Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 198
________________ वरदत्त ] वरदत्त वरदत्त:- विपाकदशानां द्वितीयश्रुतस्कंधे दशम. मध्ययनम् । विपा० ८९ । वहदत्तः - मित्रनन्दि राजकुमारः । विपा० ६५ । बरिष्ठनेमिशिष्यः । निरय० ४० । नेमिनाथस्य प्रथमशिष्यः । सम० १५२ । नेमिनाथस्य प्रथमभिक्षादाता | सम० १५१ । अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४ द्वितीयं तीर्थम् । ठाना० १२२ । वर दिण्ण-नेमिजिनप्रथमभिक्षादाता | आव० १४७ । -वरधणु - वरधनुः- धनुपुत्रः । व्य० प्र० १९८ आ । वरधनुःब्रह्मराजस्य धनुसेनापतेः सुतः । उत्त० ३७७ । वरधणुपिया - वरघनुपिता- पारिणामिकिबुद्धधा येन जतुगुहानिष्काशितः कुमारः । आव० ४३० । वरघणू -वरधनुः - पारिणामिकीबुद्धो अमात्यपुत्रः । आव ० ४३२ । 'वरदाम- द्रव्यतीर्थं विशेषः । आव० ४६८ | जम्बूभरते वश्भवण-वरभवनं प्रासादः । बोप० ४ । वरभवनंसामान्यतो विशिष्टं गृहम् । जीवा० २७९ । वरभूती-वहरभूती वज्रभूति: महाकई आयरियो । व्य प्र० २२७ आ । वर पट्टन - प्रधान वेष्टनकः । भग० ५४२ । वरपवरभवण- वरप्रवरभवनं - वराणां प्रवरगेहम् । प्रश्न० ८४ । वरपुंडग-वरपुण्ड्रगं - विशिष्टं पुंड्रदेशोद्भवं हरितम् । जीवा० ३५५ । वरपुंडरीए - धवलं सहस्रपत्रं पुण्डरीकं, वरं च तत्पुण्डरीकं वरपुण्डरीकम् । सम० ३ । वरपुरिस - वरपुरुषो वासुदेवः । राज० ३३ । वरपुरुषःवासुदेवः । जीवा० १९१ । वरपुरिसवसण- वरपुरुषः- वासुदेवस्तस्य वसनं वस्त्रं वरपुरुषवसनम् । प्रज्ञा० ३६१ । वरप्पसन्नान्वरा चासो प्रसन्ना च मद्यविशेषे वरप्रसन्ना । प्रज्ञा० ३६४ । [ बरवृषमा वरफलह - वरफलकं - प्रधान फरकः । प्रभ० ४७ । वरफलिहा- वरपरिघा - प्रबलागला । प्रभ० ४८ वरबोन्दिधर - प्रधान स जीवः सुग्य क्तावयवशरीरोपेतः । सूर्य • 1 वरधनु - अमात्यः, पारिणामिकीबुद्धी दृष्टान्तः । नंदी० १६६ । अमात्यपुत्रः । नंदी० १६७ । गुटिकाप्रयोग. | आचा० ४२३ कारकः । व्य० प्र० २०० बा । वरया- वराकाः । दश० ४७ । वरश्रयणरुवचचइयंवररुइ-वररुचि:- नन्दस्याष्टाधिकशतश्लोक पाठकः कश्चिद्धिराजातीयः । आव ६६३ । वररुचिः । उत्त० १०४ । वररुवी - वररुचिः ब्राह्मणविशेषः, योगसंग्रहे शिक्षादृष्टान्तः, नन्दराजानमष्टशतेन श्लोकानां सेवते । आव० ६०० । वरनयर पट्टणुग्गयं| आचा० ४२३ । वर पट्टण - वरपट्टनं- प्रधानाच्छादनकोशकम् । औप० ६८ । वरपत्तनं - वराच्छादनकोशकम् । प्रश्न० ७७ । वर पट्टणुग्गय - वरपट्टनोद्गतः - प्रसिद्धतत्तस्पत्तनविनिर्गतः । वरवइरविग्गहिए - वरवज्रस्येव विग्रह - प्राकृतिर्यस्य स जीवा० २६९ । वरवयविग्रहः मध्ये क्षामः । भग० १४५ । वरवइसिंग- वरवज्रशृङ्गः । आव० ४१३ । वरवण्ण-वरण :- प्रधानचन्दनम् । औप० ६८ । वरवम्म- वरवमं- प्रधानतनुत्राणविशेषः । प्रश्न० ४७ । वरवरिया - वरस्य- इष्टार्थस्य वरणं ग्रहणं वरवरिका । ज्ञाता० १५३ । वरवरिका - समयपरिभाषया घोषणा । आव० १३६ । घरवारुणि- वरा चासो वारुणी च वरवारुणी । जं० प्र० १०. । चरवाहणी - वंदा चासो वारुणी च वरवारुणी- सुराविशेषः । जीवा० ३५१ । वरा च वारुणी च । जीवा० २६५ । मदिरा प्रभ० १६३ । वरा चासो वारुणी च । प्रज्ञा० ३६४ । प्रधानसुरा । उत्त० ६५४ । वरवृषभा - सुसाधकः । (?) ( ९४५ ) ( अल्प० ११८ ) Jain Education International २८६ । वरभ - हस्तिबन्धनम् । उत्त० ४११ । वरमउड-वरमुकुटं - प्रवरशेखरः । प्रश्न० ७० । वरमल्लिहायणा - वरं माल्याधानं - पुष्पबन्धनस्थानं शिरःकेशकलापो येषां ते वरमाल्याधाना । भग० ४८० । वरमुरय-वरमुरज:- महामदल: । प्रश्न० १५१ । वरयते- वरयति - सूर्य लेश्यासंशृष्टो भवति । सूर्यं ० ७ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286