Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बण्णग]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[वत्तणा
वर्णनं वर्ण्यते-प्ररूप्यते स वर्णनं वर्णस्तत्प्रधानकाला चनविमानवासी तृतीयो लोकान्तिकदेवः । भग० २७१। वर्णकालः । शुक्लादिवर्णप्ररूपणस्य कालः वर्णकालः । वहिः । आव० १३५। पन्हिः-तृतीयो लोकान्तिकदेवः । विशे० ८५६ । वर्णकाल:-वर्णश्चासौ कालपचेति । दश०६ । ज्ञाता० १५१ । वण्णग-वर्णक-वर्णविशेषपादक - लाघ्रादिकम् । सूत्र० वहीदसा-अन्धकवृण्णिदशा-अन्धकवृष्णिनराधिपकुले ये
जातास्तेऽपि अन्धकवृष्णयः तेषां दशा:-अवस्थाश्चरितवण्णगविलेवण-वर्णकविलेपन मण्डनकारिकुङ्क,मादिविले. गतिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यते ता मनम् । औप० ६६ । ।
अन्धकवृष्णिदशाः । अन्धकवृष्णिवक्तव्यताप्रतिपादिका वण्णदरा- । नि० चू• प्र० १२६ (?)। दश अध्ययनानि । नंदी. २०८ । वण्णफासजुत्त-वर्णस्य स्पर्शयुक्त-अतिशायिवर्णस्पर्शाभ्यां | वत-स्थूलप्राणातिपातविरमणादि । ठाणा. २३६ । वतानियुक्तम् । बीवा० २५३ ।
सप्तशिक्षाव्रतानि । ठाणा० २३६ । वण्णवज्झ-वर्णवध्यं-वर्णवाह्यम् । श्लाघावध्यं अशुभं वा। वतिओ-सविसतातो गतो । नि० ० ० ८१ था। भर. ६० ।
वतिकर-सुद्धासुनाणं मेलओ। नि. चू० प्र. ६९ बण्णवासा-वर्णवर्ष:-चन्दनवर्षणम् । भग० २०० । वतिकलिओ-कोणेसु भिण्णो । नि० चू०प्र० १२५ अ । चण्णवुट्ठो-वर्णवृष्टिः-चन्दनवृष्टिः । भग० १६९ वतिकार-संसग्गो । नि. चु० द्वि० १६१ । वण्णा-वर्णा:-ककारादिव्यसनानि । प्रश्र. ११७ । बतिक्कमो-मर्यादातिकमः । वृ.द्वि. १९४ । घण्णाएस-वर्णभेदविवक्षा-वर्णदेशः । जीवा. २३ । वतिझाणं-
।नि० चू.दि. ४१ था। वण्णाएसी-वर्णादेशी-वर्णाभिलाषी । आचा. २१२। वतिता-गोउलं । नि० चू०प्र० ९६ मा । यण्णावास-वर्णकव्यास:-वर्णकविस्तरः । भग. १४५।। वतिर-वर्ज-कीलिका । ठाणा. २५७ । वर्ण:-श्लाघा यथावस्थितस्वरूपकीर्तनं तस्यावासो-निवासो वतिरोअण-तृतीयं लोकान्तीकविमानम् । ठाणा० ४३२ । ग्रंथपद्धतिरूपो वर्णकनिवेशः वर्णावासो। वर्णव्यासो- | वतिसंकिलेस-संक्लेषविशेषः । ठाणा० ४८९ . वर्णकग्रन्थविस्तरः । जं. प्र. २२ । वर्णकव्यासो- | वतिस्ससि-वदिस्यति-उपदेशस्यति । ज्ञाता० १५८ । वर्णकविस्तारः । उपा० २० । वर्णावासः-वर्णकनिवेशः। | वतीदिसं-
। नि० चू० द्वि० २४३ वा । जीवा० २८१ । वर्णावास:-वर्णस्य-इलाघा यथा. वत्त-जं अतीते काले इयाणि । दश० चू. २८ । वृत्तंवस्थितस्वरूपकोत्तंनस्य निवासः, वर्णकनिवेशः । जीवा० | अतिक्रान्तम् । दश. ६२ । वृत्तः-जातः । प्रश्न० ८६ । १८० ।
वत्र-मूत्रवलनकम् । औप० २० । व्यक्तं-अक्षरस्वरस्फुट. वणिजइ-वयंते-प्रकाश्यतेऽर्थोऽनेनेति वर्णोका रककारादिः, करणतो यद् गीयते । जीवा० १६४ । व्यक्त अक्षरम्वरजेणत्यो चित्त वण्णेग वाऽहवा दव्वं दाइजइ भण्ण इ स्फुटकरणात । जं० प्र० ४० । वृत्तः-एकवारं प्रवृत्तः । तेणक्खरं वण्णो । यथा द्रव्यं गवादिकं वर्णेन-श्वेतादिगुणेन व्य० द्वि० ४४१ अ । वत्तं सूत्रवखनकम् । जं० प्र० दश्यते । येन द्रव्यं वर्ण्यते दश्यतेऽभिलप्यतेऽसौ वर्णोs. | ११० । व्यक्तः-संजातश्मश्रु। बृ० तृ० ८८ आ । व्यक्त. क्षरम् । विशे० २५४ ।
अक्षरस्वरस्फुटकरम् । अनु० १३२ । . वहि-अन्धकवृष्णिः । द्वारिकाधिपतिः यादवविशेषः । वतणा-पूर्वग्रहीतस्य पुनरुद्वलनं वर्तना। व्य. द्वि० ३७६ अन्त० ३।
अ । वर्तन्ते-भवन्ति भावास्तेन तेन रूपेण तान्प्रति वहिवसा-निरयावलिकायां पञ्चमवर्गः । निरय० ३। । प्रयोजफत्वं वर्तना । उत्त० ५६१ । वर्तना-प्रारगृहीतवहिपुंगव-वृष्णिपुङ्गवः-यादवप्रधानः । उत्त० ४९०। । स्यैवास्पिरस्थ सूत्रादेर्गुणनम् । आव० २६७ । वर्तनाबण्ही-तृतीयसोकान्तिकः । ठाणा. ४३२ । पन्हि:-रो- भवन्ति भावास्तेन तेन रुपेण जानु प्रतिप्रयोजकरवं
( ९३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286