Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बग्गइ ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ वग्घारिअ
बग्गइ-वल्गति । जीवा० २४७ ।।
अ । वागुरेव वागुरापरिकरः । राज. १२२ । वग्गलिया-वर्ग:-अध्ययनादिसमूहः तस्य चूलिका वर्ग- | वगुरि-
। नि. चू० प्र० १३६ आ । चूलिका। ठाणा० ५१३ । वर्गचूलिका-व्याख्याचूलिका । | वग्गुरिय-वागुरिक:-पाशप्रयोगेण मृगघातकः । ६० द्वि. व्य० द्वि० ४५४ आ। वर्गचूलिका-वर्ग:-अध्ययनाना | ८२ आ। समूहो तेषां चूलिका । नंदी. २०६ ।
कपादिगा। नि. चू० प्र० १३६ आ । वग्गण-वल्गन-कूदनम् । ज्ञाता० २३२ । वल्गनं-उल्ल- | वगुलि-वस्गुली-पक्षिविशेषः । प्रभ. ८ । वल्गुलि:
वनम् । ओप० ६५ । वल्गनं-उत्कूदनम् । ज० प्र. । मक्षिकाभक्षणजनितो व्याधिविशेषः । अोघ० १२ । ५३० । वलगनं-उल्लङ्घनम् । भग० ५४२ । वल्गनं- बल्गुलि-पक्षिविशेषः । आव. ७४१ । उत्कूदनम् । जं. प्र. २६५।
वग्गुली-चर्मपक्षिविशेषः । जीवा० ४१ । वल्गुली-चर्मवग्गणा-वगंणा-समुदायः । प्रज्ञा० २६ । वर्गाणा- पक्षीविशेषः । प्रज्ञा० ४९ । वान्तिरोगः । ६० तृ. वर्ग:-समुदायः । ठाणा० २८ । वर्गणा-समुदायः ।। १८५ आ। आव० ३४ । वर्गणा-तासामवगाहनानामनन्तभाषाद्रव्य- वग्गू-वल्गु:-चतुर्थस्य इन्द्रलोकपालवैश्रमणस्य विमानम् । स्कन्धाश्रयभूतक्षेत्रविशेषरूपाणां वर्गणासमुदायः । विशे० भग. १९४ । वल्गु:-ईशानेन्द्रलोकपालवैभमणस्य विमा
२२० । वर्गणा-सजातीयवस्तुसमुदायः। विशे० ३२८ ।। नम् । भग० २०३ । वल्गुर्विजयः । जं० प्र० ३५७ । वग्गतव-षण्णवत्यधिकचतुःसहस्रपदात्मकं ४०६६ तपः । वल्गु:-वाग् । आव० १६७ । वाग्-वाणिः । उत्त. एतदुपलक्षितं तपः वर्गतपः । उत्त. ६०१ ।
३१८ । ठाणा ८.।। बग्गली-वाहीविससो । नि० चू० प्र० ३१५ था। वहि-वाग्मियंकामिरानन्द उत्पद्यत इति भावः । ठाणा. बग्गधग्ग-वर्गस्य वर्गों वर्गवर्गः, स च यथा द्वयोर्वर्ग- ४६३ । श्वस्वारश्चतुर्णा वर्गः षोडशेति । ठाणा ४६६ । वर्ग-बग्घ-विरुवो। नि० चू० द्वि० १२९ । ज्याघ्रःवर्ग:-खण्डखण्डः । औप. ११८। वर्ग एव वर्गेण | सनखचतुष्पदविशेषः । जीवा० ३८ । व्याघ्रः । आव. गुण्यते तदा वर्गवर्गः । उत्त. ६०१ ।
३८४ । व्याघ्रः-पुण्डीकः । उत्त० १३५ । ध्याघ्रः । वग्गबरगतवो-वगंवर्गतपः-षोडशाधिकद्विशतसप्तसप्ततिसह. नि० १३३ । व्याघ्रः । ब० प्र० १२४ । व्याघ्रचर्म । सससषष्टिलक्षककोटिपदात्मकम् । १६७७७२१६ तपः । आचा० ३९४ । व्याघ्रः । नि० चू० प्र० १३८ था। उत०६०१
व्याघ्रः । भग० १६० । वग्गसीह-ससदशतीर्थकृतप्रथमभिक्षादाता । सम० १५१ वग्घमउ-याघ्रमृतः-मृतव्याघ्रदेहः । जीवा० १०६ । वरगा-वल्का-वंशारिवन्धनभूता बटादित्वचः । भग० वग्घमुह-व्याघ्रमुखनामान्तरद्वीपः । व्याघ्रमुख:-अन्तरद्वो३७६ ।
पविशेषः । जीवा० १४४ । वग्गियं-वल्गनं-अश्वकलाविशेषः । उत्त० २२३ । वग्घमुहदीव-षट्योजनशतावगाहाकद्वीपः । ठाणा० २२६ । घरगु-वला:-विमानविशेषः । उत्त० ३२१ ।
वग्घरणसाला-व्याधरणशाला-तोसलिविषये ग्राममध्ये वग्गुनई-वल्गुमती-सचितद्रव्य शय्योदाहरणम् । आचा. शाला । बृ• द्वि० १७५ अ ।
वग्यसीह-शघ्रसिंहः-कुन्युजिनप्रथमभिक्षादाता । आव० वग्गुर-वग्गुरो श्रेष्ठो । आव० २१० ।
१४७ । वग्गुरपडिओ-वागुरापतितः । आव० ३४६ । वग्घा-सनखचतुष्पदविशेषः । प्रज्ञा० ४५ । वग्गुरा-वागुरा-मृगबन्धनम् । ज्ञाता० १.१ । वागुरा- | बग्घाडीओ- उपहासार्थ रुतविशेषः । माता० १४४ । मृगबन्धनविशेषः । प्रभ० १३ । नि० चू.द्वि० ११ वग्धारिअ-अवलम्बितः । जं. प्र. ५० । प्रलम्बितः ।
( ९३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286