Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वट्टइ ]
आचार्य श्री आनन्दसागर रिसङ्कलितः
७६ ।
आ । द्वितीयं संस्थानम् । भग० ८५८ । वृत्तः-चक्रचालतया परिवत्तुलः । जीवा० ६७ । वृत्तः द्वितीयं वट्टसण्ठाण परिणय- वृत्तसंस्थानपरिणतः कुलालचक्रादिवत् ।
प्रज्ञा० ११ ।
संस्थानम् । प्रज्ञा० २४२ । छात्रः । आव० ५६१ । वृत्त - समचतुरस्रम् | बृ० द्वि० २४९ अ । वृत्त ं वत्तु लम् । जीवा० २७० ।
वट्टा बृहत्तरा रक्तपादा | नि० चू० प्र० २७७ अ । वर्त्तका - पक्षिविशेषः । भग० ७५४ । वसा-वृत्तार्द्धवलयाकारा । सूर्य० ७१ । वृत्ता- वृत्तार्द्धवलयाकारा । सूर्य० ७३ । वृत्ता - अर्द्धवलयाकारा । जं० प्र० ४५४ । वर्तनी । आव० ८०१ ।
वह वर्त्तते । ओघ० १५६ । वर्त्तते युज्यते । आव ० ७०८ । वर्त्तते । आव० ४१५ ।
बट्टए - वर्तकान् - जत्वादिमयगोलकान् । ज्ञाता० २३५ । वट्टक - वर्त्तकः - पक्षिविशेषः । प्रश्न० ८ । वट्टकः- रक्तपादपः । नि० चू० द्वि० ७१ अ ।
घट्टकन्दुका - क्रीडाविशेषः । सूत्र० १८४ | वट्टक्खुर- वृत्तखुरः- प्रधानाश्वः । अघ० १५६ । वट्टखुर-घोडओ । नि० ० प्र० २०८ अ । वट्टखेड - कलाविशेषः । ज्ञाता० ३८ | वट्टग - वृत्तक- भोजन क्षणोपयोगी घृतादिपात्रम् । जं० प्र० १०१ । लोमपक्षिविशेषः । जीवा० ४१ । वर्त्तकगोलकम् । ज० प्र० ३९२ । लोमपक्षिविशेषः । प्रज्ञा० ४९ ।
वट्टण - दोतंत एक्कतो वलेति, सक्कारवलणं, पण्हाए वा मगो वट्टणं । नि० चू० प्र०१९१ अ । स्वग्वर्तनंसयनम् । नि० चू० प्र० २४७ अ । नि० चू० प्र० २४० अ (?) ।
बहूत - परिवेषयत् । ठाणा० १४८ । वट्टति वर्त्तते - प्रादुर्भवति । आचा० ६० । वर्त्तते युज्यते । आव० ८२० । वर्त्तते । आव० ८२२ । वत्स्यंति । उत्त० ३०२ ।
बट्टपव्वया-वत्तपर्वताः- शब्दापातिविकटापादिकाः वत्तु लविजयार्द्धपर्वतविशेषाः । प्रश्न० ६५ । वट्टमाणी-वर्त्तमानां साराम् । व्य० द्वि० ७८ अ । काचिदू वार्ता वर्तनी वा । विशे० ६८७ । अवस्था । नि० चू० प्र० ३२५ वा ।
वय वतुखम् । आव ० १९४ । वर्त्तकः -जत्वादिमया बालरमणकविशेषः । अन्त० ५ । घट्टवेयडुपध्वय-वृतः पलयाकारत्वात् ताडयः नामतः सच सो पर्यंत: चेति विग्रहः वृत्तवंताढ्यपर्वतः । ठाणा
Jain Education International
वट्टिया-वर्तिता वृत्तिः । जीवा० २७० । श्लेषद्रव्यवि. मिश्रितानां वलिता । प्रज्ञा० ३३ । परिवेषिता । आव● ४३४ ।
वट्टी वत्ती । जीवा० २६६ । वत्तिः- श्लेषद्रव्यमिश्रितानां वलिता एकरूपा । प्रशा० ३४ । बट्टावरए - वर्तकवर:- लोष्टकप्रधानः । भग० ७६६ । वड - वनस्पतिविशेषः । भग० ५०३ । जक्षवानव्यन्तरस्य चैत्यवृक्षः | ठाणा० ४४२ । वटः - खाये वृक्षविशेषः । आव ० ८२८ । बहुबीजकवृक्षविशेषः । प्रज्ञा० ३२ । वडउरं-जलोदरम् । बृ० द्वि० २७२ आ । वडग - त्रसरीमयम् । भग० ५४७ वटकः - खाद्यविशेषः । पिण्ड० १७२ ।
वडगर - मत्स्यविशेषः । जीवा० ३६ । मत्स्यविशेषः । प्रज्ञा० ४४ ।
वडथलग - वटस्थलकं विश्रामविषयः । उत्त० ३७६ । बडपुरग - वटपुरकं - नगरम् । उत्त० ३७९ । वडफडत - अभोक्ष्णमितस्ततो भ्रमणः । बृ० ० २४७ ( ९३४ )
[ वडफडत
वाह
| ओघ० १०१ ।
- वतिः । आचा० ५७ । वत्तिः- दशा । जं० प्र० १०२ ।
वट्टि - उपचितकठिनभावः । ज० प्र० ५२ । वट्टआ-वर्त्तिता वृत्ता । जं० प्र० ११० । वट्टि माणचरए - परिवेष्यमाणचरकः । औप० ३६ । वय - वत्तित:- वृत्ति कारितः, तत्र क्षिप्त इति । ओप० ८७ । वत्तित:- बद्धस्वभाव:, उपचितकठिनभावः । जीवा० २०७ । वर्त्तित:-बद्धस्वभावः, उपचितकठिनभाव इति । जीवा० ३६१ ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286