Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बत्तमाणप्पय
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[३स्थिकम्म
वत्र्सना । उत्त० ५६१ । वर्तना-शश्वद्भवनम् । विशे. जनपदविशेषः । भप. ६८० । वस्त्र सामायिकलाभे
दृष्टान्तः । आव०७५। आचाराङ्ग चतुर्दशममध्ययनम् । वत्तमाणप्पयं-सूत्रे भेदविशेषः । सम० १२८ । सम० ४४ । वस्त्र-पटलकरूपम् । उत्त० ५४० । बन्या वत्तया
। सूर्य० १३६ ।। विद्या वस्त्रविद्या भवति तया परिजपितेन वस्त्रेण वा वत्तस्व-वक्तव्यः ।बाव. २२० ।
प्रमृज्यमानः आतुरः प्रगुणो भवति । व्य० द्वि० १३३ आ। वत्तन्वया वक्तव्यता-यथासम्भव प्रीतिनियतार्थकथनम् । वस्त्रं-क्षौमिकः कल्पः । आचा० २४० । वस्त्र-प्रावर. अनु. २४३ । वक्तव्यता-पदार्थविचारः। उत्त० १४ । णम् । बाचा० ३९३ । वन-चीनांशुकादि । आव० वत्ता-वृत्तो समाता । वृ. द्वि० १३५ आ ।
१२९ । वत्ताणि-वर्तनी मार्गः । विशे० ५३७ ।
वत्थकुंडगा-वणादोणं कुलेसु जे पत्थकुंडगा । नि० चू० वत्तावत-चरः । नि० चू०प्र० १७३ अ ।
तृ. ५२ अ। वत्ति-वृत्तिः-प्रवृत्तिः। भग० २९४ । दशा। भग० ३७७ । | वत्थपलिआम-वत्थपलिआम णाम वत्यो रुक्खो भण्णइ, वत्तित-बत्तितः-पुञ्जीकृतः, धूल्या वा स्थगितः। आव० तम्मि रुक्खे जं फलपत्ते विकाले अण्णेसुवि पक्केसु म ५७३ ।
पव्वति आम सरडी भूतं तं वस्थपलियामं भण्णति । बत्तिला-वत्तयेत् -अन्यत्र पातयेत् । आचा० ४२८ ।। नि० चू० द्वि० १२५ ा। वचिय-वात्तिक-भाष्यं, उत्कृष्टश्रुतवतो पणधरादेभंगवतः | वत्थपाएसा-वस्त्रपात्रे-आचारप्रकल्प्ये द्वितीयश्रुतस्कन्धस्य सर्वपर्यायैर्यद् व्याख्यानं तद्, सूत्रार्थानुकवनरुपं तद, पञ्चमंषष्ठाध्ययने । प्रभ० १४५ । सूत्रस्यैवोपरि गुरुपारम्पर्यणायात व्याख्यानं वार्तिकम् । | वत्थपुस्समित्त-मस्त्रपुष्पमित्र:-आर्यरक्षगच्छे मुनिः। आव० विशे० ६१४ । वत्तित-वत्तुंबीभूतम् । आव० ६६५ ।। ३०७ । वात्तिकम् । विशे० ५९३ । वात्तिकं-अशेषपर्यायकथनम् । वथमित्ता-पत्तियं कारति दक्खो । नि० चु० प्र. बाव०८६ ।
३३२ था। वत्तिया-वत्तिता-वलिता । बाचा. ५७ । पत्तिता- वत्थल-गुच्छविशेषः । प्रजा० ३२। हरितविशेषः । प्रज्ञा. शाखादीनां वा समतया वृत्तीभूताः सन्तो बत्तिता बमि ३३ । धीयन्ते । ज्ञाता. ११६ ।
वत्थवासा-वस्त्रवर्ष:-वस्त्रवर्षणम् । भग० १९६ । वत्ती-संदेशः । नि० चू० प्र० ३४६ था। वत्तिः । बाव. वत्थविहि-कलाविशेषः । ज्ञाता० ३८ । ६२१ । वीः । विशे० ५९७ ।
वत्थवुट्ठी-वस्त्रवृष्टिः । भय० १९९ । वत्तीकरण-ध्यक्तीकरणशीलः-व्यक्तिक । पाव० ९६। वस्थब्वग-वास्तव्यः । बाव० ८५८ । वत्तेइ-चतुलीकरोति । भग० २३० ।
वत्थि-वस्ति:-शलाकानिवेशनस्थानम् । प्रभ० ७६ . वत्तेखासि-निर्वतंयसि । उपा० ४२ ।
बस्तिः । आव. ६२१ । बस्तिः -इतिः । भग० ८२। वत्तेति-वर्तयति-आवतंपतितं कुर्वति । प्रज्ञा० ५९२ । बस्ति:-गुह्यदेशः । प्रभ० ५७ । वस्तिः -शलाकानिवेशन. वत्तेल्लय-वर्तते । आव. ३०६ ।
स्थानम् । बोप० ६७ । वस्ति:-दृतिः । भव०७५७ । बत्तेह- वर्तयथ-लक्षणतां नयथ । भय ३८१। वस्थिकम्म-कडिवायबरिसविणासणत्थं च अपाणबारेण वत्थंतकंम-दसातो तुणति । नि० चू०प्र० १२१ बा। वस्थिणा तेलादिप्पदाणं वत्थिकम्मं । नि० चू० वि० ८६ वत्थ-वस्त्रम् । प्रभ० ८ । वस्त्रम् । आव० ११५ । वनम् । बा । वस्तिकर्म-चर्मवेष्टनप्रयागेण शिरःप्रभृतीना स्नेहश्राव. ३१४. ७६३ । वस्त्र-आचारप्रकल्पस्य चतुर्दशो | पुरणं गुदे वा वादिक्षेपणम् । विरा. ४ । बस्तिभेदः । पाव० ६६० । रुक्खो । नि० चू० वि० १२६ ।' कर्म-धर्मवेष्टनप्रयोगेन शरिःप्रभृतोना स्नेहपुरण, गुवे वा
(९९६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286