Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 189
________________ वणकप्प] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ वणविरोही वनं-एकजातीयवृक्षसमुदाय: । भग १२ । वन-वन- । खण्डः । प्रभ० ३९। वन-वनस्पतिकायः । बोध० ३५ । | वणथोव-वस्तीकम् । विशे० ५६९ । एकजातीयवृक्षवनम् । जीवा० १८६ । वन-नगरविप्र- वणदव-वनदवो-बनाग्निः । नाता० ६३ । कृष्टम् । जीवा० २५८ । वन-एकजातीयवृक्षसमुदायः ।। वणनिउंज-वननिकुञ्जम् । आव० ४२० । जीवा० ३०० । बहूनां समानजातीयानामुत्तमानां मही- वणनिगुंज-वन निकुखः । ओघ० ३४ । रूहाणां समुदायो वनम् । प्रज्ञा० ५१ । वनं-नगरवि- | वणमाल-द्वाविंशतिसागरोपमस्थितिकं देवविमानम् । समः प्रकृष्टम् । प्रभ० १२८ । वन-कायजालम् । आव० ४१ । आमरणविशेषः । उपा० २६। वनमाला-आभरणवि५६७ । वनं-अरण्यम् । उत्त. ११६ । वन-नयरवि. शेषः । औप० ५० । वनमाला-रत्लादिमय आपदीन 'प्रकृष्टम् । भग० २३८ । वन:-तरु विशेषः । जं.प्र. बामरणविशेषः । औप० ५१ । वनमाला-वनस्पतिस्रक् । २५ । व्रण:-अरक्तद्विष्टेन व्रणलेपदानवद् भोक्तव्यम्, | · औप० ५१ । वनमाला । जीवा० १७२ । बनमालासाधोरुपमानम् । दश. १८। नगरविप्रकुष्टं वनम् । चन्दनमाला । जीवा० २६८। वनमाला-मालाविशेषः । राज० ११२ । वन-एकजातीयवृक्षकीर्णम् । अनु० १५९।। प्रश्न ७७ । वनमाला-अनेकसुरकुसुमग्रथिता अन्या वा वनं-द्रमविशेषः । राज. - । नगरविप्रकृष्ट वनम् । माला । आव० १८४ । वनमाला-चन्दनमाला । जं. ' ज्ञाता. ३३ । एकजातीयवृक्षः । शाता० ६३ । प्र. १०४ । .. वणकप्प-वनकल्प:-पार्श्वस्थादिविहारः । बृ. प्र. ११२ वणयर-वनचरक:-शबरादि । ज्ञाता० ६२ । आ। वणराइ-वनराजि:-वृक्षाणां पङ्क्तिः । जं. प्र. ९८ । बणकम्म-वनकर्म-वनं विणाति विक्रयक्रियया । बाव. वणराई-बनराजि:-वृक्षपडिकतिः। भग० २३८ । वन५२६ । राजी-प्रतीता । प्रज्ञा. ३६० । वनराजो-सिन्धुदत्तवणकुट्टगा नि चू० प्र० ३४६ आ । ज्येष्ठसुता ब्रह्मदत्तराज्ञी । उत्त० ३७६ । अनेकजातोय. वणकुला-अतिशयकुला । नि० चू• प्र. १५ अ । वृक्षाणां पक्तिः । ज्ञाता० ६३ । वनराजि:-एकानेक. वणकुसुम-वणवृक्षकुसुमं । प्रज्ञा० ३६२ । जातीयानां वृक्षाणां पङ्क्तिः । जीवा. २६५ । एक. वणखड-वनख:-अनेकजातोयरुत्तमैवृक्षरुपशोभितम् ।। जातोयानामितरेषां वा तरुणां पङ्क्तिः वनगाजिः । सम० ११७ । अनेकजातोयानामुत्तमानां महीरूहाणां | अनु. १५६ । समूहो वनखण्डः । प्रज्ञा० ५१ । बणराजी-वनराजी-एकजातीयोत्तमवृक्षसमूहः ।. जीवा. वणगहर-बनगह्वरम् । ओष० ५३ । २५८ । वणचर-वनचरः- पुलीन्द्रः । प्रभ० ३८ । पुलीन्द्रः । वणलया- वनलता-चम्पकलतादि । भग. ४७८ । लता. नि. चू० तृ. अ. विशेषः । प्रज्ञा० ३२ । बनलता। बाव. ६४६ । वणचरग-वनचर: सबसः । प्रश्न० १३ । वणवासिण-गेरुआ । नि. चू० वि० ९८ अ । वणचारिण-वने विचित्रोपवनादिषूपलक्षणत्वादन्येषु च वणवासीणगरी-यत्र वासुदेवस्स जेटुमाओ जराकुमारस्स विविधास्पपदेषु कोडकरसतया चरितुं शीलमेषामिति पुत्तो जियसत्तू राया । नि० चू० प्र० २५८ । वनचारिण:-अन्तराः । उत्त बणविदुग्ग-वनविदुर्गः-नानाविधवृक्षसमूहः । भग• ६२ । वणणं । . दि. १६६ अ। सूत्र० ३०७ । वणमसाला-वयनशाला | दशल ५२ वणविरोह-वनविरोधः-द्वादसममासनाम । जं० प्र. घणणिगुज-वननिकुञ्जम् । अव० ६२२ । ४६० । वर्गातह अगतलं-व्रणसरोहकं तेलम् । व्य० दि. १२९ वर्णविरोही-वनविरोधी-द्वादशममासनाम.। सूर्य. १५३ । (९३६ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286