Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 181
________________ वहरवालुए] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [वक्कंती वइरोणिद-बलीन्द्रः । भग० १५६ । जीवा० १६६ । वइरवालुए-वज्रवालुका नदीसम्बन्धिपुलिनमपि वचवालुका, वइरोसभ-वज्रऋषभ-वज्र ऋषभनाराचं संहननम्। उत्त० यद्वा वज्रवद्वालुका यस्मिस्तथा तस्मिन्नरकप्रदेश इति ।। ४५२ । उत्त० ४५९ । वहरोसभनाराय-वज्र-कोलिका ऋषभ:-परिवेष्टनपट्टा वइरवासा । भग० १९९ । । नाराचं-उभयतो मर्कटबन्धः वज्रर्षभनाराचम् । प्रज्ञा. पइरवुट्ठी भग० १६६ ।। ४७२ । वइरवेइआ-वज्रवेदिका-द्वारशुण्डिकोपरि वज्ररत्नमयी वइल्लाण । नि० चू. प्र० २८२ आ । वेदिका । . प्र. ७६ ।। वइसस-वंश-दुःखम् । बृ० तु. ६३ । वइरसामि-यस्य माउलो समियआयरिओ। नि० चू० वइसाह-अतो पण्हितातो काउं अग्गतले वाहिजरहठितो द्वि० १०३ । सोरिट्टिओ वा जुज्झइ तं । नि० चू० तृ० ९० अ । वहर सामिउप्पत्ति-वज्रसाम्युत्पत्तिः । दश० ५१ ।। विशाखस्थानम् । निरय० ८। वैशाखम् । आव. वइरसामी-दुभिक्षनिवारकः । नि० चू० प्र० १६ अ। । ६६६ । वैशाख-पाणीअभ्यन्तरे समश्रेण्या करोक्ति, वहरसिंग-त्रयोदशसागरोपमस्थितिक विमानम् । सम० | अग्रतली बाह्यतः, लोकप्रवाहे तृतीय स्थानम् । आव० ४६५ । वैशाख-वंशाखनामकम् । ज० प्र० २०१ । वइरसिद्ध-त्रयोदशसागरोपमस्थितिकं विमानम् । सम. वैशाख-पाष्र्णी अभ्यत्तरे समश्रेण्या करोति, अग्रतलो बाह्यतः (?)। वहरसेण-वरसेनः । आव० ११८ । वइसाहठाण-वैशाखस्थानकम्, चैवं- "पादौ सविस्तरो वइरसेणा-धर्मकथायाः पञ्चमवर्गेऽध्ययनम् । शाता० २५२।। कार्यों, समहस्तप्रमाणतः । वैशाखस्थानके वत्सः. कूटवइरागर-वैराकरः । माता० २२८ । लक्ष्यस्य वेधने ॥१॥" ज० प्र० २०१ । बहराड-वैराटपुर-वत्सजनपदे पुरं, बार्य क्षेत्रम् । प्रज्ञा० वइस्स-द्वेष्यः-तत्तदोषदुष्टत्वात्सर्वस्याप्रीतिभाजनमिति । उत्त० ६२५ । बहरामइए-वज्रमया-वज्ररत्नामिका । जं० प्र० २०। वए-व्रज-गोकुलम् । आव• ५३८ । व्रजः-गोकुलम् । घइरुत्तरडिसग-त्रयोदशसागरोपमस्थितिकं विमानम् । ६० दि. १८८ मा । सम० २५ । | वक्त-व्युत्क्रान्त:-उत्पन्नः । ठाणा० ३०७ । व्युत्क्रान्त:वइरेग-वैरासः-व्यतिरेक:-पिण्डितं विशेषप्रतिपादकपर- अपगतः । ओघ० १३० । व्युत्क्रान्तः-उत्पन्नः । ज्ञाता. मनिराकरणम् । विशे० ९०२ । वइरोअण-वि'इति विशिष्ट रोचन-दीपनं दीप्तिरिति-वक्कतिए-ज्युरकान्त-उत्पन्नः । ज्ञाता. ६४ । यावत् येषामस्ति ते वैरोचना, ओदीच्यासुराः । जं० प्र० | वक्कंतिय-व्युत्क्रान्ति:-उत्पत्ति: निष्क्रमणं च । जीवा० १२५ । वइरोपण-विविधः प्रकार रोच्यन्ते-दीप्यन्त इति विरोच. वक्कंतिया-व्युत्कान्तिशब्दोऽत्रोत्पत्तिवाची । प्रज्ञा० ४४। स्त एद वैरोचना:-उत्तरदिग्वासिनोऽसुराः तेषामिन्द्रः । वक्कंती-व्युत्क्रान्ति-उत्पत्तिस्थानप्राप्तस्योत्पादः । ठाणा. ठाणा० २०५ । वैरोचनम् । तृतीयं लोकान्तिकविमा- ३५६ : व्युत्कान्तिलक्षणाधिकारयुक्तस्वात् भ्युत्क्रान्तिः । नम् । भग० २७।। अष्टसायरोपमस्थितिक देवविमा- प्रज्ञापनायाः षष्ठ पदम् । प्रज्ञा० ६ । व्युत्क्रान्ति:नम् । सम० १४ । | जीवानामुत्पादः। भग० १०७ । व्युत्कान्ति:-प्रज्ञापनायां बशेषगराया-वैरोचन राजः-वैरोचनेन्द्रः। जीवा. १६६। पदम् । जीवा० २१ । भग० ७६२, ९५१ । ( ९२४) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286