Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वाघारित्ता
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ बच्छल
जं० प्र० ७७ । प्रलम्बमानः । औप० ५ । प्र० १९२ अ । तणविसेसो । नि. चू० प्र० १२६ वग्घारिता-उष्णोकृत्य । दश० ८७ ।
आ । व्युतं-विशिष्टवानम् । राज. ६३। वर्च:-तेजः । वग्धारिय-प्रलम्बित: । जीवा० १६० । अवलम्बित: ।। राज. ११८ । जीवा० २०६ । प्रलम्बितः । जीवा० २२७ । अव वच्चक-दर्भाकारम् । बृ० दि० २०३ अ । तृणरूपवाद्यमम्बितः । जीवा० ३६१ । प्रलम्बमानः । ज्ञाता० ४ । विशेषः । जं. प्र. १०१ । जीवा० २६६ । व्याघारित-आर्द्रम् । आव० ६५६ । प्रलम्बित: । राज. वच्चगं
। आव. ८४४ । ३८ । प्रलम्बितः । प्रज्ञा० ८६ । ज तिण्णि वा वच्चसि-वर्चस्वी रूपवान् । आचा० ३६४ । सपडत्ति जस्थ वा ब्वं वासकप्पो गलति जत्थ वा वच्चामेलिय-उपत्यानेडितं कोलिकापायसवत् । आव. वासकप्पं भेत्तूणं अंतो काउ य उल्लेति । नि० चू० प्र. ७३१ । व्यत्यानंडितः । वाव. १०३ । एकस्मिन्नेव ३५३ आ ।
शास्त्रंन्यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येका स्थाने वग्धारियपाणि-प्रलम्बितभुजः । भग० १७४ । प्रलम्ब- समानीय पाठतो व्यत्यानेडितम् । आचारादिसूत्रमध्ये भुजः । आव० ६४० ।
स्वमतिचितानि तत्सहशानि सूत्राणि कृत्वा प्रक्षिपतो वग्धारियपाणो-प्रलम्बितभुजः । ज्ञाता. १५४ ।। व्यत्यामेडितम् । अस्थानविरतिकं वा व्यत्यानेडितम् । बग्घावच्च-व्याघ्रापत्यं-उत्तराषाढागोत्रम् । जं. प्र. अनु० १५ । व्यत्यानेडित:-वितथसूत्राऽऽर्यः । विशे ५०० । वाशिष्ठगोत्र चतुर्थो भेदः । ठाणा० ३९० । ६३७ । वग्यावच्चसगोत्त-व्याघ्रापत्यसगोत्र उत्तराषाढानक्षत्रगो- बच्चायाहिति-प्रत्यायास्यति । आव० २१२ । त्रम् । सूर्य. १५० ।
वच्छ-वत्सो नाम विजयः । ज० प्र० ३५२ । वत्स:बग्घी-व्याघ्रो, तत्प्रधाना विद्या, पठितसिद्धा विद्या ।। गोसतः । ओष. १४१। वृक्षः । उत्त० ३०९ । वत्सःआव० ३१९ ।
आर्यजनपदविशेषः । प्रज्ञा० ५५ । वच्छः-तरुः । दश० वघ्रो-
।नि० चू० दि. १८ अ । १७ । वात्स्य-वत्स्यस्यापत्य वात्स्यः । नंदी० ४६ । वचनपषताव्यसन-खरपरुषवचनैः सर्वानपि जनानिर्वि- वक्षः-उरुः । माता० १६ । शेषमाकोशति । ६० प्र० १५७ अ ।
वच्छग-वत्सक:-तर्णकः । पिण्ड० १३० । वचनसम्पत्-बादेयवचनतादिचतुर्भेदभिन्ना सम्पत् । उत्त. बच्छगविपक-तृणविशेषः । स्वग्मेवं रजोहरणम् । व्य.
प्र० २०३ अ । बच्चंत-व्रजन्तः । ज्ञाता० १८६ ।
वच्छगा-वत्सका-कौशाम्ब्युञ्जयिन्योरन्तराले नदी। आव० वच्चंसी-वचो-वशनं सौभाग्याधुपेत यस्यास्ति स वचस्वो, ६६६ । अथवा वचं:-तेजः प्रभाव इत्यर्थस्तंद्वान वर्चस्वी । ज्ञाता | बच्छगावती
। ठाणा० ८० । ६ । वर्च:-तेजः प्रभाव इत्यर्थस्तद्वान वर्चस्वी । राज. वच्छभूमी-वरसभूमि:- कौशाम्बीविषयः, मेतार्यगणधरजन्म११८ । वर्चस्वी-विशिष्टप्रभावोपेतः, वचस्वी-विशिष्ट भूमिः । आव. २५५ ।। वचनयुक्तः । भग० १३६ । 'वो' वचनं सौभाग्याधु-वच्छमित्ता-वत्समित्रा-काञ्चनकूटे देवी । जं.प्र. ३५३ पेत यस्यास्ति स वचस्वी । राज. ११८ । वर्चस्वी:- वत्समित्रा-षष्ठी दिक्कुमारीमहत्तरिका । जं० प्र० ३८८ । शरीरबलोपेतः । सम० १५६ ।
वत्समित्रा-अधोलोकवास्तव्या दिक्कुमारी । आव०१२।। बच्च-वचा-वचनं सौभाग्याद्युपेतम् । वर्चः वा तेजः प्रभाव वच्छल-वात्सल्यं-सार्मिकजनस्य भक्तपानादिनोचितप्रतिइति । औप० ३३ । पुरीषम् । ओघ० १२२ । वर्च:- पत्तिकरणम् । उत्त० ५६७ । वात्सल्यं-समानधामिविष्ठा । दश. १६७ । बच्चं गिहस्स समततो । नि० चू०' काणां प्रोत्योपकारकरणम् । प्रज्ञा० ५६ । वात्सल्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286