Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 190
________________ वणसंड ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [वण्णकाल वणसंड-एकजातीयवृक्षसमूहात्मको वनखण्डः । भग० तं तत्प्रशंसनेन यो दानाभिमुखं करोति स वनीपक इति । २३८ । वनषण्ड:-पाटलषण्डे नगरे उद्यानम् । विपा०७४ । | ठाणा० ३४२ । वनोपक:-भिक्षाचरः । पिण्ड ० १२१ । वनषण्ड:-अनेकजातीयानामुत्तमानां महीरूहाणां समूहः । वनोपकः-याचकः । जं. प्र. ६६ । वनोपक:-भिक्षुः । जीवा० १८६ । अनेकजातीयवृक्षः । ज्ञाता० ६३ ।। आव• ६४० । दातुर्यस्मिनु-भक्तिस्तत्प्रसंसयाऽवाप्तो अनेकजातोयानामुत्तमानां महीरुहाणां समूहो वनखण्डः । । वणिमगः-वणीमगपिण्डः । उत्पादनादोषे चतर्थः । आचा राज० ७३. । एकजातीयवृक्षसमूहः-वनखण्डः । ज्ञाता. ३५१ । ४२१ । ३३ । एकाऽनेकजातीयोत्तमवृक्षसमूहो वनखण्डः । राज० | वणीमपिंड-जो जायणवित्तिमो दाणादिफर्ल लवित्ता ११२ । बनखण्डं-अनेक जातीयरुत्तमंश्च पादपैराकोणम् । | लभंति तेसि जं कडं तं । नि० चू० प्र० २७० अ ।' अनु० १५९ । वनषण्ड:- एकानेक जातोयोतमवृक्षसमूहः । | वणीमग्ग-वनीपक:-तकुंकः । प्रश्न. १५४ । . जीवा० २५८ । वनषण्ड:-अनेकजातीयवृक्षसमूहः । जीवा० | वणोमया-वणीमकः- बन्दिप्रायः। आचा० ३२५ । वनी. ३०० । वनखण्डम् । आव० १८५ । । ठाणा० ८६ । पकता-रङ्कवल्लल्लिव्याकरणम् । प्रश्न० १०६ । वणसुक-वणे सुको। वणचरेण यो सुगो गहितो वणसुको। वण्ण-वर्ण:-श्लाघा । भग०१०। वर्ण:-चन्दनम् । भग. नि० चू० द्वि० १६१ अ । २०० वर्ण:-शरीरच्छवि: । जं०प्र०१८२ । वर्ण:-निषा. वणहत्यी-वन हस्ती । उत. ३८०। दपञ्चमादिः । दश० ८८ । वर्ण:-अर्द्धदिग्व्यापी । दश. वणा । ठाणा० ८६ । २५७ । वर्णकालः । आव० २५७ । वर्णः-वर्णमाधिकृत्य । वणाणुलेवण-व्रणानुलेपनं-क्षतस्योषधेन विलेपनम् । भग जीवा० १०७ । वर्णग्राहकं चक्षुरिन्द्रियम्, वर्ण्यते-यथाऽ. २९४ । वस्थितं वस्तुस्वरूपं निर्णीयतेऽनेनेति वर्ण कृष्णादिरूपं वा वणि-जे णिवद्धिता ववहरति । नि० चू० तृ० ४५ अ। प्रज्ञा० ५९९ । वर्ण-गौरादि । आव० ५६९ । वयंवणिउ-वणिक्-संयात्रिकः । उत्त० ४.५। स्निग्धवर्णोपेतम् । ओघ. २११ । वर्ण्यते-अकृयते वणिए-वणिक्-पण्याजीवः । जं० प्र० १२२ । वस्त्वनेनेति वर्णः । अनु. ११० । वर्ण:-यशः । ओघ० वणिओ-वणितो-जर्जरीकृतः । वृ० द्वि० २५६ च । लुहुओ | ५३ । वर्ण:-वर्णतया यथात्म्यम् । औप० १०६ । रायधिसहियो । नि० चू० प्र० ३५८ अ । वनुतो- वर्ण-वाघा, यथावस्थितस्वरूपकीर्तनम । जीवा. प्रायो दायकसम्मतेहु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा १८० । वर्ण:-वर्णकनिवेशः । जीवा० २०४ । वर्ण:पिण्डं याचते इति बनीपकः । पिड० १३० । वर्णकनिवेशः । जीवा० ३५९ । वर्ण:-यशः । ओघ० वणिग-मम्मणवणिक् । विशे० ८६४ ।। ५३ । वर्णनं वर्ण:-श्लाघनम् उत्त० १७ । वर्णः-श्लाघा वणिग्वत्सकदृष्टान्तः- । दश० १८ । उत्त० ५७६ । वर्णक:-कम्पिल्ल कादिः । आच० ३६३ । वणिज-वणिज्यः । दश० ५८ । नि० चू.द्वि. ११६ अ । वर्ण्यते-पशस्यते येन स वणिज्ज-बनति-दर्शयति । पिण्ड० १३० । वणिज्य- वर्णः-साधुधारः । आचा० २१२ । वर्ण:-सर्वदिग्गामी करणम् । जं. प्र. ४६३ । यशः । ठाणा० १३७ । जसो पभावितो भवति । नि. वणिमट्ट-वनोपक:-कृपणः । दश० १७३ । चू० प्र. ११६ आ । वर्णः-सुस्निग्धगोरत्वादिकः । वणियंतरावणुढाण-वणिजोऽन्तरापणे उत्थानम् । ठाणा. उत्त० २६७ । वण्णओ-वर्णकः । सूत्र. २ । वर्ण नग्रन्थः । ज० प्र० वणी-वनी । ठाणा० ३४२ । ४८ । जा सुगंधा चंदाणादि चूर्णानि । नि० चू० प्र० वणीमओ-दरिद्रः । ओघ० १५६ । .११६ आ। वणीमग-वनीपक:-इह तु यो यस्यातिथ्यादिभक्तो भवति वण्णकाल-वर्णेन च्छाया कृष्ण एव वर्णः स वर्णकालः। ( अल्प० ११८) ( ९३७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286