Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 149
________________ कल ] १८७ । रुद्दलकंत इल्लकूड रुइलज्भय रुइलप्पभरुइल्लले स रुइल्लवण्णं इलसिंग लसि रुइलावत्त आचार्यश्री आनन्दसागरसूरिसङ्कलितः । सम० १५ । । सम १५ । | सम० १५ । रुक् पृथवी । नि० ० प्र० २२२ अ । रुक्क- वृषभादिशब्दकरणम् । अनु० २६ । रुक्ख-वृक्षः । आचा० ३८२ । वृक्षः - चूतादिः । आचा० ३० | वृक्ष:-तरुः | भग० २७८ | सङ्ख्यातजीवादिवृक्षविषयः । भगवत्याः अष्टमशतके तृतीय उद्देशकः । भग० ३२८ । वृक्षा: - रूक्षा वा सहकारादयः । ज० प्र० ६५ । वृक्ष:- चिविणिकादिः । दश० १५५ । वृक्षः- कदम्बादिः । दश० २२६ । वृक्ष:- चूतादिकः । जीवा० २६ । रुक्षः प्रसिद्धः । ठाणा० ३६७ । वृक्षः- सहकारादयः । ज्ञाता० ७८ वृक्षः । ज्ञाता० ३३, ६५ । पृथ्व्याकाशयोर्यथास्थितः रु - पृथिवीं खायतीति वा । दश० चू० ६ । रुक् - पृथ्वी त खातीति रुक्खो । नि० चू० प्र० २२२ । अ | रक्षा सम्बन्धः । बृ० ( ? ) ८ छ । Jain Education International [ रुट्ठ भूभागः । उत्त० १६ । वृक्षमूलम् । आचा० ३०७ । रुक्खा - वृक्षा:- प्रत्येकचा दर वनस्पतिकायिकः चूतादयः । । सम० १५ । कूटम् । ठाणा० ७२ । ८८ । दृष्टमधिकृत्य । सम० १५ । ११० । आधाकर्मण | सम० १५ || रुक्मिणी - भीष्मराजपुत्री । प्रश्न० कामकथायां वासुदेवपत्नी । दश० भोज्यतायां उग्रतेजःस्त्री । पिण्ड० ७१ । आच्छेद्यद्वारविवरणे जिनदासपत्नी । पिण्ड० १११ । । सम० १५ । । सम० १५ । । सम० १५ । रुक्मी - पर्वतविशेषः । ठाणा ० ७० । कुण्डिन्यधिपति भीष्म । सम० १५ । इल्लुत्तर वडसगं । सम० १५ । रुचि:- जिन रुई - रुचिः - चेतोऽभिप्रायः । सूत्र० २९० । प्रणोततत्त्वाभिलाषरूपा । प्रज्ञा० ५८ । रुचिः-प्रतिभामः । उत्त० ६६ | रुचिः - परमश्रद्धानुगतोऽभिप्रायः । राज० १३३ । प्रज्ञा० ३० । भग० ३०६ । रुविम-पर्वतविशेषः । ठाणा० ६८ । रुक्मिवर्षघरे द्वितीय राजपुत्रः । प्रश्न० ८८ | रुग्ग-रुग्णः - जीर्णतां गतः । ज्ञाता० १९३ । रुचक- बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचकः । ठाणा० १२७ । कुण्डलवरावभाससमुद्रानन्तरं द्वीप:, तदनन्तरं समुद्रोऽपि । प्रज्ञा० ३०७ । दश० ८५ । त्रयोदशमद्वीपः । ज्ञाता० १२७ । द्वीपविशेषः । सम० ३४ । निषधवर्षघरपर्वते नवमकूटम् । ठाणा ० ७२ । रुचकवर - रुचकसमुद्रानन्तरं द्वीपः तदनन्तरं समुद्रोऽपि । प्रज्ञा० ३०७ । द्वीपविशेषः । आव० ४७ । द्वीपविशेषः । अनु० ९० । रुचकवरावभास- रुचकवरसमुद्रानन्तरं द्वीप:, तदनन्तरं समुद्रोऽपि । प्रज्ञा० ३०७ । रुचकसंस्थित- यद्यपि ग्रामः स्वयं न समस्तथापि यदि रुचकवलयशैलवद्वृत्ताकार व्यवस्थित वृक्षैर्वेष्टितः । बृ० प्र० १८३ आ । रुचि - पिष्टवन्तः पिषन्ति पेक्यन्ति वा । आचा० ३४३ | रुचिय- रुचितं- पिष्टम् । बृ० प्र० २०८ आ । रचे - रुचेस्तु - करणेच्छार्थता | ठाणा० ३८१ । रुच्चतियरुच्चति - रोचते । आव० ८२२ । । ज्ञाता० ११७। रुक्खखेड - वृक्षक्रीडः । आव० १५१ । घरं कड । नि० चू० द्वि० ६९ आ । रुवख मह - वृक्ष महः - वृक्षसरक उत्सवः । जीवा० २८१ । afगह रुक्लोच्चिय गिहागारो रुक्खगिहं, रुक्खो वा रुज्झइ - रुह्यति - रुध्यते रोहति । आव० ७६४ । रुड्डु - रुष्ट :- उदितक्रोधः । ज्ञाता० ६४ । रुष्टम् - क्रोधाधमातं वन्दते क्रोधमातो वा । कृतिकर्मणि अष्टादशमदोषः । आव० ५४४ । रुष्ट:- शेषवान् । विपा० ५३ । रुष्ट:उदितक्रोधः । भग० ३२२ । ज्ञाता० १६०, १६२, २१७ । ( ८९६ ) ज्ञाता० १६ । आचा० ३२५ रुक्खमूल-वृक्षमूलं वृश्च्यत इति वृक्षस्तस्य मूलं - अधो For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286