Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 180
________________ वइ ) अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [वइरवणं वइ-वाक्-वचनं वाक्-औदारिकवैक्रियाहारकशरीरध्यापा. वजः । होरकः । उत्त० ६८६ । रत्नविशेषः । नि. राहतवारद्रव्यसमूहसचिव्याज्जीवव्यापारोवाक-वाग्योगः। चू० प्र० २२९ आ । वज्रः-हीरकः । प्रज्ञा० २७ । ठाणा. २० । गोल । नि० चू० प्र० ३५८ अ।। त्रयोदशसागरोपमस्थितिकं विमानम् । सम. २५ । वाग-तीर्थकरराज्ञा आगमरूपा । आचा० २०९ । वज्र-हीरकमणिः । जं० प्र० ८२ । वज्र-शकायुवइउला-मुकुलीअहिभेदः । प्रज्ञा० ४६ । धम् । प्रज्ञा० ८७ । वज्र-कीलिका । सम० १४९ । वइक्कम-व्यतिक्रम:-अपराधः । आव० ५४७ । व्यतिः | वैरं-रत्नविशेषः । ज्ञाता. ३१ । क्रमः-कृते उपयोगे पदभेदादिः यावदुरिक्षप्तं भोजन दात्रा। वइरकत-त्रयोदशसागरोपमस्थितिकं विमानम् । सम०२५ । आव० ५७६ । व्यतिक्रमः-विशेषेण पदभेदकरणतोऽति- वइरकूड-वज्रकूट-नन्दनवने अष्टमकूटम् । ज० प्र० क्रमः । व्य० प्र० ६० अ। व्यतिक्रम:-स्थितिलवनम् । ३६७ । त्रयोदशसागरोपमस्थितिकं विमानम् । सम. अनु० १३८ । २५ । वइगुन्न-वैगुण्य-वैधयं-विपरीतभावः । आव० ७५८ । वइरजंघ-वनजङ्घः-लोहार्गलनगरस्वामी। आव० १०६। वइजोग-वाग्योगस्तनुसंरम्भः कायव्यापारः ततः कायिकेन । पुष्कलावतीविजये लोहार्गलनगरे ऋषभपूर्वभवे वज्रजङ्घः। निसृजति इत्येवमेव वक्तव्यं स्यात् । विशे० २१० । आव० १४६ । वरजङ्घ:-महाविदेहेऽधिपतिः । आव. वाग्द्रव्यसमूहस्तेन सहकारिकारणभूतेन तनिसर्गाथं जीवस्य ११५ । तृतीयवासुदेवप्रतिशत्रुः । सम० १५४ । व्यापारः सो वाग्योगो मण्यते, वाचा सहकारिकारण- वइरणाभ-वज्रनाभः-वनसेनधारिण्योः पुत्रः चक्रवर्ती । भूतया जीवस्य योगो वाग्योग इति । विशे० २१२ । __ आव० ११७ । वइण्ण-वितीणों-राज्ञाऽनुज्ञातः । ज्ञाता. ११ । | वइरणाम-प्रथमतीर्थकृतपूर्वभवनाम । सम० १५।। वइतेण-परसम्बन्धिनी वाचमात्मनि तथैव सम्पादयन् वइरदंडा-वज्रो- वजरलमयो दण्डो रूप्यपट्टमध्यवर्ती येषा वाकस्तेन: । प्रश्न. १२५ । ते वज्रदण्डाः । राज. ८ । वइदिस-वैदेशम् । आव० ३०७ । विदेश:-योगसंग्रहेऽनि- वइरनाभ-वज्रमयो नाभिः-मध्य भागो ययोस्ते वज्रनाभः । श्रितोपधानदृष्टान्ते पाटलिपुत्रादन्यदेशः । आव० ६६८। जं. प्र० ५५ । वइदुप्पणिहाण- वाग्दुष्प्रणिधान- कृतसामायिकस्यासभ्य-वहरप्पभ-त्रयोदशसागरोपमस्थितिकं विमानम् । समा निष्ठुरसाव द्यवाक्प्रयोगः । आव० ८३४ ।। वइदेही-विदेहा नाम जनपदः सोऽस्याऽस्तीति विदेही । वइरभूती-आयरियो महाकविः । व्य० प्र० २८० आ। विदेह जनपदाधिरः । उत्त० ३२० । | वइरमज्भ-वज्रमध्यः । औप. ३२ । नि० चू० प्र. वइवल-वाग्बल-मन्त्रादिसामर्थ्यम् । आचा० ४१७। ३०६ आ । वइय-वज्रः-गोकुलम् । आव० ४७ । वहरमझा-वज्रस्येव मध्यं यस्यां सा वजमध्या: । वइया-जिका । आव ५३७ । वजिका-लघुगोकुलम् । तन्वित्यर्थः । ठाणा० ६५ । वज्रमध्या-याऽद्यन्त वृद्धा मध्ये पिण्ड० ९६ । होना च । ठाणा. १९५ । वहर-वच-शकायुधम् । जीवा० १६१ । वज्र-कीलिका। वइरमय-दिव्यो वज्रमयः स्थाल: । आव २७७ । प्रज्ञा० ४७२ । वनः-पृथिवीभेदः । आचा० २९ । वइररूव-त्रयोदशसागरोपमस्थितिक विमानम् । सम. वनकाण्ड द्वितीयं, वज्राणां विशिष्टो भूभागः । जीवा० २५ । ८६ । वरं-परस्परमसहमानत या हिंस्यहिंसकताध्यवसायः । वइरलेस-त्रयोदशसागरोपमस्थितिकं विमानम् । सम० ज० प्र० १२५ । वनस्वामो-बालभावेऽपि वर्तमानस्य मातरमवगणय सङ्घबहुमानकारकः । नंदी. १६७ । वइरवणं-त्रयोदशसागरोपमस्थितिक विमानम् । सम० (९२७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286