Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बंजणपरिआवन]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ वंदति
प्रभ० ७४ । व्यञ्जनं-शब्दरूपम् । आव० २६५ । वंझा-अपत्यफलापेक्षया निष्फला । ज्ञाता० ७६ । वंजणपरिआवन्न-व्यंजनं-शब्दस्तस्य पर्यायः अन्यथा | वंट-भागः । वृ० त० १३७ आ । भवनं व्यञ्जनपर्यायः तमापन-प्राप्त व्यञ्जनपर्यायापनम् । वंठा-वण्ठा,-अकयविवाहा भीतिजीविणो य वंठा । ओष० उत्त. २०२।
८६। बंजणपरियावन्न-व्यञ्जनपर्यायापन्न-कथञ्चित् प्रागवस्था- | वंडुरापाल-मन्चुरा अश्वपाल: । आव० ९७ ।
परित्यागेनावस्थातरापत्तिरित्यर्थः। आव.४६२ । वंत-वान्तं-वमनम् । ज्ञाता० १४७ । वान्तं-उद्गीर्णम् । बंजणलद्धि-व्यञ्जनं-बक्षरं तस्य लब्धिः व्यञ्जनलब्धिः। उत्त३३९ । वान्त:-परित्यक्तः। भग० ५७६ । वंतंतथाविधकर्मक्षयोपमः । उत्त० ५८४ ।
संमुच्छिममनुष्योत्पत्तिस्थानम् । प्रज्ञा० ५०, ३७ । वंजणवग्गह-इन्द्रियलक्षणेन व्यत्रजनेन शब्दादिपरिणतद्रव्य-वंता-वान्स्वा-त्यवस्वा । आचा. १७२ । सम्बन्धस्वरूपस्य व्यञजनस्याऽवग्रहो व्याजनावग्रहः, अथवा वंती-णाम पडिया । नि० चू० प्र० १० अ । तेनैव व्यञ्जनेन शब्दादिपरिणतद्रव्यात्मकानां व्य जनाना- वंद-वृन्द-समूहः विस्तारवत्समूहः । जं० प्र० २०० । मवग्रहो व्य उजनावग्रहः । विशे० ११८ ।
| वंदइ-वन्पते-वाचा स्तौति । जं. प्र. ७१ । वन्दतेवंजणाक्खर-व्य जनाक्षरं-व्यज्यतेऽनेनार्थः प्रदीपेनेव घटा स्तुति करोति । जं. प्र. १५९ । वन्दते स्तोति ।
इति, अतस्तद् व्यजनं भण्यते, व्यञ्जनं च तदक्षरं च सूर्य० ६ । वन्दते कायेन । सूत्र. २७४ । वन्दतेव्यंजनाक्षरं,तच्चेह सर्वमेव भाष्यमाणमकारादिहकारान्तम्। | प्रसिद्धन चैत्यवन्दनविधिना । जोवा. २५६ । तस्या भाषायाः कालो यत्र तत् तत्कालं वेदितव्यं, वंदओ-वन्दितुम् । आव० ४८७ ।। भाष्यमाणः शब्दो व्यञ्जनाक्षरमिति हृदयम् । विशे० वंदण-वन्दन-अभिवादनम् । ज०म० ३९८ । वन्दनं२५६ ।
परिशुद्धं वन्दनम् । आव० ५१४ । वन्दनं-अभिवादनं वंजणुग्गह-व्यञ्जनावग्रहः-सम्बन्धावग्रहः । नंदी० १६८ । प्रशस्तकायवाङ्गमनःप्रवृत्तिः । आव० ७८७ । वन्दनंव्यजनावग्रहः-शब्दादिरूपतया परिणतद्रव्याणामव्यक्तरूप:. अभिवादनम् । आव० ८११ । वन्दनं-स्तुतिः । भप. परिच्छेदः । नंदो० १६८ । व्यञ्जनावग्रह:-अवग्रहे प्रथमो ११५ । वन्दनं शिरसा । आव०४०६ । ज्ञाता०४४ । भेदः । नंदी० १.१४ ।
वन्दनं-अभिवादनम् । राज० २७ । सिरं बारसावत्तं। वंजणोग्गह-व्यंजनावग्रहः- व्यंजनेन-उप णेनि येण शब्दा- नि. चू० प्र० २३७ आ। सिरप्पणामादि । दश. दित्वपरिणतद्रव्याणां व्यञ्जनानाम्वग्रहो ०५ : नावग्रहः ।। चू । १६३ । वन्दन:-माङ्गल्यः । ज्ञाता० १२ । वन्दनंठाणा० ५१ । व्यजनेन सम्बन्धेनावग्रहण सम्बध स्याम तुभ्यमित्यादिवाचाऽभिष्टवनम् । उत्त० ६६८ । शब्दादिरूपस्यार्थस्याव्यक्तरूप: परिच्छेदः व्यायदः।बंदणकलश-वन्दनकलश:-मङ्गलकलश:। जीवा.२२७॥ व्यज्यन्ते इति व्यञ्जनानि, व्यसनामामुपकरणे न्द्रय वनकलश:-माङ्गल्यघटः । ज. प्र. ७६ । सम्प्राप्तानामवग्रहः-अव्यक्तरूप: । वा प्रज्ञा० दशकलसहत्थगय- वन्दनकलशहस्तगतः - वन्दनकलसो
हस्ते गत: प स । जोवा० २४८ । वंजियाआ-णामेहिं । नि० चू० प्र. २७६ ५। वंदणवत्तिया-बन्दन प्रत्ययं-अभिवादननिमित्तम् । आव. वंजुल-सप्तमभवनवासी चैत्यवृक्षम् । ० ८७ । ७८६ । वजुल:- दिर चञ्चुः । प्रश्न : ! ... लिसः । वणिज्जनन्दनीयं स्तुतिभिः। औप० ५ । बन्दनीयम् । दश०६४ ।
- सूर्य. २६७ । वंजुलग-लामपक्षिविशेषः । प्रज्ञा० ४६ लोमपक्षवि. वंदणी
। भग० ५.०५ । शेषः । जीवा० ४१ ।
वदति-व-दते-स्तीति । राज. ४८ । वन्दते-वाचा ( ९२५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286