Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वडभ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[वण
! वडुत्थरग-
। नि० चू० वि० ६१ अ । वडभ-सर्वमङ्गपार्श्वहीनम् । नि० चू० द्वि० ४३ बा । नि. बड्डयर-वृद्धत्तरः । बोध० १७५ । चू० प्र० २७७ था। वहभः-वामनः । ओध. ७४ । बड्डवड्डेणं-बृहताबृहता । बाव० ३६७ । वटभ:-बक्रोपरिकायः । प्रम० २५ । वामनः । ६० प्र० बड्डा-बृहती वयसा । ज्ञाता० २४८ । २४२ आ।
वड्डुगा-सुसंतरं संभुजति । नि० चू० तृ० ४७ बा। बडभत्त-वडमत्व-विनिर्गतपृष्ठीवडमलक्षणम् । वाचा. बड्डेणं-बृहता । आव० ६० । · १२० ।
वड्डेति-कलहयति । उत्त० १७९ । बडभि-घात्रिविशेषः । ज्ञाता० ३७ ।
वडू-बृहत् । आव० २३७ । वृद्धः । दश० ४० । वडभिया-वभिका-बक्राध:काया । औप. ७७ । वडा-वर्दकि:-स व स्वविज्ञानप्रकर्षप्राप्तोऽमिस्वापि देव.. वडभीया-वडमिका-महडकोष्ठा वाधःकाया । जं० प्र० कुलरथादीनां प्रमाणं जानाति । नंदी० १६५ । वदंते
वर्द्धमानः । जीवा०३९ । वर्षकिः। आव०४२७ ।। वडवामुह-वडवामुख:-मेरोः पूर्वस्यां दिशि महापातालक- वर्द्धकिः । दश. ४१। लशः । जीवा. ३०६ ।
वडइमाई-वर्धक्यादिः । पाव. ५५ । वडा-मत्स्यविशेषः । प्रज्ञा० ४४ ।
बड्डहरयण-पद्धकिरनं सूत्राधारमुस्यम् । ०प्र० १९७॥ वडार-वण्टकः । बोध. २०४ । भागः। यदि वडकुमारी-दरिहसेडिकुले रूपवती पुषी। नि०पू०प्रा २५४ ।।
• बा। डिस-अवतंस:-दिग्हस्तिकूटनाम । बं० प्र० ३६०। वडणी-वदनी बहुकरिका । मप० ५२० । वडिसग-अवतंस:-शेखरः । जीवा० १६३ । वडति-वर्टकी-सूत्रधारः । दाणा ३६९ | वडिय-पतितः । ज्ञाता. २०५ ।
बड्डतिरियण-चक्रीणां तृतीयं पञ्चेन्द्रियरत्नम् सूत्रधारः । वडेंस-अवतंस:-शेखरः-गिरीणां श्रेष्ठः मेस्नाय । ० ठाणा. ३९८ । प्र० ३७५ ।
बड्ढमाणगिह-वद्धंगानगृहं अनेकधा वस्तुविद्याऽभिहितम् । बसए-अवतसकः । सूर्य० ७८ ।
उत्त. ३१२ । वडेंसग-अवलंसक-शेखरकम् । औप०७१ । वढमाणते-अवधिज्ञानस्य तृतीयो भेदः, सर्वरूपिढव्याणि बडेसा-किनरस्य प्रथमाऽयमहिषी । ठाणा० २०४। कि- विषयीकरोति तत् । ठाणा. ३७० । नरस्य प्रथमाऽमहिषी । भग० ५०४ । धर्मकथायाः वडूमाणी-वर्धमाना । आव० ७८६ । पञ्चमवर्ग अध्ययनम् । ज्ञाता० २५२ ।
वड्वास-वृद्धस्य-जरसा परिक्षीणजंघाबलस्य वा सतो खड्ड-बृहत् । आव० २०५। वृक्षः । ओघ० १७५, १८२ वामो वृद्धवासः । अथवा वृद्धः-कारणवशेन रोगेण वृद्धि वडक-अष्टकमयं भाजनम् । बृ• प्र० २४१ (?)। गतो वासो वृद्धावासः । व्य० वि० १०१ । बडुकरअ-बृहत्कर:-व्यन्तरविशेषः । आव० ४११ । वहिप्पउत्त-वृद्धिप्रयुक्तम् । आव• ४२२ । वडुकुमारी-दरिद्रश्रेष्ठीधूया । व्य. प्र. . १७ । ड्डियाइय-वधितम् । आव० ५०७ । वृद्धकुमारी । ओघ०७४ ।
वड्डेइ-कलहयति । आव० ३२३ । कलहयति । आव० बड्डुखेड्डु-वृहती क्रीडा । आव० ३९५ । बड्डग-वहुक-कमढकम् । बृ० प्र० २६९ । वण-वन:-तरुविशेषः । जीवा. १८२ । वण:-क्षतलक्षणः। बड्डगबंधो
। भग० ७७२ । आव० ७६४ । प्रण:-छिद्रम् । दक्ष. १५ । वन:बडुतर-बृहत् । नि. चू० दि० १०८ ब।
वनस्पतिकायः । बोष० ३५ । बनम् । सूत्र. ३०७ । (९३५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286