्था। उत्त० ३८५ ।
आणा. १२८ । वयति पर्यटति । आचा० १४१ । वयणभिण्ण-वचनभिन्न-वचनव्यत्ययः । सूत्रदोषविशेषः । ध्ययः । उत्त० ६३२ । व्रत-अहिंसादि । भग० ३२३ । आव० ३७५ । व्रज-गोकुलम् । भग० ५४७ । व्रतं मूलगुणः । सम. वयणभिन्न-वचनभिन्नं यत्र वमनव्यत्ययः । अनु० २६२। १०७ । व्यय:-क्षयः । प्रश्न० १०२ । व्रत:-नियम:- वयणमित्त-वचनमात्र-निर्हेतुकं, सूत्रदोषविशेषः । आव० महावत: ठाणा०२९० । वयः-संसारः, अवस्थाविशेषः। ३७४ । वचनमात्र-निर्हेतुकम् । अनु० २६२ । आचा० १४२ ।
वयणविभती-एकत्वद्वित्वबहुत्वलक्षणोऽर्थो यस्तानि वचन वयगाम-वज्रग्रामः । आव० २२० ।
नानि विभज्यते कस्वकर्मत्वादिलक्षणोऽर्यो यया सा वयगुत्त-वाचि वाचा वा गुप्तः वाग्गुप्तः मौन व्रती सुपर्या- विभक्तिः वचनात्मिका विभक्तिः वचनविभक्तिः । ठाणा. लोचितधर्मसम्बन्धमाषी वा । सूत्र. १९२ । | ४२८ । वचनविभक्तिः-वचनानां विभक्तिः । अनु०-१३४॥ वयगुत्तया-वाग्गुप्तता-कुशलवागुदीरणरूपया । उत्त. वयणसमकं-वचनसमम् । उत्त० ३०४ ।
वयणातिक्कम-वचनातिकमः । आव० १७३ । वयग्गाम-प्रजग्राम-गोकुलप्रायग्राम प्रत्यन्तग्राममित्यर्थः । 'वयणाम-अणुमयस्थे । नि० चू० वि० १२६ ।।
(९४३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286