Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वंकगती]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[वंजण
कुटिलः । ठाणा० १८३ । वक्र:-असंयतः । व्य० प्र० | नार्थः प्रदीपेनेव घट इति व्यञ्जनं-तञ्चोपकरणेन्द्रियं शब्दा८ मा । वडू-वक्रम् । पाव० ६४२ । वङ्को-वः । दित्वपरिणतद्रव्यसङ्घातो वा । ठाणा० ५१ । ध्यञ्जनंज्ञाता० १५७ । वक्र: वचसा । उत्त० ६५६ । इन्द्रियशब्दादिद्रव्यसम्बन्धः । ठाणा० ११ । व्यञ्जनंवंकगती-वडा-वका सा चासो गतिश्च वङ्कगतिः (?) मषादि । ठाणा० ४२८ । व्यञ्जनं-अर्थशापकः, सम्बन्धः। वंकड-वक्रम् । उत्त० ५४८ ।
नंदी० १६८ । व्यञ्जनं-उपकरणेन्द्रियम् । नंदी. १६९ । बंकणया-वङ्कनता-वक्रीकरणं, वञ्चनता । ठाणा० ४२ । व्यञ्जन-भाष्यमाणाकारादिवर्णजातम् । नदी० २८८ । बंकति-वक्तव्यति बाघयतीत्यर्थः। व्य० द्वि० १२५ आ । व्यञ्जनं-मषतिलकादिः । अनु० १५७ । व्यञ्जनं-तिम्मणं । बंकसमायार-क्रियया वक्रसमाचारः। उत्त• ६१६ । ओष. १३३ । व्यञ्जनं-तक्रशाकादिकम् । पिण्ड० १७१।
बक्रसमाचार:-असंयमानुष्ठायी । आचा० ६४ । व्यञ्जनं-मषतिलकादिः । ठाणा० ४६१ । व्यंजयतीति बंका-वका । प्रज्ञा. ३२६ ।
व्यंजणं तं च अक्खरं। नि० चू०प्र० ९आ । पच्छावंकानिकेया-वस्य-असंयमस्य आ-मर्यादया संयमावधि जायं । नि० चू० तृ. ६१ अ । अर्थाभिव्यञ्जकत्वादत्र भूतया निकेतभूता, बाश्रया, वङ्गो वा निकेतो येषां ते
पदम् । वृ• तृ० १३० अ। मसादिकं वंजणं, अहवा वडानिकेता । आचा० १८४ ।
पच्छा समुप्पण्णं-वंजणं । नि० चू० द्वि० ८५ आ । वंकुड
।आव० ७२१ । परस्परं सम्बन्ध उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धः वंग-पुकम् । प्रभ० १५२ । व्यङ्ग-सलान्छनम् । एष तावद् व्यञ्जनमुच्यते । विशे० ११७ । शब्दादि. भग० ३०८ । देशविशेषः । भग० ६८० । वङ्गाः- परिणतव्यनिकुरम्बमपि व्यज्यमानत्वाद् व्यञ्जनम् । विशे० जनपदविशेषः । प्रज्ञा० ५५ ।
११७ । ध्यञ्जनं-शब्दम् । विशे० ११५६ । व्यञ्जनंवंगुड-कापूर: । नि० चू० द्वि० १२४ अ ।
मषादि । आव ६६० । व्यन्जनं-प्रसस्ततिलकादि । वंगुरिते-उद्घाट्यताम् । बृ० दि० २५ आ ।
उत्त० ४८९ । व्यजन-तिलकमषकादि । सम. १५७। वंचण-वचनं वत्सस्यान्यमातरि योजनम् । प्रश्न० ३८ । व्यज्यतेऽनेनार्यः प्रदीपेनेव घट इति व्यजनं, तचोपकवञ्चनं-प्रतारणम् । ज्ञाता० ७९ । वञ्चनं-प्रतारणम् । रणेन्द्रियं शब्दादिपरिणतद्रव्यसङ्घातो वा । भग० ३४४ । ज्ञाता. २३ । वञ्चनं-प्रतारणम् । सूर्य० ३२९ ।।
इन्द्रियेणाऽप्यर्थस्य व्यज्यमानत्वाद् व्यञ्जनम् । विशे. वंचणया-वञ्चनता-प्रतारणम् । औप. ८१ ।
११३४ व्यजनं यज्यते-जाविहिक्रयतेऽर्थोऽनेनेति व्यंजनंवंचणा-वञ्चना। अधर्मद्वारस्यैकादशमं नाम । प्रश्न. २६ । शकः । अचा० २०२ । व्यजन-शब्दः । सूत्र ५ । वंचना-तनुमाया। उ. मा. गा० ४५६ ।
व्य सनं-तलकमष' कम् । सूत्र० ३१८ । व्यञ्जनंबंचेइ-वञ्चति-पल्युश्चति । आव० ६६२ ।
मषतिलकादि । जीवा० २७४ । व्यञ्जन-तक्रादि शालवंजण-व्यज्यतेऽर्थोऽनेनेति व्यञ्जनम् । विशे० ९१८ । नक का। प्रश्न १५३ । पन्जनं-द्रव्य । (?) । व्यजना:-शत्रुपद्गलसंघातः । विशे० १३६ । व्यञ्जनं- रजनं शब्दः । आव० ६.७ । व्यञ्जन-शब्दः । आव. मषतिलकादिकम्, पश्चाद् भवं व्यञ्जनम् । भग० ११९ ।।२८४ । व्यज्यतेऽनेनार्थ इति जनं तच्चपकरणेन्द्रियस्य ध्यञ्जन-मषीतिलकादि । जं० प्र०११३ । व्यञ्जन-अक्ष- शब्दारिपरिणलद्रव्याणां च यः परस्पर सम्बन्धः । प्रज्ञा रम् । भग०६ । व्यञ्जनं-तीमनादिपत्रशाक। पिण्ड. ३११ । पञ्जनं-त्रिविध प्रत्याख्यानचिन्तयां १७ । व्यञ्जनं-शालनबम् । स तक्रादि वा । भगक इका आव ८५ । व्यञ्जनं-पुद्गलः । आव. ३२६ । व्यञ्जनं-उपकरणेन्द्रियम् । नंदी. १६६ । ४३२ । व्यञ्जन-द्रव्यम् । आव० ४६३ । व्यञ्जनंव्यं ननं-उपस्थरोमम् । व्य० द्वि० ४५३ आ । व्यञ्जनं.- महादियजनफलोपदक शास्त्रम् । सम० ४६ । व्यञ्जनं मषतिलकादि । ज्ञाता० ११ । ध्यञ्जनं-व्यजतेऽने. शालनकं तकादि । सूय० २९३ । अजनं-तिलकमषादि ।
( ९२४ )
चतांवघ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286