Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
रिउपडिसतु]
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[रिम्भित
रिउपडिसत्त-रितुप्रतिशत्रु:-प्रजापतेः पूर्वभवः । आव० ज्ञाता० २३० । १७४ ।
रिहवस भघाति-रिष्टवृषभधाती-कंसराजसस्करिष्टाभिधारिउवेद-ऋग्वेद:-चतुर्णा वेदानां प्रथमः । भग० ११२।
नहप्तदुष्टमहावृषभमारक: । प्रश्न. ७४ । ऋग्वेदः । ज्ञाता० १०५ ।
ष्ठाख्यविमानप्रस्तटवासिनः । ज्ञाता० १५१ । रिए-रीयेत-अनुष्ठानविषयतया प्राप्नुयात् । उत्त० ५१५।। रिष्टा-जम्बूफलकलिका । जीवा० २६५ । अरिष्टा, रिक्क-मुधा । नि. चू० प्र० १८७ अ । विभक्तः । राजधानीनाम । जं० प्र० ३४७ । ठाणा० ८०। आव० १११ ।
रिद्वाभ-ब्रह्मलोककल्पे विमानविशेषः । सम० १४ । शिक्कासि त्यक्तवान् । आचा० ३०२ ।।
रिष्टाभ-नवमं लोकान्तिकविमानम् । भग० २७१ । रिक्ख-ऋक्ष-नक्षत्रम् । बाव. १२०, १८२ ।। रिष्टामा-रिष्ठरत्नवर्णाभा या शास्त्रान्तरे जम्बूफलकलिस्क्खिा -वत्मनि-अनभिप्रेते तिरश्वीनं रेखाद्वयं पात्यते । केति प्रसिद्धा । ज. प्र. १०० । ओष० ७७ ।
रिण-ऋणम् । मर० ।। रिक्थं-द्रव्यम् । प्रभ० ५३ ।
रिणकंठ-
।नि० चू० प्र. १६१ अ । रिगसिका-वादित्रविशेषः । जीवा० २६६ । रित्त-रिक्तं-गुणविशेषः । जीवा० १९४ । रिगिसिगिआ-रिगिसिगिका-धय॑माणवादित्रविशेषः। जं. रित्तओ-रिक्तः । आव० ३५७ । प्र० १०१।
रित्तय-रिक्तं-तुच्छम् । आव० ६४३ । रिङ्खो-भार्यादेशकरः अन्याः पुरुषविशेषः । पिण्ड० १३५। | रिद्ध-ऋद्धः-भवनः पौरजनश्चातीव वृधिमुपगतः । सूर्य रिङ्गित-यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव तत् ।। १ । ऋद्ध-पुरभवनादिभिवृद्धम् । भक० ७ । घोलनाबहुलम् । अनु० १३२ ।
रिद्धि-ऋद्धिः-परिवारादिका । भग० १३२ । ऋद्धि:रिच्छ-ऋक्षः । जीवा० २८२ ।
ऋद्धिहेतुत्वेन । अहिंसाया विंशतितमं नाम । प्रभ० ९९ । रिद्ध-रिष्ठरलकाण्डं-षोडशं, रिष्टरत्नानां विशिष्टो भूभागः। ऋद्धिः-विभूतिः । आव० ५८५ ।। जीवा० ८९ । ठाणा० १९८. ४०६ । रिठ:-कालः | रिद्धी-ऋद्धि:-परिवारादिका । प्रभ० १२० । ऋद्धिःफलविशेषो रत्नविशेषो वा । औप.११। रिष्ठः- विमानपरिवारादिका । प्रज्ञा० ६०० । कंसराजसत्को मल्लः । प्रभ०७४ । रिष्ठ-लोकान्तिक. | रिपुमर्दन-आनन्दपुरस्य राजा । पिण्ड० ३१ । देवस्य जातिविशेषः । बाव० १३५ । रिष्ठरत्नः । | रिभित-यत्राक्षरेषु घोलनया संचस्तू स्वरो रङ्गतीव ज्ञाता. ३१ । ब्रह्मलोककल्पे विमानप्रस्तरः । शाता. घोलनाबहुलम् । ठाणा० ३९६ । स्वरघोलनावत्तम् । १५० । रिष्ठ:-द्रोणकाकः । उत्त० ६५२ । अष्टादश ज्ञाता. २५ । स्वरघोलनावद् मधुरः । ज्ञाता. १७९ । सागरोपमस्थितिकं देवविमानम् । सम० ३५ । रिट:- पविशतितमो नाट्यविधिः । जीवा० २४७ । रिविमानवासी नवमो लोकान्तिकदेवः । भग० २७१ । । रिभिय-चउविहे नट्ट बोओ भेगो । नि० चू० तृ. । प्रक:-फलविशेषः । उत्त० ६५२ ।
अ । रिभित:-स्वरघोलननाप्रकारवान् । ज्ञाता० २३२ । रिट्रपुर-रिष्टपुर-शीतलजिनस्य प्रथमपारणकस्थानम् । स्वरघोलनाप्रकारोपेतम् । ज्ञाता० २११। यत्र स्वरोऽक्षआव० १४६ ।
रेषु-बोलनास्वरविशेषेषु संचरनु रागेऽतीव प्रतिभासते स रिट्रपुरा-अरिष्ठपुरा-राजधानीनाम । जं० प्र० ३४७ ।। पदसञ्चारो रिभितम् । जीवा० १६५ । जं० प्र० ४० । रिट्ठपुरी
। ठाणा० ८० । रिभितं स्वरघोलनावत् । प्रश्न० १५६ । रिखणं-अरिष्टरत्नम् । आव० ५०६ ।
रिम्भित-षड्विशतितमो नाट्यविशेषः । जं० प्र० ४१७ । रिट्रवण-रिष्ठा-मदिरा तद्वर्णो यस्य स रिष्ठावर्णः । मृदुपदसञ्चाररूपम् । जं० प्र० ४१७ ।
( ८९४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286