Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 179
________________ वंदते ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: स्तौति । ज्ञाता०८। वंसकुडंगी-वंशकुडङ्गी । आव० ३८४ । वंदते अन्त० २२। वंसग-वशकायः । बु. प्र. ९२ अ । व्यंसक:-विकल्पवंदामि-वन्दे मस्तकेन । आव ७६३ । भेदः । दश० ५७ । वंदित्ता-वन्दित्वा-स्तुत्वा । ठाणा • १११ । | वंसत-व्यसक:-व्यंसयति-परं व्यामोहयति शकटतित्तरी. वदिमो-वन्धः । दश० २७४ । ग्राहकधूर्तवद् यः स । ठाणा. २६१ । व्यंसयतिवंदिय-वन्दितः-त्रिविषयोगेन सम्यकस्तुतः । आव० ५०७। परं व्यामोहयति शकटतितरीग्राहकधूर्तवद् यः स व्यंसकः। वन्दितः स्तुत्या । भग० ५८२ । वन्दिस्वा-वाग्मिः ठाणा० २५४ । स्तुत्वा-प्रशस्य । आचा० ३४१ । वंसदंड-वनस्पतिकायविशेषः । भग ८०२ । बंध-वन्ध्यः -पड्विशत्तममहाग्रहः । जं. प्र. ५५५।। वंसवाह-वनस्पतिकायविशेषः । भग० ८०२ । घंफेज-अभिलषेत् । सूत्र० १८३ ।। वंसविदल-शविदलम् । आव २०१ । वमिए-वल्मीकः । आव० ६१६ । वंससिहर-वंशशिखरम् । आव. ३६० । वनी-रप्फो । नि० चू. प्र. ४३ छ । वंसा-वशः महन्तः । जं. प्र. २३ । वंश:-प्रवाहः । वंश-प्रवाहः-आवलिका । जं. प्र. २५८ , जं० प्र० १६६ । वंशाच्छित्त्वराधारभूताः । मग वंशकरोलम्- ।बृ. ० ३७ अ ।। ३७६ । वंस-वंश:-महान् पृष्टवंशः । जीवा० १८० । वंशः वंसी-वशी-वंशजालो । ठाणा० १२२ । वंशकरीलगर्भ प्रतीतः । जोवा. २६६ । वंश:-प्रतरभेदः । प्रज्ञा भवं वस्त्रम् । बृ० द्वि० २०१ बा । २६६ । वंश:-वेणुः । प्रभ० १५६ । वंश:-कवेलुकम् । सोकलंका-वंशीकलङ्का-वंशजालीमयी । ज्ञात० २३६ । जं० प्र० २३ । आचा० ३७८ । पंश:-पुत्रपौत्रादि- वंशीकसना-वंशीजालीमयी वृत्तिः । विपा० ५५। परम्परा । ठाणा० ५२४ । वंश:-वेणुः । ज्ञाता० २३२ । वंसीकुडंग-वंशीकुडङ्गः । श्राव० २११ । वंशकुडङ्गवंश:-क्रमभाविपुरुषपर्वप्रवाहः। नंदी० ५० । वंश:-| वंशवनम् । आव० ७१७ । प्रवाहः । प्रज्ञा० ५। पर्वगविशेषः । प्रशा० ३३ । | वसीण-कुहणविशेषः । प्रज्ञा० ३३ । वनस्पतिविशेषः । भग० ८०२ । वंशः । ज० प्र० १०१। | वसीपत्ता-संयुक्तवंशोपत्रद्वयाकारत्वात् वंशीपत्रा । प्रना. वंशः-वेणुः यो मुखेन वाद्यते । दश० ४५ । वंश:- २२७ । प्रवाहः । ठाणा०७६ । वंश:-प्रवाहः । आव. ६१ । | वंसीपत्तिया-वंशीपत्रिका-वंश्या-वंशजाल्याः पत्रकमिव या बंश:-क्रमभाविपुरुषपर्वप्रवाहः । नंदी. ५० । वंश:- सा वंशीपत्रिका । ठाणा० १२२ । प्रवाहः-आलिका । ज० प्र० १६६ । दंडगाकरणं ।। वसोवासायं-वशीति-वंशगहनं, तदुपलक्षितं प्रासादं वंशीनि० चू. प्र. २३२ अ । वंश-हरिवंशादिकम् । प्रासादम् । उत्त० ३७६ । ज्ञाता० २११ । ज्ञाता० ३९ । वसीमुहा-वंशीमुखा । जीवा० ३१ । द्वीन्द्रियविशेषः । वंसकडिल्ल-वशसमुदायः । ठाणा० ३३१ । प्रज्ञा० ४१ । वंसकप्परी- ।नि० चू० प्र० २२० अ। वसीमल-वंशीमूलं-अलन्दकादि । बृ० द्वि० १८२ आ। वंसकवेल्लुया-महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्य- वंशीमूल-गृहबहिः स्थितमलन्दकादि । बृ• द्वि० १७६ माना-वंशाः कवेल्लुकानि-प्रतितानि । जीवा० १८० । अ । वशीमूलम् । प्रज्ञा० ३४ । महतां पृष्ठवंशानामुभयतस्तिर्यस्थाप्यमाना वंशाः वंशक- वंसोसिए-वैश्वासिको-विश्वासस्थानम् । ज्ञाता० ४८ । वेल्लुकानि । जीवा० ३६० । व-वाशब्दश्चशब्दार्थ । विशे०२४१ । वकार:-पादपूरणः। घंसकुडंग-वंशकुडङ्ग-वंशजाली । उत्त० ३०१ । ओष० ६६ । ( ९२६) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286